2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं ईरानीराजधानी तेहराननगरे आक्रमणे प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) पोलिट्ब्यूरो-नेता इस्माइल हनीयेहस्य मृत्योः अनन्तरं इरान्-देशः इजरायल्-देशस्य कारणेन एषा घटना अभवत् इति निर्धारितवान्, प्रतिकारं कर्तुं च प्रतिज्ञां कृतवान् सप्ताहद्वयं गतं, परन्तु इजरायलविरुद्धं इराणस्य प्रतिकारः अद्यापि न प्रवर्तितः किमर्थम्। यदि प्रतिकारात्मकं कार्यं क्रियते तर्हि कथं भविष्यति ? तस्य प्रतिक्रियारूपेण इजरायल्-देशेन के उपायाः कृताः ?
इरान्देशः किमर्थं कार्यं न कृतवान् ?
पूर्वं वार्ता आसीत् यत् इरान्-लेबनान-हिजबुल-सङ्घः च अगस्त-मासस्य १२-१३ दिनाङ्केषु इजरायल्-देशे आक्रमणं कर्तुं शक्नोति, यत् पारम्परिक-यहूदी-वर्षगांठः - "नष्टः मन्दिर-दिवसः" इति अनेके विदेशीयमाध्यमेन भविष्यवाणी कृता यत् अगस्तमासस्य १५ दिनाङ्के प्यालेस्टिनी-इजरायल-युद्धविराम-वार्तालापस्य नूतन-चक्रस्य आयोजनात् पूर्वं इरान्-देशः इजरायल्-देशे आक्रमणं करिष्यति इति। अमेरिकी-देशस्य एकः वरिष्ठः अधिकारी १२ दिनाङ्के अवदत् यत् इरान्-देशः इजरायल्-देशे "अस्मिन् सप्ताहे अन्तः" "प्रमुखं" आक्रमणं कर्तुं शक्नोति इति ।
केचन विश्लेषकाः मन्यन्ते यत् इरान् इजरायल्-देशेन सह बृहत्-परिमाणस्य संघर्षस्य वा युद्धस्य वा दिशि न गमिष्यति इति कारणं सम्भवतः इरान् पक्ष-विपक्षयोः तौलनं कृत्वा स्वस्य प्रतिकार-योजनायाः सावधानीपूर्वकं विचारं कुर्वन् अस्ति
अमेरिकीयुद्धसंस्थायाः अद्यैव स्वस्य आधिकारिकजालस्थले एकः लेखः प्रकाशितः यत् इरान् इजरायलविरुद्धं शीघ्रं प्रतिकारं न कृतवान्, अधिकतया यतोहि इरान् इदं सुनिश्चितं कर्तुम् इच्छति यत् तस्य प्रतिकारात्मककार्याणि इष्टं प्रभावं प्राप्नुवन्ति, येन न केवलं इजरायलविरुद्धं तस्य निवारणं दर्शितम्, अपितु इजरायलविरुद्धम् अपि क्षेत्रे बृहत्रूपेण युद्धं प्रेरयितुं परिहरति स्म । लेखस्य मतं यत् अस्मिन् वर्षे एप्रिलमासे सीरियादेशे ईरानीदूतावासस्य उपरि आक्रमणं कृत्वा इजरायलविरुद्धे इराणस्य प्रतिकारात्मककार्याणि अमेरिका, इजरायल् इत्यादयः देशाः इराणेन प्रक्षेपितानां अधिकांशं क्षेपणास्त्रं, ड्रोन् च अवरुद्धवन्तः, येन इराणस्य आक्रमणेन कृतं क्षतिं दूरं जातम् अपेक्षितापेक्षया न्यूनम्।