समाचारं

सऊदी-माध्यमाः : तुर्किये "पूर्वपश्चिमयोः सेतुः" इति सेवां कर्तुं प्रतिबद्धः अस्ति ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १५ दिनाङ्के समाचारःसऊदी अरबस्य "अरब न्यूज" दैनिकजालस्थले ९ अगस्तदिनाङ्के "तुर्की "नवशीतयुद्धे"युगे अद्वितीयभूमिकां आकारयति" इति शीर्षकेण लेखः प्रकाशितः ।लेखकः तुर्कीराजनैतिकविश्लेषकः सिनेम सेङ्गिज् आसीत् लेखस्य एकः अंशः यथा अस्ति ।

मासानां योजनायाः अनन्तरं गुप्तजटिलवार्तालापसहितस्य अभूतपूर्वस्य अन्तर्राष्ट्रीयसहकार्यस्य माध्यमेन च पाश्चात्यदेशाः रूसश्च शीतयुद्धात् परं तुर्कीदेशे बृहत्तमं कैदीविनिमयं कृतवन्तः एतत् तृतीयपक्षीयस्थानं अन्तिमक्षणपर्यन्तं गोपनीयम् आसीत् ।

यः कोऽपि शीतयुद्धशैल्याः कैदीविनिमयस्य चित्रणं कृत्वा चलच्चित्रं दृष्टवान् सः अन्तर्राष्ट्रीयशीर्षकेषु स्थापितानां कैदीविनिमयदृश्यानां परिचितः अस्ति । कैदीविनिमयस्थानरूपेण अङ्कारा-नगरस्य चयनस्य राजनैतिकं प्रतीकात्मकं च महत्त्वं वर्तते । शीतयुद्धकाले सामान्यतया बर्लिननगरे बन्दीनां आदानप्रदानं भवति स्म, यत् एकदा पूर्वपश्चिमभागेषु विभक्तम् आसीत् । नवीनतमं कैदीविनिमयकार्यक्रमं कर्तुं तुर्कीदेशस्य चयनं तुर्कीदेशस्य स्वस्य भौगोलिकस्थानं पूर्वपश्चिमयोः मध्ये राजनैतिकविभाजनं च प्रकाशयति, पूर्वपश्चिमयोः मध्ये भित्तिः न तु पूर्वपश्चिमयोः सेतुरूपेण तस्य भूमिकां सिद्धयति

नूतनशीतयुद्धस्य सदृशे अधिकाधिकं ध्रुवीकृते अन्तर्राष्ट्रीयव्यवस्थायां द्वयोः अधिकयोः अभिनेतानां मध्ये स्पर्धा भवति, अत्यल्पाः एव देशाः सर्वैः पक्षैः सह संवादस्य मुक्तमार्गान् निर्वाहयितुं समर्थाः सन्ति: तुर्कीदेशः एतादृशः देशः अस्ति यस्य सदस्यः अस्ति। तुर्कीदेशस्य भूराजनीतिकमहत्त्वं, पश्चिम-रूस-देशयोः सह तस्य सुकुमारः सम्बन्धः, मध्यस्थतायाः इतिहासः च सर्वेषां अस्य महत्त्वपूर्णस्य कैदी-आदान-प्रदानस्य सुविधायां प्रमुखा भूमिका आसीत्

तुर्कीदेशेन प्रायः रूसविरुद्धं कठोरं वृत्तिः न स्वीकृत्य नाटो-सहयोगिनः कुण्ठिताः कृताः, येन बहवः मित्रराष्ट्राः प्रश्नं कुर्वन्ति यत् तुर्की रूस-देशेन सह सम्बद्धः अस्ति वा पश्चिमे वा इति अस्य प्रश्नस्य उत्तरं पश्चिमदेशः रूसदेशः वा तुर्किये इत्यस्य स्थितिं कथं पश्यति इति विषये निर्भरं भवति । तुर्कीदेशस्य संतुलनकार्यं कालान्तरेण स्थानान्तरितम् अस्ति, कदाचित् पश्चिमेन सह, कदाचित् मास्कोनगरस्य समीपे च सङ्गतिं कृतवान् । तुर्कीदेशस्य क्रेमलिन-सङ्गठनेन सह सम्बन्धस्य मूलं ऊर्जा अस्ति, यदा तु अमेरिका-देशेन सह सम्बन्धे नाटो-सङ्घस्य महत्त्वं वर्तते । उभयपक्षेण सह व्यवहारं कुर्वन् तुर्किये नीतौ सामरिकस्वायत्ततां स्थापयितुम् इच्छति । अतः अमेरिका-रूस-देशयोः द्वयोः पक्षयोः हितं गृहीत्वा तुर्किए-महोदयस्य संतुलन-कार्यं स्वीकुर्वतः ।