2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्तदिनाङ्के अङ्गोलादेशे चीनदेशस्य दूतावासात् नन्दु-सञ्चारकर्तृभिः ज्ञातं यत् अस्मिन् वर्षे अङ्गोलादेशे एतावता चीनदेशस्य त्रयः नागरिकाः मारिताः इति दूतावासेन स्थानीयचीननागरिकाः परिचय-अपराधेभ्यः सावधानाः भवेयुः इति स्मरणं कृतम्। कतिपयदिनानि पूर्वं अङ्गोलादेशस्य राजधानी लुआण्डानगरे चीनदेशस्य नागरिकस्य उपरि स्थानीयजनेन आक्रमणं कृत्वा मृतः । अङ्गोलादेशस्य चीननगरे अन्यः चीनदेशीयः पूर्वं त्रयाणां स्थानीयजनानाम् हत्यां कृतवान्, शङ्किताः च महतीं सम्पत्तिं लुण्ठितवन्तः।
स्थानीयसमये २१ फरवरी दिनाङ्के प्रातःकाले अङ्गोलादेशस्य चाइनाटाउननगरस्य एकस्मिन् गोदामक्षेत्रे लघुकार्यशालायां एकः चीनीयः दुर्भाग्येन मारितः।
स्थानीयसमये २१ फरवरी दिनाङ्के प्रातःकाले अङ्गोलादेशस्य चाइनाटाउननगरस्य एकस्मिन् गोदामक्षेत्रे लघुकार्यशालायां एकः चीनीयः दुर्भाग्येन मारितः। गोदामस्य प्रबन्धनं कुर्वतां अङ्गोलादेशस्य कर्मचारिणां उत्तरदायित्वं चीनदेशीयः इति कथ्यते । घटनादिने प्रायः ७:५० वादने यदा चीनीयः स्वकार्यस्य निरीक्षणं कुर्वन् आसीत् तदा सः सहसा स्थानीयकर्मचारिणः शिरसि अधः धारितवान् अन्यः स्थानीयः बहिःस्थः तस्य पादौ वस्त्रैः बद्धवान् तं दमघोषयतु। ततः ते गोदामस्य तिजोरीं भग्नाः, अङ्गोलादेशस्य क्वान्जा-देशे अनेकानि अमेरिकी-डॉलर्-रूप्यकाणि, नगदं च अपहृत्य पलायितवन्तः ।
तत्र सम्बद्धस्य गोदामस्य प्रभारी व्यक्तिस्य मते सः चीनदेशीयः जियांग्सुनगरस्य आसीत्, सः प्रायः ६० वर्षाणि यावत् आसीत्, अङ्गोलादेशे एकवर्षात् अधिकं यावत् कार्यं कृतवान् आसीत् “सः अतीव आसीत् तेषां कृते सुन्दरं प्रतिदिनं विशेषं जलं दत्तवान्” इति शीतलकस्य समीपं गत्वा तत् शीतलं कुर्वन्तु” इति ।
अङ्गोलादेशस्य अनहुई-वाणिज्यसङ्घात् अपि नाण्डु-सञ्चारकर्तृभिः ज्ञातं यत् अगस्त-मासस्य द्वितीयदिनाङ्के स्थानीयसमये सायं अङ्गोला-राजधानी-लुआण्डा-नगरस्य जियायु-अन्तर्राष्ट्रीय-स्थले चीन-नागरिकेण स्थानीयैः आक्रमणं कृत्वा दुर्भाग्येन तस्य मृत्युः अभवत् अयं चीनीयः नागरिकः अनहुई-नगरस्य पुरुषः इति कथ्यते सः सौहार्दपूर्णः, तस्य दुष्टाभ्यासाः नास्ति, तस्य परितः जनानां सह उत्तमः सम्बन्धः अस्ति, सः चिरकालात् जियायु-अन्तर्राष्ट्रीय-संस्थायां भाडेन गृह्णाति
वाणिज्यसङ्घेन उक्तं यत्, तत्र सम्बद्धौ द्वौ जनाः जियायु इन्टरनेशनल् इत्यत्र निवसतः, घटनायाः रात्रौ संदिग्धः जियायु इन्टरनेशनल् इत्यस्य द्वारेण छात्रावासक्षेत्रं प्रति गच्छन् चीनीयनागरिकस्य घातपातं कृत्वा पीडितायाः शिरसि प्रहारं करोति बहुवारं यष्ट्या सह मृत्युः जातः । घटनादिने सः ५३तमं जन्मदिनम् आचरितुं प्रवृत्तः आसीत् । अपराधं कृत्वा शङ्कितः शीघ्रमेव वस्त्रं परिवर्तयितुं छात्रावासं प्रति पलायितवान्, ततः जियायु अन्तर्राष्ट्रीयं त्यक्तवान् ।
अगस्तमासस्य १५ दिनाङ्के अङ्गोलादेशे चीनदेशस्य दूतावासेन अङ्गोलादेशे चीनीयकम्पनीभ्यः नागरिकेभ्यः च स्मरणं कृतं यत् ते जोखिमनिवारणजागरूकतां निरन्तरं वर्धयन्तु, तेषां परितः परिचितैः हिंसक-आपराधिक-अपराधानां जोखिमात् सावधानाः भवेयुः इति अस्मिन् वर्षे एतावता अङ्गोलादेशे चीनदेशस्य त्रयः नागरिकाः मारिताः इति उक्तम्। दूतावासः अतीव दुःखितः सन् तत्क्षणमेव प्रतिक्रियाम् अददात्, अङ्गोला-पुलिसं यथाशीघ्रं अपराधिनं गृहीतुं, तदनन्तरं मृतस्य परिवारेण सह सहकार्यं कर्तुं च आग्रहं कृतवान्
दूतावासेन उक्तं यत् यद्यपि एतादृशाः प्रकरणाः नैमित्तिकरूपेण भवन्ति तथापि ते सर्वे दृश्यं पीडितस्य दैनन्दिनं च जानन्ति तेषां मुख्यं लक्ष्यं अनुचितरूपेण धनं प्राप्तुं वा व्यक्तिगतसुरक्षायाः प्रतिकारं कर्तुं वा भवति .
रिपोर्ट्ड् : नंदु रिपोर्टर लिआङ्ग लिङ्गफेई