2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी रक्षाविभागेन १३ दिनाङ्के घोषितं यत् अमेरिकीसर्वकारेण इजरायल्-देशाय २० अरब-डॉलर्-अधिकस्य नूतन-शस्त्र-विक्रयस्य दौरस्य अनुमोदनं कृतम्, यस्मिन् युद्धविमानानि, वायु-वायु-क्षेपणास्त्र-इत्यादीनि उन्नत-उपकरणानाम् अत्यधिकसंख्या अस्ति यस्मिन् काले प्यालेस्टाइन-इजरायल-योः मध्ये नूतनः द्वन्द्व-परिक्रमः विलम्बितः अस्ति, क्षेत्रीय-तनावः कठिनः भवति, द्वन्द्वः च अनिवृत्तः प्रसरति, तस्मिन् काले केचन समीक्षकाः दर्शयन्ति यत् अमेरिकी-पदं अग्नौ इन्धनं योजयितुं सदृशम् अस्ति |. युद्धविरामवार्तालापस्य शीघ्रसमाप्त्यर्थं शस्त्रप्रदायं कटयितुं विकल्पयितुं स्थाने अमेरिकादेशः द्वन्द्वस्य अधिकं वर्धनार्थं बृहत्प्रमाणेन शस्त्रविक्रयणं निरन्तरं कृतवान्
अमेरिकी रक्षासुरक्षासहकारसंस्थायाः १३ तमे दिनाङ्के प्रकाशितस्य वक्तव्यस्य अनुसारं इजरायलदेशाय शस्त्रविक्रयस्य अस्य दौरस्य अनुमोदनं अमेरिकीविदेशसचिवेन ब्लिङ्केन् इत्यनेन कृतम् अस्ति तथा च अत्र १८.८२ अरब डॉलरमूल्याः एफ-१५ युद्धविमानाः तत्सम्बद्धाः उपकरणाः च सन्ति, मध्यमपरिधिवायुः च अन्तर्भवति -वायुतः १०२.५ मिलियन डॉलरस्य क्षेपणास्त्राः, ७७४.१ मिलियन डॉलरस्य १२० मि.मी.
परन्तु इजरायल्-देशः अल्पकालीनरूपेण एतत् शस्त्रसमूहं न प्राप्स्यति इति बहवः विदेशीयमाध्यमाः पूर्वानुमानं कुर्वन्ति । वक्तव्यस्य अनुसारं अनुबन्धे समाविष्टानां सैन्यसाधनानाम् उत्पादनं आगामिषु कतिपयेषु वर्षेषु भविष्यति, यत्र प्रारम्भिकं समूहं २०२६ तमे वर्षात् आरभ्य वितरितं भविष्यति, एफ-१५ युद्धविमानानाम् २०२९ पर्यन्तं प्रतीक्षा कर्तव्या भवितुम् अर्हति
संयुक्तराष्ट्रसङ्घस्य संयुक्तराज्यसंस्थायाः स्थायीप्रतिनिधिः ग्रीनफील्ड् इत्यनेन १३ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सत्रे उक्तं यत् मध्यपूर्वे तनावानां न्यूनीकरणं अमेरिकादेशस्य लक्ष्यम् अस्ति परन्तु समीक्षकाः दर्शयन्ति यत् अस्मिन् समये इजरायल्-देशाय अमेरिकी-शस्त्रविक्रयः अग्नौ इन्धनं योजयितुं सदृशः अस्ति ।
अमेरिकन-इस्लामिक-सम्बन्धपरिषदः उपनिदेशकः मिचेल् अवदत् यत् अमेरिकी-शस्त्रविक्रयः "अग्नौ ईंधनं योजयति यत् अस्मिन् क्षेत्रे कोटि-कोटि-जनाः भक्षयितुं शक्नोति" इति प्यालेस्टिनीदेशस्य मानवाधिकारकार्यकर्ता तारिकखलीलः अलजजीरा-सञ्चारमाध्यमेन साक्षात्कारे अवदत् यत् अमेरिका-देशेन इजरायल्-देशं गाजा-पट्ट्यां शस्त्र-आपूर्तिं स्थगयित्वा युद्धविराम-सम्झौते हस्ताक्षरं कर्तुं धक्कायितव्यम् आसीत्, परन्तु इजरायल्-देशाय बृहत्-प्रमाणेन शस्त्र-विक्रयणं विक्रयणं कर्तुं तया चयनं कृतम् अस्मिन् समये एतेन युद्धविरामसम्झौतेः बाधा भवति इति न संशयः। मध्यपूर्वमानवाधिकारसङ्गठनस्य सदस्यः जोश पौलः अवदत् यत् अमेरिकादेशस्य बृहत्प्रमाणेन शस्त्रविक्रयणस्य अनुमोदनं वस्तुतः इजरायल्-देशं गाजा-पट्टिकायां आक्रमणं निरन्तरं कर्तुं, लेबनान-देशे अन्येषु स्थानेषु च द्वन्द्वस्य प्रसारं कर्तुं अधिकृतं करोति।
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् आरभ्य इजरायल्-देशस्य मुख्य-सहयोगीरूपेण अमेरिका-देशः तस्मै बहुसंख्यायां शस्त्राणि प्रदत्तवान्
स्रोतः सीसीटीवी न्यूज क्लाइंट