समाचारं

बाइडेन् - युक्रेन-सैनिकानाम् सीमापार-कार्यक्रमाः पुटिन्-कृते "वास्तविकसमस्यां" सृजन्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसदेशे अस्माकं संवाददाता जिओ सिन्क्सिन्

१३ तमे स्थानीयसमये सायं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेषु अवदत् यत् कठिनं भयंकरं च युद्धं कृत्वा अपि युक्रेनदेशस्य सेना कुर्स्क-प्रदेशे अग्रे गच्छति स्म, युक्रेनस्य “वार्ता-चिप्स्” वर्धमानाः सन्ति इति च “अनन्तरं सोपानं सज्जता अस्ति अपि प्रचलति” इति । युक्रेन-राष्ट्रीयसमाचार-संस्थायाः अनुसारं युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की-इत्यनेन १३ तमे दिनाङ्के उक्तं यत् युक्रेन-सेना विगत-२४ घण्टेषु कुर्स्क-ओब्लास्ट्-नगरे केषुचित् दिक्षु १ तः ३ किलोमीटर्-पर्यन्तं अग्रे गत्वा प्रायः ४० वर्गकिलोमीटर्-पर्यन्तं नियन्त्रणं कृतवती राज्ये प्रदेशः । युक्रेन-सेना सम्प्रति राज्यस्य ७४ आवासीयक्षेत्राणि नियन्त्रयति ।

उज्बेकिस्तानस्य समाचारसंस्थायाः अनुसारं उज्बेकराष्ट्रपतिकार्यालयस्य निदेशकः यर्मक् इत्यनेन १४ दिनाङ्के उज्बेकिस्तानदेशस्य भ्रमणं कुर्वतः यूरोपीय-यूरेशियन-कार्याणां अमेरिकी-सहायक-विदेशसचिवेन ओब्रायनेन सह वार्तालापः कृतः, युद्धक्षेत्रस्य स्थितिः च अवगतः .उभयपक्षयोः मध्ये रक्षाक्षेत्रे सम्झौतेः विषये अपि चर्चा अभवत् ।

रायटर्-पत्रिकायाः ​​अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् प्रथमवारं १३ दिनाङ्के कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-सेनायाः कार्याणि सार्वजनिकरूपेण टिप्पणीं कृतवान् । सः पत्रकारैः उक्तवान् यत् युक्रेन-सेनायाः कार्याणि रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-इत्यस्य कृते “वास्तविकसमस्यां सृजन्ति” इति । सः अपि अवदत् यत् विगत ६ तः ८ दिवसेषु तस्य दलेन उज्बेकपक्षेण सह प्रत्यक्षः नित्यं च सम्पर्कः कृतः, उज्बेकिस्तानस्य सैन्यकार्यक्रमस्य विषये च प्रतिचतुःपञ्चघण्टासु सः सूचनां प्राप्नोति अमेरिकी-श्वेतभवनस्य प्रवक्ता जीन्-पियरे तस्मिन् एव दिने अवदत् यत् युक्रेनदेशः पूर्वमेव अस्य कार्यस्य विषये अमेरिकादेशं न सूचितवान्, अमेरिकादेशस्य "अस्मिन् विषये किमपि सम्बन्धः नास्ति" इति



बाइडेन् इत्यस्य साक्षात्कारः १३ तमे स्थानीयसमये पत्रकारैः कृतः स्रोतः : अमेरिकी "न्यूयॉर्क पोस्ट्" इत्यस्य विडियो स्क्रीनशॉट्।

रूसस्य रक्षामन्त्रालयेन १४ दिनाङ्के घोषितं यत् रूसीसेना कुर्स्क-प्रदेशे युक्रेन-सेनायाः प्रतिकारं निरन्तरं कुर्वती अस्ति । विगतदिने रूसीसेना राज्यस्य स्क्रेल्योव्का सहितपञ्चसु बस्तौ युक्रेनसेनायाः भेदनस्य प्रयासं अवरुद्धवती, कोरनेव्कासहितपञ्चेषु बस्तौ युक्रेनसेनायाः षट् आक्रमणानि च प्रतिहृतवती। रूसीयुद्धविमानैः सुमी-प्रान्तस्य अनेकवस्तौ युक्रेन-सेना-आरक्षितबलानाम् उपरि वायु-आक्रमणं कृतम् ।

