2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सुरागं प्रस्तूय IT House नेटिजन्स् कृते धन्यवादः!
१५ अगस्तदिनाङ्के समाचारानुसारं रोस्कोस्मोस् इत्यनेन अद्य घोषितं यत् कजाकिस्तानदेशस्य बैकोनूर्-प्रक्षेपणस्थलात् "सोयुज्-२.१ए" इति रॉकेट् प्रक्षेपणं कृत्वा "प्रोग्रेस् एमएस-२८" इति मालवाहक-अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति प्रेषितम्
अन्तरिक्षयानं पारम्परिकद्विदिवसीयप्रकारानुसारं उड्डीयते, अगस्तमासस्य १७ (बीजिंग समय, अगस्त १७, १३:५६) अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य रूसी-मॉड्यूलस्य "Star"-मॉड्यूलेन सह गोदीकृतम् अस्ति । अन्तरिक्षस्थानके प्रोग्रेस् एमएस-२८ विमानस्य अवधिः १७९ दिवसाः भवितुम् अर्हति ।
अन्तरिक्षस्थानकं प्रति २.६ टनाधिकं मालम् अयं जहाजः प्रदास्यति, यत्र अन्तरिक्षस्थानकव्यवस्थायाः अन्तर्राष्ट्रीयअन्तरिक्षस्थानकस्य चालकदलस्य च कृते ९५० किलोग्रामं प्रणोदकं, ४२० किलोग्रामं जलं, ५० किलोग्रामं नाइट्रोजनं, १२०० किलोग्रामं शुष्कमालं च अस्ति