2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसी उपग्रहसमाचारसंस्थायाः १४ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसी रक्षामन्त्रालयस्य सैन्यराजनैतिककार्यस्य महानिदेशालयस्य उपनिदेशकः "अखमत" विशेषबलस्य सेनापतिः मेजर जनरल् आप्टी अरौडिनोवः अवदत् यत् अत्र सन्ति प्रायः १२,००० युक्रेन-सैनिकाः कुर्स्क-ओब्लास्ट्-क्षेत्रे प्रविश्य विदेशीयसैनिकाः बहुसंख्याकाः आसन्, येषु अधिकांशः विनाशितः आसीत् ।
अलाउडिनोवः रूसीचैनल-१ कार्यक्रमे अवदत् यत् - "वयं जानीमः यत् कुर्स्क्-प्रदेशे प्रायः १२,००० सैनिकाः प्रविशन्ति । एतत् ज्ञातव्यं यत् एते जनाः अग्रपङ्क्तौ बटालियन-ब्रिगेड्-अवशेषाः सन्ति । ते अत्र सर्वतः संयोजिताः आसन् अवश्यं विदेशीयभाडेकर्तृणां सहभागितायाः सन्दर्भे अहं सूचयितुम् इच्छामि यत् प्रथमं पोलिश-आङ्ग्ल-फ्रेञ्च-भाषां वदन्तः बहवः विदेशीयाः आसन् अहं न जानामि यत् तेषां राष्ट्रियता किम् आसीत् जनाः अपि, परन्तु तेषां अधिकांशः विनाशः अभवत् इति वक्तुं शक्नोमि” इति ।
रूसीसशस्त्रसेनायाः जनरल् स्टाफ्-प्रमुखः वैलेरी गेरासिमोव् इत्यनेन उक्तं यत् अगस्तमासस्य ६ दिनाङ्के प्रातः ५:३० वादने कुर्स्क-प्रान्तस्य क्षेत्रं कब्जितुं उद्देश्यं कृत्वा १,००० यावत् युक्रेन-सैनिकाः आक्रमणं कृतवन्तः
रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य १४ दिनाङ्के उक्तं यत् युद्धकार्यक्रमेषु रूसीसेना २३०० युक्रेनदेशस्य सैनिकानाम् उन्मूलनं कृत्वा कुर्स्क्-दिशि ३७ टङ्काः नष्टाः अभवन् कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क् क्षेत्रेषु निवासिनः सुरक्षां सुनिश्चित्य आतङ्कवादविरोधी कार्यप्रणाली कार्यान्विताः सन्ति ।
१४ तमे दिनाङ्के रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् युक्रेनदेशेन रूसस्य कुर्स्क्-प्रान्ते आतङ्कवादी-आक्रमणं कृतम्, यस्य परिणामेण द्वयोः पक्षयोः मध्ये शान्तिवार्ता दीर्घकालं यावत् स्थगितम् अभवत्
समाचारानुसारं अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना रूसदेशस्य कुर्स्क-प्रान्तस्य १०९७ वर्गकिलोमीटर्-परिमितं नियन्त्रितवती अस्ति एतस्याः परिस्थितेः प्रतिक्रियारूपेण रूसदेशस्य अद्यापि कोऽपि प्रतिक्रिया नास्ति ।
युक्रेनदेशेन १३ तमे दिनाङ्के उक्तं यत् रूसस्य कुर्स्क्-प्रदेशे युक्रेन-सेना आक्रमणं निरन्तरं कुर्वती अस्ति, तस्मिन् एव काले युक्रेन-देशस्य रूसी-क्षेत्रं कब्जितुं कोऽपि अभिप्रायः नास्ति इति च अवदत्
(Yangcheng Evening News·Yangcheng Pai व्यापक रूसी उपग्रह समाचार एजेन्सी, CCTV News)