१४ दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः अलाउडिनोवः तस्मिन् दिने अवदत् यत् कुर्स्क-प्रान्तस्य स्थितिः नियन्त्रणे अस्ति, यूक्रेन-सेनायाः मुख्य-एककानां आवागमनं च अवरुद्धम् अस्ति रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा इत्यनेन तस्मिन् एव दिने उक्तं यत् युक्रेनसेनायाः कुर्स्क् ओब्लास्ट् इत्यत्र आतङ्कवादीनां आक्रमणेन पक्षद्वयस्य शान्तिवार्ता दीर्घकालं यावत् स्थगितम् भविष्यति। युक्रेन-सेना तस्याः नाटो-समर्थकाः च संयुक्तरूपेण रूसीक्षेत्रे आक्रमणानां योजनायां भागं गृहीतवन्तः, यत् रूसस्य विशेषसैन्यकार्यक्रमस्य लक्ष्याणां कार्याणां च व्यावहारिकं महत्त्वं तात्कालिकतां च सिद्धयति

१४ दिनाङ्के बेल्गोरोड्-राज्यस्य गवर्नर् ग्लाड्कोव् इत्यनेन घोषितं यत् सम्पूर्णे राज्ये "क्षेत्रीय-आपातकालः" कार्यान्वितः भविष्यति । ग्लाड्कोव् इत्यनेन उक्तं यत् राज्यस्य स्थितिः अत्यन्तं तनावपूर्णा जटिला च अस्ति, अतः सः रूससर्वकारस्य प्रासंगिकसमित्याः अनुरोधं करिष्यति यत् राज्यं संघीय आपत्कालरूपेण सूचीबद्धं कुर्वन्तु।

सम्बन्धित समाचार

नियुतान्किन् - रूसदेशः महतीं अपमानं प्राप्नोत् पुटिन् एतावत् क्रुद्धः यत् सः प्रत्यक्षतया प्रतिवेदनं बाधितवान्।


पुटिन् कुर्स्क-नगरस्य स्थितिविषये अन्यां समागमं क्रूरव्यञ्जनेन कृतवान्

यथा यथा युद्धं प्रचलति स्म तथा तथा पुटिन्, जेलेन्स्की च अगस्तमासस्य १२ दिनाङ्के पृथक् पृथक् समागमं कृतवन्तौ ।

रूसदेशेन प्रकाशितानि भिडियो चित्राणि च पश्यन्तु,पुटिन् इदानीं अतीव क्रुद्धः अस्ति सम्पूर्णे समागमे तस्य मुखं क्रूरं आसीत् ।

रूसस्य प्रमुखविभागानाम् प्रमुखाः आसनद्वये उपविष्टाः आसन्, अन्ये च विडियोद्वारा सभायां उपस्थिताः आसन्।

कुर्स्कक्षेत्रस्य प्रमुखः स्मिर्नोवः पुटिन् इत्यस्मै ज्ञापितवान् यत् -वर्तमान स्थितिः अतीव जटिला अस्ति अद्यैव २८ आवासीयक्षेत्राणि युक्रेन-सेनायाः नियन्त्रणे सन्ति युक्रेन-सेना १२ किलोमीटर्-दूरे क्षेत्रे प्रविश्य ४० किलोमीटर्-अन्तरे युद्धं करोति ।

स्पष्टतया अधीरः पुटिन् तत्क्षणमेव स्वस्य भाषणं बाधित्वा अवदत् यत् -शृणुत, सैन्यविभागः युद्धक्षेत्रस्य गभीरतायाः विस्तारस्य च विषये प्रतिवेदनं दास्यति, भवान् च सामाजिक-आर्थिक-स्थितिं तत्सम्बद्धं च सहायतां च कथयति...

तदनन्तरं स्वभाषणे पुटिन् स्पष्टं कृतवान् यत् -युक्रेनदेशेन सह वार्तालापं न कृत्वा शत्रुं रूसदेशात् बहिः निष्कासनम्

इदं दृश्यते यत् शत्रवः पश्चिमस्य समर्थनेन स्वाज्ञां निर्वहन्ति, यत् युक्रेनदेशस्य साहाय्येन रूसदेशेन सह युद्धं कुर्वन् अस्ति. "पुटिन् इत्यस्य दृष्ट्या युक्रेनदेशेन केवलं सौदामिकी-चिप्स-प्राप्त्यर्थमेव आक्रमणं कृतम्।"

