2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्रीष्मकाले मुख्यशाकेषु अन्यतमः इति नाम्ना ककड़ी सर्वेषां भोजनमेजस्य उपरि सर्वदा "प्रियः" अस्ति । परन्तु केषुचित् स्थानेषु ककड़ीमूल्यं "सर्वनौकाणां वर्धनं" जातम्, येन बहवः जनाः निरुत्साहिताः अभवन् ।
अगस्तमासस्य १४ दिनाङ्के सिचुआन् न्यूज-समाचारस्य प्रतिवेदनानुसारं चीन-शाक-सङ्घस्य, सिचुआन्-नगरस्य बहु-शाक-वितरण-केन्द्राणां च निरीक्षणेन ज्ञातं यत् सम्पूर्ण-देशस्य इव अस्मिन् वर्षे जुलै-मासे सिचुआन्-नगरस्य २८ सामान्यशाकेषु १४ मध्ये कृषिमूल्यानां महती वृद्धिः अभवत् . तेषु सर्षपः, ककड़ी, बैंगनः, हरितप्याजः, कमलमूलः इत्यादयः ५०% अधिकं वर्धिताः सन्ति । तीव्रवृद्धिं अनुभवित्वा सिचुआन्-नगरे अपि च देशस्य अन्येषु अधिकांशेषु भागेषु शाकक्षेत्रस्य मूल्यानि अपि विगतपञ्चवर्षेषु समानकालस्य ऐतिहासिकं उच्चतमं स्तरं प्राप्तवन्तः
कृषकाः भूमूल्यानां वृद्धिं सर्वाधिकं अनुभवन्ति। "ककड़ीयाः कृषिमूल्यं अधुना प्रतिबिडालस्य २ युआन् अधिकं भवति, यत् गतमासस्य अपेक्षया द्विगुणं महत् अस्ति। वर्तमानकाले बैंगनस्य कृषिमूल्यं १.६ युआन्/बिडालस्य अस्ति, यत् अपि गतमासस्य अपेक्षया ७० तः ८०% अधिकं महत् अस्ति। हुआङ्गशुई-नगरं, शुआङ्गलिउ-मण्डलं, चेङ्गडु-जू-कैयुआन्, झाङ्गकी-समुदायस्य शाक-उत्पादकः अद्यापि खेदं अनुभवति : अधुना वयं ग्रीष्मकालीन-शाक-उत्पादनक्षमतायाः अन्तिम-चरणं प्रविष्टवन्तः, "अन्यथा अहं प्रति एकरं द्वौ त्रीणि सहस्राणि अधिकं कृतवान् स्यात्
२०२४ तमस्य वर्षस्य जूनमासस्य ७ दिनाङ्के युन्नान्-प्रान्तस्य डाली-प्रान्तस्य डाकाङ्ग-नगरस्य टोङ्गक्सिङ्ग्-ग्रामे शाककृषकाः युनशाङ्ग-राजधानी-शाकरोपण-आधारे ककड़ी-वृक्षान् उद्धृत्य निर्यातितवन्तः दृश्य चीन डेटा मानचित्र