समाचारं

गाजा-युद्धविरामवार्ता भवति, मध्यपूर्वे तनावाः "क्वथनबिन्दुसमीपं गच्छन्ति" इति कथ्यते।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मिस्रदेशे अस्माकं वृत्तपत्रस्य विशेषसंवाददाता अस्माकं वृत्तपत्रस्य विशेषसंवाददाता यु वेन्

"अस्मिन् सप्ताहे गाजानगरे युद्धविरामवार्तालापस्य समये एव सम्झौता एव इराणं इजरायलविरुद्धं प्रत्यक्षतया प्रतिकारं कर्तुं न शक्नोति।" अमेरिकीराष्ट्रपतिः जो बाइडेन् पश्चात् अवदत् यत् यदि आगामिषु दिनेषु गाजा-युद्धविरामः भवति तर्हि इरान् इजरायल्-देशस्य विरुद्धं प्रतिकारं विलम्बयिष्यति इति।

यतः प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) पोलिट्ब्यूरो-नेता हनीयेहस्य हत्या जुलै-मासस्य ३१ दिनाङ्के तेहरान-नगरे अभवत्, तदा आरभ्य इरान् इजरायल्-विरुद्धं कदा कथं च प्रतिकारं करिष्यति इति सर्वेषां दलानाम् ध्यानस्य केन्द्रं जातम् अमेरिका-कतार-देशयोः १५ दिनाङ्के गाजा-देशे युद्धविराम-वार्तायां इजरायल्-हमास-योः सहभागितायाः मध्यस्थतां कर्तुं यथाशक्ति प्रयत्नः कृतः, परन्तु गाजा-देशे प्रतिदिनं इजरायल्-देशेन बम-प्रहारः भवति इति वास्तविकता अद्यापि वर्तते मध्यपूर्वे तनावाः "क्वथनबिन्दुस्य समीपं गतवन्तः" इति फॉक्स न्यूज इत्यनेन उक्तम् ।

अस्मिन् संवेदनशीलक्षणे अमेरिकादेशेन १३ दिनाङ्के इजरायल्-देशाय २० अरब-डॉलर्-मूल्यानां शस्त्राणां विक्रयणस्य अनुमोदनं कृतम्, येन इजरायलस्य राष्ट्रियसुरक्षामन्त्री जनानां समूहस्य नेतृत्वं कृत्वा प्यालेस्टिनी-देशस्य केन्द्रबिन्दुः अल-अकसा-मस्जिदं भित्त्वा प्रविष्टवान्; इजरायल-सङ्घर्षः, क्षेत्रीयदेशानां क्रोधं, अमेरिका-देशस्य यूरोपीय-सङ्घस्य च निन्दां च आकर्षयति । १३ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन प्यालेस्टिनी-इजरायल-विषये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः आपत्कालीनजनसभायां उक्तं यत् यदा अमेरिका-देशेन मासद्वयात् पूर्वं सुरक्षापरिषदः २७३५-संकल्पस्य प्रचारः कृतः तदा इजरायल्-देशः कृतवान् इति दावान् अकरोत् युद्धविरामसम्झौतां स्वीकृतवान्, परन्तु वास्तविकता तस्य विपरीतम् एव आसीत् । इजरायलस्य युद्धविरामप्रति प्रतिबद्धतायाः विश्वसनीयाः संकेताः वयं न दृष्टवन्तः, अपितु तस्य स्थाने नित्यं विस्तारं कुर्वन्तः सैन्यकार्यक्रमाः, वर्धमानाः नागरिकहत्याः च दृष्टवन्तः ।


दक्षिणे इजरायलस्य केरेम शालोम बन्दरगाहस्य समीपे इजरायलस्य बख्तरबंदवाहनानि तैनातानि सन्ति (File photo by Xinhua News Agency photo by Ilan Assayag/Kini Photo Agency)

इजरायल्-देशाय २० अरब-डॉलर्-रूप्यकाणां शस्त्रविक्रयणं अमेरिका-देशः अनुमोदितवान्, इजरायल-मन्त्री अल-अकसा-मस्जिदं भित्त्वा

