समाचारं

"मम उद्यमस्य समर्थनस्य क्षमता नास्ति, उद्यमस्य नाशः अतीव सुलभः इति दावान् कृत्वा शाण्डोङ्ग-प्रान्तस्य चेङ्गवु-मण्डले एकः कानूनप्रवर्तन-अधिकारी प्रतिक्रियाम् अददात् - तस्य निवारणं कृतम् अस्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के "मम कस्यापि कम्पनीयाः समर्थनस्य क्षमता नास्ति, कम्पनीं च नाशयितुं अतीव सुलभम्" इति, "प्रतिवर्षं ५ कोटिराजनैतिकसाधना" इति च एकं रिकार्डिङ्ग् व्यापकरूपेण अग्रे प्रसारितम्

अपस्ट्रीम-समाचार-रिपोर्ट्-अनुसारं संवाददाता ज्ञातवान् यत् एतत् वक्तव्यं चेङ्गवु-मण्डलस्य, शाण्डोङ्ग-प्रान्तस्य मार्केट्-परिवेक्षण-प्रशासन-ब्यूरो-संस्थायाः कानून-प्रवर्तन-अधिकारिणा प्रकरणस्य निबन्धनकाले सम्बद्धैः कम्पनीभिः सह संवादं कृत्वा उक्तम्

कानूनप्रवर्तकाः अवदन् यत् "कम्पनीं पातयितुं अतीव सुलभम् अस्ति" इति । चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

अगस्तमासस्य १४ दिनाङ्के तत्र सम्मिलितः कानूनप्रवर्तनपदाधिकारी झाङ्गः प्रतिवदति स्म यत् -तत् कम्पनीद्वारा सन्दर्भात् बहिः गृहीतम्, सः स्वयमेव अनुचितं वचनं कृत्वा दण्डितः अस्ति ।

संवाददाता ज्ञातवान् यत् एषा घटना चेङ्गवु काउण्टी मार्केट सुपरविजन एण्ड एडमिनिस्ट्रेशन ब्यूरो इत्यनेन अन्वेषितायाः संदिग्धस्य ऑनलाइन पिरामिडयोजनायाः सम्बन्धी अस्ति। चेङ्गवु काउण्टी मार्केट सुपरविजन एण्ड एडमिनिस्ट्रेशन ब्यूरो द्वारा २९ जुलै २०२४ दिनाङ्के जारीकृतस्य "प्रशासनिकदण्डसूचना" इत्यस्य अनुसारं अवैधलाभानां जब्धस्य अतिरिक्तं मार्केट् पर्यवेक्षणप्रशासनब्यूरो इत्यनेन त्रयाणां कम्पनीनां उपरि कुलम् ५.४ मिलियन युआन् दण्डः अपि स्थापितः आसक्तः। ।

संवाददातृभिः प्राप्तस्य प्रकरणस्य विषये प्रासंगिकसूचनानुसारंसम्बद्धा कम्पनी शिकायतसामग्रीषु उक्तवती यत् प्रकरणस्य अन्वेषणस्य निबन्धनस्य च समये चेङ्गवु काउण्टी मार्केट सुपरविजन एण्ड एडमिनिस्ट्रेशन ब्यूरो इत्यस्य कानूनप्रवर्तनपदाधिकारी झाङ्ग इत्यस्य अनेकानि अयुक्तानि अनियमितानि च कानूनप्रवर्तनप्रथाः आसन्, यत्र कम्पनीभिः सह संचारेषु कृतानि टिप्पण्यानि अपि सन्ति .