समाचारं

दक्षिणकोरियासर्वकारः - जापानीमन्त्रिमण्डलसदस्यानां यासुकुनीतीर्थयात्रायाः विषये अतीव निराशः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त १५.योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं १५ दिनाङ्के दक्षिणकोरियासर्वकारेण जापानीप्रधानमन्त्री फुमियो किशिडा इत्यनेन यासुकुनीतीर्थं "जेड् तारसामग्री" अर्पयितुं, अनेके मन्त्रिमण्डलस्य सदस्याः च तीर्थस्य भ्रमणं कृत्वा महती निराशा प्रकटिता।

समाचारानुसारं दक्षिणकोरियादेशस्य विदेशमन्त्रालयस्य प्रवक्त्रेण एकस्मिन् वक्तव्ये उक्तं यत् जापानीयानां नेतृत्वेन पुनः एकवारं बलिदानं दत्तं, यासुकुनीतीर्थं च नमनं कृतम्, यत् जापानस्य आक्रामकतायुद्धस्य महिमामण्डनं करोति, युद्धअपराधिनः च आश्रित्य स्थापयति अस्मिन् विषये अतीव निराशः, पश्चातापितः च।

प्रवक्ता इदमपि अवदत् यत् दक्षिणकोरियासर्वकारः जापानीनेतृत्वेन आग्रहं करोति यत् इतिहासस्य सम्मुखीभवनं कृत्वा व्यावहारिककार्यद्वारा इतिहासस्य चिन्तनं कुर्वन्तु।

यथा पूर्वं ज्ञापितं यत् अगस्तमासस्य १५ दिनाङ्कः तस्मिन् दिने प्रातःकाले जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन स्वस्य एजेण्टस्य माध्यमेन यासुकुनीतीर्थं प्रति "तामा कुशिकात्सु" इति बलिदानशुल्कं प्रदत्तम् । तदतिरिक्तं जापानदेशस्य रक्षामन्त्री मिनोरु किहारा, आर्थिकपुनरुत्थानस्य प्रभारीमन्त्री शिण्डो योशिताका इत्यादयः बहवः राजनेतारः अपि यासुकुनीतीर्थस्य दर्शनं कृतवन्तः