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् इरान्-देशः इजरायल्-देशे हनिया-हत्यायाः पृष्ठतः अस्ति इति आरोपं कृतवान्, तस्य विरुद्धं प्रतिकार-प्रहारं कर्तुं प्रतिज्ञां कृतवान्, पाश्चात्य-देशेभ्यः "संयम-प्रयोगं" कर्तुं आह्वानं च अङ्गीकृतवान् इराणस्य एकः वरिष्ठः सुरक्षाधिकारी रायटर् इत्यस्मै अवदत् यत् यदि गाजादेशे युद्धविरामवार्तालापः असफलः भवति अथवा इरान् इत्यस्य विश्वासः अस्ति यत् इजरायल् वार्तायां विलम्बं करोति तर्हि इरान् लेबनानदेशस्य हिजबुल इत्यादिभिः मित्रराष्ट्रैः सह इजरायल् इत्यस्य उपरि प्रत्यक्षं आक्रमणं करिष्यति।

"अमेरिकनकूटनीतिज्ञाः मध्यपूर्वे पूर्णरूपेण युद्धं परिहरितुं यथाशक्ति प्रयतन्ते" इति एजेन्सी फ्रांस्-प्रेस् इत्यनेन तस्मिन् दिने लेबनानदेशं गतः इति उक्तम् "अधिककालः अपव्ययः न भवितुम् अर्हति" इति विश्वासः आसीत् तथा च "गाजादेशे युद्धविरामरूपरेखासम्झौते विलम्बं कर्तुं कस्यापि पक्षस्य किमपि कारणं नास्ति" इति । अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यनेन उक्तं यत् अमेरिका, इजिप्ट्, कतार च इजरायल्-हमास-देशयोः आह्वानं कृतवन्तौ यत् गाजा-देशे युद्धविराम-सम्झौतेः कृते १५ दिनाङ्के दोहा-नगरे "निर्णायक-वार्तालापस्य" अन्तिम-चरणस्य भागं गृह्णीयुः |. यदि आगामिषु दिनेषु इरान्-हिजबुल-देशयोः इजरायल्-देशयोः आक्रमणं भवति तर्हि वार्तायां क्षतिः भविष्यति, सम्झौता च मारिता भविष्यति इति व्हाइट हाउस् अत्यन्तं चिन्तितः अस्ति।

युद्धविरामस्य आह्वानं कुर्वन् शस्त्रविक्रयः निरन्तरं वर्तते । अमेरिकीविदेशविभागेन १३ दिनाङ्के घोषितं यत् इजरायल्-देशाय २० अरब-डॉलर्-मूल्यानां शस्त्राणां विक्रयणं अनुमोदितं, यत्र ५० एफ-१५ युद्धविमानानि, उन्नतवायु-वायु-क्षेपणास्त्राणि, सैन्यवाहनानि च सन्ति, तथा च युद्धविमानानाम् वितरणं आरभ्यते इति अपेक्षा अस्ति २०२९ तमे वर्षे । एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् अस्मिन् समये अमेरिकी-सर्वकारेण इजरायल्-देशाय शस्त्रविक्रयणस्य घोषणायाः कारणात् आलोचनाः उत्पन्नाः । मानवअधिकारसमूहाः, डेमोक्रेटिकपक्षस्य केचन वामपक्षीयसदस्याः च इजरायलदेशाय शस्त्रविक्रयणं सीमितं कर्तुं वा स्थगयितुं वा सर्वकारेण आग्रहं कृतवन्तः। मध्यपूर्वस्य अधिकारसमूहस्य डॉन् इत्यस्य निदेशकः पौलः अवदत् यत् - "(अमेरिका) नूतनशस्त्रसौदानां दशकशः अरब-डॉलर्-रूप्यकाणां अनुमोदनं वस्तुतः इजरायल्-देशं गाजा-देशे अत्याचारं निरन्तरं कर्तुं, लेबनान-देशे च संघर्षं प्रसारयितुं अधिकृतं करोति

