समाचारं

चीन जीवन सम्पत्ति तथा दुर्घटना बीमा जिलिन् प्रान्तीय शाखा भारी वर्षा बाढ़ के पूर्ण प्रतिक्रिया

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे तृतीयक्रमाङ्कस्य "गेमेई"-तूफानेन प्रभावितस्य जुलाई-मासस्य अन्ते यावत् जिलिन्-प्रान्तस्य अनेकेषु स्थानेषु अत्यधिकवृष्टिः अभवत्, तेषु केषुचित् स्थानेषु अत्यन्तं प्रचण्डवृष्टिः अभवत् । चीनजीवनसम्पत्त्याः दुर्घटनाबीमा जिलिन् शाखा अस्य महत्त्वं ददाति तथा च स्थानीयजनानाम् शीघ्रमेव कार्यं उत्पादनं च पुनः आरभ्यत इति सहायतार्थं भारीवृष्टेः बाढस्य च प्रतिक्रियायै बहुविधाः उपायाः कृताः।

आपत्कालीनप्रतिक्रियायाः "लाठी" निर्धारयितुं जलप्रलयं आदेशरूपेण गृह्यताम् । आपदा एकः आदेशः अस्ति जिलिन् प्रान्तस्य बैशान-नगरकेन्द्रशाखा शीघ्रमेव आपत्कालीनदलस्य स्थापनां कृतवती यत्र कम्पनीयाः मुख्यव्यक्तिः दलनायकः, दलस्य सदस्याः उपदलनेतृत्वेन, विभागप्रमुखाः च दलस्य सदस्यत्वेन आपदाप्रतिक्रियायाः दावानां च आयोजनं कृतवन्तः निवेशनम् । आपदायाः वास्तविकस्थितेः आधारेण बैशान-मध्यशाखायाः अनेकाः प्रमुखाः दावेदाराः शीघ्रमेव लिञ्जियाङ्ग-नगरं प्रेषिताः येन ते अन्वेषणं दाव-निपटान-कार्यं च समर्थनं कर्तुं सहायतां च प्राप्नुयुः दावानिपटानप्रक्रियायाः त्वरिततायै कम्पनीद्वारा विभिन्नप्रकारस्य प्रकरणानाम् निपटानतन्त्रं स्पष्टीकृतम् अस्ति तेषु लघुहानिः स्पष्टदायित्वयुक्तानां प्रकरणानाम् कृते कम्पनी शीघ्रहानिनिर्धारणस्य शीघ्रं क्षतिपूर्तिं च कर्तुं आवश्यकताः स्पष्टीकृतवती अस्ति यत्र बीमादायित्वं स्थापितं भवति तथा च अल्पकालीनरूपेण हानिराशिः निर्धारयितुं कठिनं भवति, कम्पनी पूर्वभुक्तक्षतिपूर्तिसेवाः प्रदाति यत् एतत् सुनिश्चितं करोति यत् आपदाग्रस्तानां ग्राहकानाम् उत्पादनं जीवनं च यथाशीघ्रं पुनर्स्थापितुं शक्यते , ग्राहकानाम् उद्धाराय सक्रियरूपेण सहायतां करोति तथा च विच्छेदनार्थं मरम्मतार्थं च आउटलेट्-मरम्मत-स्थानेषु ट्रेलर-परिवहनस्य व्यवस्थां करोति, वाहन-मरम्मतार्थं बहुमूल्यं समयं प्राप्नोति

जलप्रलयस्य विषये श्रुत्वा कृषकान् "आश्वासनं" दत्त्वा कार्यवाही कुर्वन्तु। ३० जुलैतः ३१ जुलैपर्यन्तं बैशान-मध्यशाखायाः कार्यसमूहः आपदायाः कारणेन भृशं प्रभावितं लिञ्जियाङ्ग-नगरस्य अन्थे-नगरस्य जियाजियायिंग्-ग्रामं गत्वा स्थलनिरीक्षणं कृत्वा गोमांसपशुपालनबीमायाः अन्वेषणं दावानां निपटनं च निर्देशयितुं गतः . सत्यापनानन्तरं स्थानीयकृषकाः ३०१ गोमांसपशवः बीमान् कृतवन्तः . कृषकाणां चिन्तानां निवारणाय कार्यसमूहः नदीजलबन्धस्य अधः १० किलोमीटर् अधिकं दूरं गत्वा कृषकाणां सहायतां कृतवान् यत् जलप्रलयेन विकीर्णाः १०० तः अधिकाः गोमांसपशवः पुनः प्राप्तुं शक्नुवन्ति, येन प्रत्यक्ष-आर्थिक-हानिः १०० लक्ष-युआन्-अधिकं रक्षितम् मृतगोमांसपशूनां कृते कार्यसमूहेन शीघ्रमेव पशूनां मुखपरिचयः तुलना च कृता, अहानिकारकचिकित्सा च कृता तदतिरिक्तं कार्यसमूहेन इदमपि अनुशंसितं यत् कृषकाः विद्यमानं गोमांसपशुं स्थानान्तरं कुर्वन्तु येन प्रबन्धनस्य महामारीनिवारणस्य च सुविधा भवति।