ये नागरिकान् नागरिकान् आधारभूतसंरचनान् च अविवेकीरूपेण आक्रमणं कुर्वन्ति, परमाणुविद्युत्सुविधानां कृते खतरान् जनयन्ति तेषां सह अस्माकं कीदृशी वार्तालापः कर्तुं शक्यते? एतेषां जनानां सह वार्तालापं कर्तुं किं अस्ति ?"पुटिन् अवदत्।"

सः रूसीसैन्यम् अपि अवदत् यत् - "मुख्यानि कार्याणि अवश्यमेव रक्षामन्त्रालयस्य समक्षं सन्ति : तान् अस्माकं क्षेत्रात् बहिः निष्कासयितुं, शत्रुनाशं कर्तुं, सीमानां सुरक्षां कर्तुं...

पूर्वं सः एतस्य आलोचनं कृतवान् यत् "कीव-शासनस्य अन्यः प्रमुखः उत्तेजनः" इति ।


युक्रेन-सेनायाः मुख्यसेनापतिस्य प्रतिवेदनं श्रुतुं ज़ेलेन्स्की उच्चस्तरीयं सैन्य-राजनैतिक-समागमं आहूतवान्

स्थितिः गम्भीरा अस्ति, युद्धं च तीव्रम् अस्ति।

अगस्तमासस्य १२ दिनाङ्के जेलेन्स्की इत्यनेन कीवनगरे उच्चस्तरीयसैन्यराजनैतिकसभा अपि अभवत् ।

युक्रेन-सेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन उक्तं यत् -रूसस्य प्रायः १,००० वर्गकिलोमीटर् भूमिः अधुना युक्रेन-सेनायाः नियन्त्रणे अस्ति

समागमानन्तरं प्रकाशितस्य भिडियोमध्ये ज़ेलेन्स्की इत्यनेन घोषितं यत् -वयं पुटिन्-शासनस्य अधीनं ये परिवर्तनानि अभवन्, तान् द्रष्टुं शक्नुमः "कुर्स्क" पनडुब्बी-दुर्घटना २४ वर्षाणाम् अनन्तरं तस्य शासनस्य आरम्भः आसीत्, वयं तस्य अन्तिम-अध्यायस्य साक्षिणः स्मः, यत्र पुनः कुर्स्कः सम्मिलितः अस्ति

सः चेतवति स्म यत् -रूसदेशः अन्येषु देशेषु युद्धस्य विनाशं आनयत्, अधुना तस्य परिणामं लभते

अवश्यं रूसस्य रक्षामन्त्रालयस्य अनुसारं रूसीसेना युक्रेनसेनायाः आक्रमणं स्थगितवती अस्ति युक्रेनसेनायाः विगतदिनेषु १६०० तः अधिकाः जनाः ३२ टङ्काः च हारिताः।


कुर्स्क्-प्रदेशस्य निवासिनः बसयानेन निष्कासिताः

अन्ते भवतः किं मतम् ?

केवलं त्रीणि सरलवस्तूनि वदामः ।

प्रथमं पुटिन् क्रुद्धः अस्ति

अतीव क्रुद्धः खलु।

रूस-युक्रेनयोः मध्ये ९०० दिवसान् यावत् संघर्षः अभवत् ।

यस्य विषये वदन् द्वितीयविश्वयुद्धात् परं रूसदेशः यत् बृहत्तमं "आक्रमणं" सम्मुखीकृतवान् तत् अस्ति ।

रूसीसैनिकाः कुत्र सन्ति ? रूसीगुप्तचरसेवा किं करोति ?

अपि च, बहुदिनानां घोरयुद्धस्य अनन्तरं युक्रेन-सेना न केवलं न निष्कासिता, अपितु विशालं क्षेत्रं स्वीकृत्य बहवः रूसीसैनिकाः अपि गृहीतवती

एतत् रूसस्य कृते महती लज्जाजनकम् अस्ति।

अतः अद्यैव कैमरे दृश्यमानः पुटिन् क्षुब्धः, अत्यन्तं क्रुद्धः च दृष्टः ।

द्वितीयं, युक्रेन-सेनायाः न्यूनीकरणं न कर्तव्यम्

रूसीसेना अभिमानस्य घातकं त्रुटिं कृतवती इति वक्तव्यम् ।

ते उडोङ्ग-युद्धक्षेत्रे निरन्तरं विजयं प्राप्नुवन्ति इति चिन्तयन्ति स्म, परन्तु वस्तुतः ते उज्बेक-सेनायाः बृहत्-प्रमाणेन गुप्त-सङ्घटनस्य, आश्चर्यजनक-आक्रमणानां च अवहेलनां कृतवन्तः