कतारस्य अलजजीरा-संस्थायाः १४ दिनाङ्के उक्तं यत् अमेरिकी-आधारित-नागरिक-सङ्गठनेन "Jewish Voice for Peace" इति संयुक्तराष्ट्रसङ्घस्य उपग्रह-दत्तांशस्य उपयोगेन नक्शां आकर्षितवान्, यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य गाजा-पट्ट्यां इजरायल्-देशेन पातितानां ७०,००० तः अधिकानां क्षेपणानां चिह्नं भवति ।bombs , तथा च इजरायल्-देशः "गाजा-नगरस्य प्रायः प्रत्येकं इञ्च्" अमेरिकीनिर्मितैः बम्बैः प्रहारं कृतवान् इति अवदत् ।


इजरायलस्य गाजापट्टे बमप्रहारस्य तीव्रता, १२ मीटर् अधिकव्यासस्य गड्ढानां वितरणम्/सीएनएन-मानचित्रणम्

इजरायल-सर्वकारस्य केषाञ्चन अधिकारिणां व्यवहारेण अपि अग्नौ इन्धनं वर्धितम् अस्ति । एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् १३ तमे दिनाङ्के इजरायल-सर्वकारस्य सुदूरदक्षिणपक्षीयः राष्ट्रियसुरक्षामन्त्री बेन् ग्विर् इत्यनेन अल-अक्सा-मस्जिदे यहूदीनां प्रार्थनानिषेधस्य अवहेलना कृता, २००० तः अधिकान् जनान् मस्जिदं प्रविष्टुं च प्रेरितवान्, येन अन्तर्राष्ट्रीय-सङ्घस्य निन्दा आरब्धा समुदाय। अस्मिन् काले सः एकं भिडियो अपि गृहीतवान्, "हमास्-सङ्घं पराजयितुं" गाजा-देशे युद्धविरामस्य विरोधं कर्तुं च प्रतिज्ञां कृतवान् ।

"अल अरबिया टीवी" इत्यनेन उक्तं यत् इजरायलस्य राष्ट्रियसुरक्षामन्त्री जनान् बलात् अल-अक्सा-मस्जिदं प्रविश्य प्रार्थनां कर्तुं प्रेरितवान् एतत् कदमः "सहस्रतरङ्गानाम् उत्तेजनं कृतवान् शिला इव आसीत्" तथा च सम्पूर्णे अरब-जगति क्रोधं जनयति स्म इस्लामिकसहकारसङ्गठनेन अस्य आक्रमणस्य दृढतया निन्दा कृता, यत् एतत् "विश्वस्य मुसलमानानां भावनानां उत्तेजनम्" इति उक्तम् । अमेरिका, यूरोपीयसङ्घः, संयुक्तराष्ट्रसङ्घः च एतस्य आलोचनां कृतवन्तः । अमेरिकीविदेशसचिवः एण्टोनी ब्लिङ्केन् इत्यनेन उक्तं यत् बेन्-गेविर् इत्यनेन अल-अक्सा-मस्जिदस्य यथास्थितिं “प्रत्यक्षतया अवहेलना” कृता, “अस्मिन् महत्त्वपूर्णे क्षणे सर्वं ध्यानं कूटनीतिकप्रयत्नेषु केन्द्रीक्रियते” इति सः इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन आग्रहं कृतवान् तादृशानि कर्माणि ।

"क्षुधा शस्त्रं न भवितुमर्हति"।

१३ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् प्यालेस्टिनी-इजरायल-विषये आपत्कालीनजनसभां कृतवती, सर्वेषां पक्षेषु विवादः अभवत् संयुक्तराष्ट्रसङ्घस्य समाचारजालस्य अनुसारं संयुक्तराष्ट्रसङ्घस्य राजनैतिकशान्तिनिर्माणकार्याणां उपमहासचिवः डिकार्लो इत्यनेन सभायां उक्तं यत् यतः (गाजा) संघर्षः १० मासान् यावत् निरन्तरं प्रचलति, तस्मात् क्षेत्रीयस्थितेः अधिकं वर्धनस्य खतरा वर्तते पूर्वस्मात् अपि अधिकं स्पष्टं आतङ्कजनकं च भवति जनाः कम्पन्ते।

