समाचारं

चीनदेशस्य एकया कम्पनीयाः विदेशेषु स्थितानां सहायककम्पनीनां सुवर्णं लुण्ठितम् इति प्रकटितम्! प्रातः ५ वादने ११ मुखौटाधारिणः जनाः शस्त्रैः सह प्रवेशं कृतवन्तः, येन ९,००,००० अमेरिकी-डॉलर्-रूप्यकाणां हानिः अभवत्...

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के सायं ए-शेयरसूचीकृतकम्पनी Xiaocheng Technology (३००१३९) इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, यस्मिन् विदेशेषु स्थितानां सहायककम्पनीनां "सुवर्णचोरी-डकैती-घटनायाः" नवीनतमप्रगतिः प्रकाशिता

प्रकटीकरणानुसारं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्के घाना-गणराज्ये स्थितायाः क्षियाओचेङ्ग-प्रौद्योगिक्याः सहायककम्पनी अक्रोमा-गोल्ड्-कम्पनी सशस्त्र-डकैतीं आक्रमणं च कृतवती

"अधुना यावत् पुलिससामान्यप्रशासनस्य, राष्ट्रियसुरक्षामन्त्रालयस्य, सुरागस्य पुरस्कारविमोचनेन च कुलम् ५-६ जनाः गृहीताः, पुलिसस्थानकेन च निरुद्धाः इति घोषितम् . तथापि सुवर्णस्य स्थलस्य अन्वेषणं निरन्तरं भवति ।

△ चित्रस्रोतः : २०२४ तमस्य वर्षस्य प्रथमार्धस्य कम्पनीयाः वार्षिकप्रतिवेदनम्

Securities Times·e Company इत्यस्य 14 अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं Xiaocheng Technology इत्यस्य सुरक्षाविभागस्य एकः प्रासंगिकः कर्मचारी अवदत् यत् “यद्यपि ५-६ जनाः गृहीताः सन्ति तथापि अन्तिमपरिणामस्य घोषणा अद्यापि न कृता यतः सूचनाः ज्ञापिताः an overseas company, we वयं तस्मिन् समये स्थितिं पूर्णतया न अवगच्छामः, अग्रे किमपि प्रगतिम् अपि घोषयिष्यामः” इति ।

प्रायः १२किलोग्रामं सुवर्णं अपहृतम्