2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् वाङ्ग कैवेन्] होण्डुरसस्य विदेशमन्त्रालयस्य जालपुटस्य अनुसारं होण्डुरसस्य राष्ट्रपतिः चिओमारा कास्त्रो चीनस्य विदेशकार्याणां उपमन्त्री हुआ चुन्यिंग् इत्यनेन सह १३ अगस्तदिनाङ्के स्थानीयसमये मिलित्वा द्विपक्षीयसम्बन्धानां सुदृढीकरणादिविषयेषु चर्चां कृतवती .
तस्मिन् एव दिने चीन-हाङ्गकाङ्ग-देशयोः अपि शिक्षाकेन्द्रस्य निर्माणे सहकार्यस्य दस्तावेजे हस्ताक्षरं कृतम् । होण्डुरसस्य विदेशमन्त्रालयस्य प्रेसविज्ञप्तौ सूचितं यत् प्रासंगिकदस्तावेजानां हस्ताक्षरेण होण्डुरसदेशे शिक्षायाः महत् लाभः भविष्यति इति अपेक्षा अस्ति तथा च द्वयोः देशयोः मध्ये ठोसस्य स्थायित्वस्य च सहकार्यस्य दिशि अपरं सोपानम् अस्ति।
समाचारानुसारं कास्त्रो-हुआ चुन्यिंग्-योः मध्ये वार्तायां द्वयोः देशयोः हिताय सहकार्याय च लाभप्रदक्षेत्रेषु, परियोजनावित्तपोषणं, होण्डुरस-चीनयोः मुक्तव्यापारसम्झौतेः प्रगतिः च इति विषये चर्चां प्राथमिकताम् अददात्
उल्लेखनीयं यत् गतवर्षस्य मार्चमासे यदा अमेरिकी-बाइडेन्-प्रशासनेन ज्ञातं यत् होण्डुरस-देशः ताइवान-अधिकारिभिः सह "कूटनीतिकसम्बन्धं भङ्गयितुं" योजनां कुर्वन् अस्ति, तदा अमेरिकी-राष्ट्रपतिस्य अमेरिकी-कार्येषु विशेष-सल्लाहकारं डोड्-इत्येतत् तत्कालं मध्यस्थतां कर्तुं होण्डुरस-देशं प्रेषितवान् , परन्तु देशं स्वनिर्णयं परिवर्तयितुं असफलम् अभवत् ।
अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये होण्डुरसदेशस्य राष्ट्रपतिः कास्त्रो चीनदेशस्य विदेशोपमन्त्री हुआ चुन्यिंग् इत्यनेन सह मिलितवान्होण्डुरसस्य विदेशमन्त्रालयस्य जालपुटम्
एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं होण्डुरस-देशस्य विदेशमन्त्री रेना इत्यनेन १३ दिनाङ्के मीडिया-सञ्चारमाध्यमेषु उक्तं यत् हुआ चुन्यङ्गस्य यात्रा अनेकेषां विषयाणां प्रचारार्थम् अस्ति इति।