2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसीस्पुतनिकजालस्थले १५ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः अरौडिनोवः अवदत् यत् कुर्स्कक्षेत्रे प्रायः १२,००० युक्रेनदेशस्य सैनिकाः प्रविष्टाः, येषु विदेशीयभाडेसैनिकाः बहुसंख्याकाः सन्ति, अधिकांशः... यम् जनाः विनष्टाः अभवन्। समाचारानुसारं अरौडिनोवः रूसीचैनल-१ कार्यक्रमे अवदत् यत् - "वयं जानीमः यत् कुर्स्क-क्षेत्रे प्रायः १२,००० युक्रेन-सैनिकाः प्रविशन्ति । एतत् ज्ञातव्यं यत् एते जनाः विविध-अग्रपङ्क्ति-दलानां सन्ति तथा च The remnants of the brigade. ते आसन्। ते आसन् mobilized here from all over अवश्यं विदेशीयभाडेकर्तृणां सहभागितायाः सन्दर्भे अहं सूचयितुम् इच्छामि यत् प्रथमं सर्वत्र पोलिश, आङ्ग्ल, फ्रेंचभाषा श्रूयते स्म, परन्तु अहं वक्तुं शक्नोमि तेषां अधिकांशः विनष्टः इति” ।
इदमपि ज्ञायते यत् रूसस्य रक्षामन्त्रालयेन १४ तमे दिनाङ्के प्रतिवेदनं प्रकाशितं यत् एतावता युक्रेन-सेनायाः कुर्स्क-दिशि २३०० जनाः हारिताः इति। युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १४ दिनाङ्के सामाजिकमञ्चेषु स्थापितं यत् युक्रेनदेशस्य सेना कुर्स्क-प्रान्ते सैन्यकार्यक्रमेषु प्रगतिम् अकरोत्। उज्बेकिस्तानदेशः तस्मिन् दिने राज्ये विभिन्नदिशि "एककिलोमीटर्तः द्वौ किलोमीटर्पर्यन्तं" अग्रे गतः ।
स्रोतः सन्दर्भवार्ता