2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
म्यांमारदेशे गृहयुद्धं गतवर्षस्य अक्टोबर्-मासात् प्रायः एकवर्षं यावत् चलितम् अस्ति अस्मिन् काले म्यांमार-सर्वकारस्य सैनिकाः विभिन्नैः स्थानीयसशस्त्रसेनाभिः पराजिताः अभवन् रूसदेशात् मुक्ततया साहाय्यं प्राप्तुं सर्वकारः बाध्यः अभवत् ।
(रूसी प्रशान्तबेडा म्यान्मारदेशं गच्छति)
रूसी उपग्रहसमाचारसंस्थायाः अनुसारं म्यांमारस्य बृहत्तमस्य राजनैतिकदलस्य "म्यानमारसङ्घस्य एकताविकासदलस्य" अध्यक्षः खिन् यी इत्यनेन उपग्रहसमाचारसंस्थायाः साक्षात्कारे रूसदेशः आह्वानं कृतवान् यत् सः देशे सशस्त्रसङ्घर्षं क "आतङ्कवादी गतिविधिः" इति कृत्वा रूसदेशः आतङ्कवादविरुद्धयुद्धे सम्मिलितुं स्वलक्ष्यं प्राप्तुं च मिलित्वा कार्यं कर्तुं पृष्टवान् । "म्यानमार-सङ्घ-एकता-विकास-दलः" २०१० तमे वर्षे स्थापितः ।तस्य पूर्ववर्ती म्यांमार-सैन्येन आयोजितः "संघ-एकता-विकास-सङ्घः" आसीत् अतः अयं राजनैतिकदलः म्यान्मार-सैन्यस्य स्थापनातः आरभ्य हितस्य प्रतिनिधित्वं कुर्वन् अस्ति a sense म्यान्मारसैन्यसर्वकारस्य बाह्यमुखपत्ररूपेण गणयितुं शक्यते इति उक्तवान्।