समाचारं

ब्रिटेनदेशः युक्रेनदेशं स्टॉर्म शैडो इत्यनेन कुर्स्क् इत्यत्र आक्रमणं कर्तुं न अनुमन्यते

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-रूसी-माध्यमेभ्यः क्रमशः ब्रिटिश-"डेली-टेलिग्राफ्"-पत्रिकायाः ​​उद्धरणं दत्त्वा १३ तमे दिनाङ्के प्राप्तानां समाचारानाम् अनुसारं युक्रेन-देशस्य अनुरोधस्य अभावेऽपि ब्रिटिश-सर्वकारः यूनाइटेड् किङ्ग्डम्-फ्रांस्-देशेन विकसितस्य "स्टॉर्म-शैडो"-क्रूज्-क्षेपणास्त्रस्य युक्रेन-देशस्य उपयोगाय सहमतः नासीत् तथा अन्ये देशाः रूसस्य कुर्स्कप्रदेशस्य आक्रमणम्।


△"कीव इन्डिपेण्डन्ट्" इत्यस्य वेबसाइटतः प्रतिवेदनस्य स्क्रीनशॉट्।

लण्डन्-नगरस्य एकस्य स्रोतस्य उद्धृत्य दैनिक-तारपत्रेण उक्तं यत्, २५० किलोमीटर्-पर्यन्तं व्याप्तस्य स्टॉर्म-शैडो-क्षेपणास्त्रस्य उपयोगे ब्रिटिश-सर्वकारस्य स्थितिः “न परिवर्तिता” इति

यूके सम्प्रति युक्रेनदेशः क्रीमिया-देशे अन्येषु च क्षेत्रेषु आक्रमणं कर्तुं स्टॉर्म-शैडो-इत्यस्य उपयोगं कर्तुं अनुमतिं ददाति, परन्तु अन्तर्राष्ट्रीय-मान्यताप्राप्त-रूसी-क्षेत्रे न, यतः तस्य भयम् अस्ति यत् एतेन द्वन्द्वः वर्धते इति

दैनिकटेलिग्राफ-पत्रिकायाः ​​अनुसारं युक्रेन-देशः एतानि क्षेपणानि कथं प्रयुङ्क्ते इति न केवलं लण्डन्-नगरस्य विषयः, अपितु फ्रान्स-देशस्य अपि अस्मिन् विषये वचनं वर्तते, यतः एतानि क्षेपणानि फ्रान्स्-देशेन सह निकटसहकारेण निर्मिताः सन्ति

फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यनेन उक्तं यत् युक्रेनदेशः रूसदेशस्य गभीरं स्थानेषु आक्रमणं कर्तुं शक्नोति, परन्तु केवलं तेषु स्थानेषु यत्र रूसः आक्रमणं करोति।


△"रूस टुडे" टीवी स्टेशनस्य जालपुटे प्रतिवेदनस्य स्क्रीनशॉट्

"रूसिया टुडे" इति टीवी-स्थानकेन ब्रिटिश-प्रधानमन्त्रीकार्यालयस्य प्रवक्ता अवदत् यत् ब्रिटिशपक्षेण "स्पष्टं कृतम् यत् आङ्ग्लैः प्रदत्तानि उपकरणानि युक्रेन-देशस्य रक्षणार्थं सन्ति" इति

युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन गतमासे दावितं यत् सः ब्रिटेनतः अन्तर्राष्ट्रीयमान्यताप्राप्तस्य रूसीक्षेत्रे स्टॉर्म शैडो इत्यनेन आक्रमणं कर्तुं अनुमतिं प्राप्तवान्।


△२०२४ तमस्य वर्षस्य जुलै-मासस्य ११ दिनाङ्के सामाजिकमाध्यमेषु ज़ेलेन्स्की इत्यस्य पोस्ट् इत्यस्य स्क्रीनशॉट्

परन्तु तस्मिन् समये दैनिक-तारपत्रस्य एकः स्रोतः अवदत् यत् स्थितिः "अधिकसूक्ष्म" अभवत् । युक्रेनदेशः रूसस्य अन्तःभूमिं प्रति "स्टॉर्म शैडो" इति क्षेपणास्त्रं प्रक्षेपयितुं शक्नोति वा इति विषये स्रोतः बोधितवान् यत् "एतत् असम्भवम्" इति ।


△ब्रिटिश "डेली टेलिग्राफ" इति पत्रिकायाः ​​११ जुलै दिनाङ्के ज्ञापितं यत् ब्रिटिशस्य रक्षामन्त्रालयेन स्पष्टीकृतं यत् यूनाइटेड् किङ्ग्डम् युक्रेनदेशः रूसदेशे "स्टॉर्म शैडो" इति क्षेपणास्त्रस्य उपयोगं कर्तुं न अनुमन्यते।

रूसदेशेन पूर्वं युक्रेनदेशे आरोपः कृतः यत् सः स्टॉर्म शैडो क्षेपणास्त्रस्य उपयोगेन महत्त्वपूर्णेषु आधारभूतसंरचनेषु आक्रमणं करोति, यस्य परिणामेण नागरिकानां मृत्युः अभवत् ।

गतसप्ताहे युक्रेनदेशेन कुर्स्क्-क्षेत्रे आक्रमणं कृतम्, यत् रूस-सीमाक्षेत्रे द्वन्द्वस्य आरम्भात् परं बृहत्तमं आक्रमणं जातम् । रूसदेशः युक्रेनदेशे नागरिकान् अन्धविवेकीरूपेण लक्ष्यं कृत्वा आरोपयति।