संयुक्तराष्ट्रसङ्घस्य प्यालेस्टाइनदेशस्य स्थायीपर्यवेक्षकः मन्सूरः समागमे उक्तवान् यत् "इजरायलदेशः निन्दायाः विषये सर्वथा चिन्तां न करोति" तथा च इजरायल् "सुरक्षापरिषदः संकल्पान् अङ्गीकृतवान्, तस्य वादविवादाः अपि न श्रुतवान्" इति सुरक्षापरिषदः". "इजरायलप्रतिनिधिः स्वस्य मोबाईलफोनेन क्रीडति स्म यदा सुरक्षापरिषदः सदस्यराज्यानां प्रतिनिधिः वदति स्म "।

संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन उक्तं यत् गतसप्ताहे इजरायल्-देशेन गाजा-नगरस्य ताबिन्-विद्यालये आक्रमणं कृत्वा शतशः निर्दोष-नागरिकाणां प्राणाः गृहीताः, चीनदेशः च तस्य घोरः निन्दां करोति। विगतदशमासेषु गाजादेशे कोटिकोटिजनानाम् गृहाणि नष्टानि, तेषां परिवाराः च पृथक्कृताः, ते शान्तिपूर्णं कोणं प्राप्तुं एकस्मात् स्थानात् अन्यस्मिन् स्थाने गन्तुं बाध्यन्ते स्म, परन्तु यत् तेषां प्रतीक्षां करोति स्म तत् अद्यापि अविवेकी बमप्रहारः आसीत्, मृत्युः च कर्तुं शक्नोति कदापि आगच्छन्तु। गाजानगरे इदानीं सुरक्षितं स्थानं नास्ति । एकदा इजरायल्-देशेन खान-यूनिस्-इत्येतत् तथाकथितं "सुरक्षितक्षेत्रम्" इति घोषितम् आसीत्, परन्तु अधुना तत्रत्याः जनाः नूतनानां बम-आक्रमणानां सामनां कुर्वन्ति, ते पलायनं कर्तुं बाध्यन्ते । निराशाः गाजा-जनाः युद्धस्य समाप्तिः कुत्र भविष्यति इति ज्ञातुं उत्सुकाः सन्ति । जीवितस्य आशा कुत्र अस्ति ?


संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन उक्तम्

फू कोङ्ग् इत्यनेन उक्तं यत् गाजादेशे मानवीयविपदः निरन्तरं दुर्गतिम् अवाप्नोति, क्षुधारोगाः च तीव्रगत्या प्रसरन्ति। अधुना एव इजरायलस्य एकः वरिष्ठः राजनेता अवदत् यत् "द्विसहस्रं गाजादेशिनः बुभुक्षिताः भवेयुः इति युक्तियुक्तं नैतिकं च" इति। क्षुधायाः उपयोगः शस्त्ररूपेण कर्तुं न शक्यते, मानवीयविषयाणां राजनीतिकरणं कर्तुं न शक्यते, नागरिकजीवनस्य उपयोगः सौदामिकीरूपेण कर्तुं न शक्यते । सः अवदत् यत् बृहत्तमः शस्त्रसप्लायरः इति नाम्ना अमेरिकादेशस्य इजरायल्-देशे पर्याप्तः प्रभावः अस्ति । वयम् आशास्महे यत् अमेरिकादेशः इजरायल्-देशं गाजा-देशे स्वस्य सैन्य-कार्यक्रमं यथाशीघ्रं स्थगयितुं नागरिकानां वधं च स्थगयितुं प्रेरयितुं निष्कपटं उत्तरदायित्वं च करिष्यति |.

रूसी उपग्रहसमाचारसंस्थायाः अनुसारं संयुक्तराष्ट्रसङ्घस्य प्रथमः उपस्थायिप्रतिनिधिः पोलियान्स्की इत्यनेन १३ दिनाङ्के सुरक्षापरिषदः सत्रे अमेरिकादेशस्य आलोचना कृता सः अवदत् यत् इजरायल्-देशेन सह अमेरिका-देशस्य साझेदारी-कारणात् सुरक्षापरिषदः अद्यावधि मध्यपूर्वे संकटस्य वर्धनस्य स्पष्टप्रतिक्रियां दातुं असमर्था अस्ति "सुरक्षापरिषदः मूलतः अधिकाधिकं निष्क्रिय-सदृशः भवति" इति अशक्तः प्रेक्षकः च ।

