2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसंस्थायाः उद्धृतानां जर्मनमाध्यमानां समाचारानुसारं "नॉर्ड स्ट्रीम" प्राकृतिकवायुपाइपलाइनविस्फोटस्य प्रायः वर्षद्वयानन्तरं १४ अगस्तदिनाङ्के जर्मनीसङ्घीयअभियोजककार्यालयेन अस्मिन् वर्षे जूनमासे एकस्य संदिग्धस्य प्रथमं गिरफ्तारीपत्रं जारीकृतम्। संदिग्धः युक्रेनदेशस्य नागरिकः व्लादिमीर् जेड् अस्ति ।
डेनमार्कदेशस्य रक्षामन्त्रालयेन २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्के प्रकाशितम् अयं हवाई-चित्रं "Nord Stream" इति प्राकृतिक-गैस-पाइपलाइन-लीकेज-बिन्दुं दर्शयति (स्रोतः: सिन्हुआ न्यूज-एजेन्सी)
अन्वेषणस्य अनुसारं अन्ये द्वे युक्रेन-नागरिकौ संदिग्धाः इति गण्यन्ते, यत्र एकः महिला अपि अस्ति । ते नलिके विस्फोटकयन्त्राणि रोपयितुं गोताखोररूपेण कार्यं कृतवन्तः स्यात् ।
पोलैण्ड्देशेन १४ दिनाङ्के पुष्टिः कृता यत् जूनमासे जर्मनीदेशस्य संघीयअभियोजककार्यालयेन निर्गतस्य युक्रेनदेशस्य संदिग्धस्य विरुद्धं यूरोपीय-अवरोध-पत्रं प्राप्तम्।
प्रतिवेदनानुसारं जर्मनीदेशस्य अन्वेषकाः मन्यन्ते यत् व्लादिमीर् जेड् इत्यस्य हाले एव स्थानं पोलैण्ड्देशस्य पश्चिमे वार्सानगरे आसीत् । अयं व्यक्तिः अद्यापि न गृहीतः।
अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये पोलिश-महान्यायिककार्यालयस्य प्रवक्त्री अन्ना अडामियाक् जर्मन-माध्यमानां प्रतिवेदने टिप्पणीं कृतवती यत् जर्मनी-देशेन नोर्ड्-स्ट्रीम्-पाइपलाइन-विस्फोट-प्रकरणस्य प्रथमं गिरफ्तारी-आज्ञापत्रं निर्गतम्, यत् जर्मनी-देशेन व्लादिमीर्-जेड्-इत्यनेन वांछितः युक्रेन-देशस्य पुरुषः इति पोलैण्ड्-देशं त्यक्त्वा युक्रेन-देशं प्रत्यागतवान् अस्ति ।
अन्ना एडमियाक् इत्यनेन उक्तं यत् गिरफ्तारीपत्रं प्राप्त्वा पोलिश-अभियोजककार्यालयेन संदिग्धस्य निवासस्थानस्य पुष्टिः करणीयः। पोलिशसीमारक्षकात् अभियोजककार्यालयेन प्राप्तसूचनानुसारं सीमापारे व्लादिमिर् जेड् इत्यस्य जाँचं कृतवन्तः सीमारक्षकाः न जानन्ति स्म यत् सः वांछितः अपराधी अस्ति, यस्य अर्थः अस्ति यत् वांछितः आदेशः अन्वेषणदत्तांशकोशे न प्रविष्टः।
"नॉर्ड स्ट्रीम्" प्राकृतिकवायुपाइप् लाइन् रूसदेशात् आरभ्य बाल्टिकसागरेण जर्मनीदेशं प्राप्नोति । २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २६ दिनाङ्के अस्य पाइपलाइनस्य विस्फोटः जातः, ततः प्राकृतिकवायुः बहु परिमाणं लीकं जातम् । अन्वेषणेन ज्ञातं यत् ४ पाइपलाइनेषु ३ लीकं जातम्, कुलम् ४ लीकबिन्दवः स्वीडेन्-डेन्मार्क-देशयोः समीपे जलेषु स्थिताः सन्ति । विस्फोटस्य अनन्तरं क्रमशः डेन्मार्क-स्वीडेन्-जर्मनी-देशयोः अन्वेषणं प्रारब्धम् । स्वीडेन्-देशः, डेन्मार्क-देशः च अस्मिन् वर्षे आरम्भे अन्वेषणं त्यक्तवन्तौ, जर्मनीदेशः तु अद्यापि अन्वेषणं कुर्वन् अस्ति ।
जिमु न्यूज् ग्लोबल टाइम्स्, चाइना न्यूज सर्विस, सीसीटीवी न्यूज् च एकीकृत्य स्थापयति
(स्रोतः जिमु न्यूज)