समाचारं

विदेशीयमाध्यमाः : गाजायुद्धविरामवार्तायां हमासः अनुपस्थितः भविष्यति अथवा मध्यस्थैः सह अप्रत्यक्षवार्तालापं करिष्यति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त १५.रायटर्स् इत्यस्य अनुसारं गाजादेशे युद्धविरामवार्तालापस्य नूतनः दौरः कतारदेशे १५ अगस्तदिनाङ्के स्थानीयसमये भविष्यति। प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलने (हमास) १४ दिनाङ्के उक्तवान् यत् युद्धविराम-वार्तायां सः अनुपस्थितः भविष्यति।

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २७ दिनाङ्के स्थानीयसमये दक्षिण-इजरायल-गाजा-देशयोः सीमायाः समीपे घनः धूमः प्रवहति स्म ।

समाचारानुसारं अमेरिकादेशेन उक्तं यत् कतारराजधानी दोहानगरे अप्रत्यक्षवार्तालापः यथानियोजितः भविष्यति तथा च युद्धविरामसम्झौता अद्यापि सम्भवः इति, तथैव व्यापकसङ्घर्षं परिहरितुं वार्तायां तत्कालं प्रगतिः आवश्यकी इति चेतावनी दत्ता।

हमासस्य वरिष्ठः अधिकारी सामी अबु जुह्री रायटर् इत्यस्मै अवदत् यत् यदि हमासः नूतनवार्तायां भागं गृह्णाति तर्हि इजरायल् नूतनानि युद्धविरामशर्ताः आरोपयिष्यति तथा च वार्तायां गाजापट्टे अधिकसैन्यकार्यक्रमाः आरभ्यत इति।

सः अपि अवदत् यत् हमासः जुलै-मासस्य द्वितीये दिने कृतस्य सर्वसम्मत्या सम्झौतेः समर्थनं करोति, यत् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्रासंगिकसंकल्पानां, अमेरिकादेशस्य पूर्वदावानां च आधारेण निर्मितम् अस्ति। अस्य युद्धविरामसम्झौतेः कार्यान्वयनम् अग्रे सारयितुं हमासः तत्क्षणमेव वार्तायां प्रवेशं कर्तुं सज्जः अस्ति।

प्रतिवेदने अस्मिन् विषये परिचितानाम् उद्धृत्य उक्तं यत् हमासः आशास्ति यत् मध्यस्थः इजरायलेन सह "गम्भीरप्रतिक्रिया" सह संवादं कर्तुं शक्नोति यदि एतत् प्राप्तुं शक्यते तर्हि हमासः १५ दिनाङ्कस्य अनन्तरं मध्यस्थेन सह वार्तालापं करिष्यति।

इजरायल-सर्वकारस्य प्रवक्ता अद्यैव उक्तवान् यत् इजरायल्-देशः ढाञ्चा-सम्झौतेः कार्यान्वयनस्य विवरणं अन्तिमरूपेण निर्धारयितुं सहमतदिने वार्ताकारदलं प्रेषयिष्यति।

पूर्वसूचनानुसारं कतार-इजिप्ट्-अमेरिका-देशयोः ८ दिनाङ्के संयुक्तवक्तव्यं प्रकाशितम्, यत्र इजरायल्-हमास-देशयोः आह्वानं कृतम् यत् ते १५ अगस्तदिनाङ्के पुनः वार्ताम् आरभ्य "शेषान् सर्वान् मतभेदान् पूरयितुं, सम्झौतेः कार्यान्वयनं तत्क्षणमेव आरभ्यताम्" इति

[सम्पादक: गुआन ना]