समाचारं

"बेक्सी"-पाइपलाइनस्य विस्फोटनस्य आदेशं दत्तवान् सः व्यक्तिः किं युक्रेन-सेनायाः पूर्व-प्रधानसेनापतिः अस्ति ?

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

14 दिनाङ्के CCTV News इति प्रतिवेदनानुसारं "Nord Stream" प्राकृतिकवायुपाइपलाइनविस्फोटस्य प्रायः वर्षद्वयानन्तरं जर्मनसङ्घीयअभियोजककार्यालयेन जूनमासे एकस्य संदिग्धस्य प्रथमं गिरफ्तारीपत्रं जारीकृतम्। संदिग्धः युक्रेनदेशस्य नागरिकः व्लादिमीर् जेड् अस्ति ।

14 दिनाङ्के CCTV News इति प्रतिवेदनानुसारं "Nord Stream" प्राकृतिकवायुपाइपलाइनविस्फोटस्य प्रायः वर्षद्वयानन्तरं जर्मनसङ्घीयअभियोजककार्यालयेन जूनमासे एकस्य संदिग्धस्य प्रथमं गिरफ्तारीपत्रं जारीकृतम्। संदिग्धः युक्रेनदेशस्य नागरिकः व्लादिमीर् जेड् अस्ति ।

नूतनानां समाचारानुसारं ज़ेलेन्स्की इत्यनेन प्रारम्भे विध्वंसस्य अनुमोदनं कृतम्, अनन्तरं तस्य निवारणस्य प्रयासः कृतः । अमेरिकी केन्द्रीयगुप्तचरसंस्थायाः (CIA) "नॉर्ड स्ट्रीम" पाइपलाइनस्य विरुद्धं तोड़फोड़कार्यक्रमं रद्दं कर्तुं ज़ेलेन्स्की इत्यनेन उक्तं, परन्तु युक्रेनदेशस्य सशस्त्रसेनायाः पूर्वसेनापतिः वैलेरी ज़ालुज्नी इत्यनेन तस्य आज्ञायाः अवहेलना कृता

परन्तु यूके-देशे युक्रेन-देशस्य राजदूते स्थानान्तरितः ज़ालुज्नी-महोदयः टिप्पणी-अनुरोधस्य प्रतिक्रियारूपेण अवदत् यत्, एतादृशस्य कस्यापि कार्यस्य विषये सः किमपि न जानाति, तस्य विपरीतरूपेण यत्किमपि वचनं भवति तत् “शुद्ध-उत्तेजनम्” इति सः अपि अवदत् यत् युक्रेनदेशस्य सशस्त्रसेनायाः देशात् बहिः कार्याणि कर्तुं अधिकारः नास्ति अतः सः तेषु न प्रवृत्तः भविष्यति।

▲"बेक्सी" पाइपलाइन-घटनायाः प्रायः वर्षद्वयं व्यतीतम्