"आशायाः अन्तिमः किरणः"।

मिस्रदेशस्य "डॉन्" इति वृत्तपत्रे १४ दिनाङ्के एकः लेखः प्रकाशितः यत् अन्तर्राष्ट्रीयसमुदायः मध्यपूर्वस्य चूर्णस्य पिण्डिकायाः ​​पुनः विस्फोटं निवारयितुं शक्नोति वा, तर्हि केवलं "आशायाः अन्तिमः झलकः" एव अवशिष्टः अस्ति। लेखे उक्तं यत् मध्यपूर्वे राजनैतिकशतरंजफलकस्य स्थितिः उच्चदावयुक्तः पोकरक्रीडा इव तीव्रगत्या विकसिता अस्ति, प्रत्येकं चालनं व्यापकं संघर्षं प्रेरयितुं शक्नोति।

फ्रांसदेशस्य "ले मोण्डे" इत्यनेन चेतावनी दत्ता यत् यदि गाजादेशे युद्धविरामवार्तालापस्य नूतनः दौरः सकारात्मकं परिणामं न प्राप्नोति तर्हि मध्यपूर्वस्य स्थितिः खतरनाकमार्गं स्वीकुर्वितुं शक्नोति। अद्यतनविकासाः द्वन्द्वस्य व्यापकतरं वर्धनं परिहरितुं अन्तिमः अवसरः भवितुम् अर्हन्ति । फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​उद्धृत्य "इराणस्य नेतृत्वस्य चिन्तनेन परिचितस्य स्रोतः" उक्तवान् यत् तेहरानदेशः ज्ञातुम् इच्छति यत् इजरायल् गाजादेशे किमपि वर्धमानं उपायं कर्तुं पूर्वं रियायतां दास्यति वा इति। सूत्रेण उक्तं यत् इरान् इजरायल्-विरुद्धं निरन्तरं मनोवैज्ञानिकयुद्धं कुर्वन् अस्ति, यस्य उद्देश्यं इजरायलस्य सैन्य-सुरक्षा-रसद-क्षमतां सजगं स्थापयितुं वर्तते, इजरायल-देशस्य जनानां शान्ति-स्थिरतायाः च भावात् वंचितं कर्तुं च उद्देश्यं वर्तते, अतः आन्तरिक-बाह्य-तनावः वर्धते |.

ब्रिटिश-"गार्जियन"-पत्रिकायाः ​​१३ तमे दिनाङ्के एकः लेखः प्रकाशितः यत् यदि इरान् इजरायल्-विरुद्धं शक्तिशालिनः आक्रमणं कर्तुं निश्चयति तर्हि सः नेतन्याहू-इत्यनेन स्थापिते जाले पतति, यः इरान्-देशात् यत्किमपि प्रतिक्रियां स्वस्य आन्तरिक-बाह्य-राजनैतिक-सुदृढीकरणाय उपयोक्तुं प्रयतते | status.

"मध्यपूर्वस्य स्थितिः उष्णतां प्राप्तवती" इति तुर्कीदेशस्य येत्किन् न्यूज नेटवर्क् इत्यनेन उक्तं यत् ब्लिङ्केन् १२ दिनाङ्के तुर्कीदेशस्य विदेशमन्त्री फेडान् इत्यस्मै आहूय तुर्कीदेशं स्वप्रभावस्य उपयोगं कृत्वा १५ दिनाङ्के इजरायल्-देशेन सह हमास-सङ्घस्य वार्ता-मेजं प्रति पुनः आगन्तुं आह . परन्तु तथ्यं तु एतत् यत् इजरायल् न हमासः सज्जाः सन्ति। अपरपक्षे अमेरिकादेशेन पूर्वभूमध्यसागरे फारसखाते च नूतनानि विमानवाहकानि एफ-२२ युद्धविमानानि च नियोजितम् "एतावन्तः शस्त्राणि एतावता दूरस्थानम् आनयितुं व्ययः भवति। एतादृशेषु कोऽपि सेना शस्त्राणि न नियोजयिष्यति।" अकारणं दूरस्थं स्थानं।" कुत्रचित्” इति।