एतावत् यत् युद्धस्य आरम्भे सर्वं निष्क्रियम् आसीत् । युक्रेन-सेना नगरं गृहीत्वा क्षेत्रं गृहीतवती, येन तेषां मनोबलं वर्धितम्, रूसस्य भूमिः विशालः क्षेत्रः पतितः, लक्षशः निवासिनः अपि निष्कासयितुं बाध्यन्ते


कुर्स्क्-नगरे आक्रमणैः क्षतिग्रस्तानि गृहाणि

अवश्यं एतत् अन्तिमं परिणामं न भवति ।

रणक्षेत्रं द्रुतं परिवर्तते, उभयपक्षः स्वसैनिकानाम् व्यवस्थां कुर्वन् अस्ति । पुटिन् इत्यस्य कठोर-आदेशेन रूसीसेना पूर्णबलेन संयोजयित्वा युक्रेन-सेनायाः शीघ्रमेव देशात् बहिः निष्कासनस्य प्रयत्नेन भयंकरं प्रति-आक्रमणं करिष्यति |.

युक्रेनदेशस्य सेना शाकाहारी नास्ति, केचन शस्त्राणि च रूसीसेनायाः अपेक्षया श्रेष्ठानि सन्ति । तदनन्तरं पक्षद्वयं जीवनमरणयुद्धं भविष्यति।

तृतीयम्, वार्ता शीघ्रं भवितुम् अर्हति

पुटिन् इत्यस्य केचन निर्णयाः सन्ति, अहं मन्ये सः सम्यक् अस्ति।युक्रेन-सेनायाः अस्य आकस्मिकस्य आक्रमणस्य उद्देश्यं रूसदेशे विभाजनं भयं च सृजति, तत्सहकालं च अग्रिमवार्तालापार्थं सौदामिकी-चिप्स्-निर्माणं भवति

एकं महत् पृष्ठभूमिं यत् अस्माभिः द्रष्टव्यं तत् अस्ति यत् अद्यतन-अन्तर्राष्ट्रीय-स्थितिः वस्तुतः युक्रेन-देशस्य कृते उत्तमः नास्ति | अमेरिकादेशे ट्रम्पः बहुवारं उक्तवान् यत् यदि सः निर्वाचितः भवति तर्हि २४ घण्टाभिः अन्तः युद्धस्य समाप्तिः भविष्यति।

कथं समाप्तिः ?

पश्चिमः युक्रेनदेशश्च मन्यते यत् ट्रम्पः युक्रेनदेशे सम्झौतां कर्तुं किञ्चित् क्षेत्रं त्यक्तुं च दबावं करिष्यति।

युक्रेन-सेनायाः युद्धबलं दर्शयितव्यम्, तत्सहकालं च भविष्यस्य वार्तायां अधिकानि सौदामिकी-चिप्स् प्राप्तव्यानि । अतः ते रूसस्य दुर्बलतमं स्थानं चिन्त्य निराशं कृत्वा साहसेन आक्रमणं कृतवन्तः, ते च एकस्मिन् एव क्षणे सफलाः अभवन् ।

युद्धं यथा यथा उग्रं भवति तथा तथा निकटतरं शान्तिवार्ता न निराकृता भवति। परन्तु एकं वस्तु निश्चितम् अस्ति, यदि युद्धक्षेत्रे प्राप्तुं न शक्नोषि तर्हि वार्तामेजस्य उपरि प्राप्तुं न अपेक्षध्वम् ।

अतः आगामिषु दिनेषु युद्धं भयंकरं भविष्यति, सहस्राणि जनाः रक्तकुण्डेषु पतन्ति च ।

यदि युक्रेन-सेना दूरं कर्तुं न शक्यते तर्हि पुटिन् अधिकं क्रुद्धः भविष्यति यत् तस्य पुरतः सभायां बहवः जनाः स्वपदात् निष्कासिताः भविष्यन्ति, तस्य अन्वेषणं च कर्तुं न शक्नुवन्ति। रूसी मुख्यभूमिं आक्रमितवती युक्रेनदेशस्य सेना युक्रेनस्य अभिजातबलम् अस्ति बहूनां सैनिकानाम् अतिरिक्तं ते कदापि न प्रत्यागमिष्यन्ति...

युद्ध, युद्ध !