समाचारं

सूडानदेशे सशस्त्रसङ्घर्षविषये युद्धविरामवार्तायाः नूतनचक्रं सूडानदेशस्य सशस्त्रसेनानां विना आयोजितम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ अगस्तदिनाङ्के, स्थानीयसमये, २.सूडानदेशे सशस्त्रसङ्घर्षविषये युद्धविरामवार्तालापस्य नूतनः दौरः जेनेवानगरे अभवत्, सूडान द्रुतसमर्थनसेनाभिः वार्तायां भागं ग्रहीतुं प्रतिनिधिमण्डलं प्रेषितम्, परन्तु सूडानसशस्त्रसेना अनुपस्थिताः आसन् ।

तस्मिन् एव दिने सभायां भागं गृह्णन्तः सर्वे पक्षाः तस्मिन् बोधयन् संयुक्तवक्तव्यं प्रकाशितवन्तःसूडानदेशे सैन्यवैरभावस्य समाप्तिः, सूडानसशस्त्रसङ्घर्षस्य सर्वेषां पक्षैः जेद्दाहघोषणायां अन्तर्राष्ट्रीयमानवतावादीकानूनस्य च अनुपालनं प्रवर्धयितुं च एतस्य वार्तालापस्य उद्देश्यम् अस्ति।, मानवीयप्रवेशस्य सुविधायै।

सूडानसशस्त्रसेनायाः मुख्यसेनापतिः बुरहानः १३ दिनाङ्के भाषणे अवदत् यत् सूडानसशस्त्रसेनाः यावत् तेषां कब्जाकृतनगरेभ्यः ग्रामेभ्यः च न निवृत्ताः भवन्ति तावत् द्रुतसमर्थनसेनायाः विरुद्धं युद्धं न त्यक्ष्यन्ति।

सूडानसर्वकारेण पूर्वं ११ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् अमेरिकादेशस्य आलोचना कृता यत् सः जिनेवानगरे युद्धविरामवार्तालापं त्वरया अग्रे सारयति यदा सः सूडानसर्वकारेण सह अनेकविषयेषु सम्झौतां न कृतवान्

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खार्तूम-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, ततः अन्येषु क्षेत्रेषु अपि प्रसृतः एकवर्षात् अधिकं यावत् चलितस्य सशस्त्रसङ्घर्षस्य कारणेन प्रायः १९,००० जनाः मृताः, १३ मिलियनं जनाः विस्थापिताः च ।

सऊदी अरब-देशस्य अन्येषां देशानाम् मध्यस्थतायाः कारणात् सूडान-सशस्त्र-सङ्घर्षस्य पक्षद्वयेन २०२३ तमस्य वर्षस्य मे-मासात् सऊदी-अरब-देशस्य जेद्दाह-नगरे युद्धविराम-वार्तालापः कृतः अस्ति ततः परं पक्षद्वयेन बहुविधाः अल्पकालीनयुद्धविरामसम्झौताः कृताः, परन्तु तेषां पूर्णतया पालनम् न कृतम् ।

स्रोतः - सीसीटीवी न्यूज