2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव हेबेइ-नगरे एकस्य बालकस्य सवारीं कुर्वन् अकस्मात् पतित्वा विपरीतमार्गे कारेन धावित्वा मृतः इति एकः भिडियो अन्तर्जाल-माध्यमेन वायरल् अभवत् यथा टॉप न्यूज-सञ्चारकर्तृभिः सत्यापितं, एषा घटना हेबेई-प्रान्तस्य रोङ्गचेङ्ग-मण्डलस्य जियागुआङ्ग-नगरस्य नान्ताई-ग्रामस्य समीपे अभवत् ।
अगस्तमासस्य १४ दिनाङ्के अपराह्णे टॉप न्यूजस्य एकः संवाददाता जियागुआङ्ग-नगरस्य जनसर्वकारेण सह सम्पर्कं कृतवान् ।
Xiaoxiang Morning News इत्यस्य अनुसारं यस्मिन् खण्डे एषा घटना घटिता तस्मिन् खण्डे सम्बद्धस्य परियोजनायाः बोलीकम्पनीयाः कर्मचारीः अवदन् यत् परियोजना अद्यापि स्वीकृता नास्ति, तथा च Rongcheng County Transportation Bureau इत्यनेन अपि उक्तं यत् खण्डः न समर्पितः।
ग्रामजनाः - यत्र एषा घटना अभवत् सः मार्गः अद्यापि निर्माणाधीनः अस्ति
टॉप न्यूजस्य संवाददातारः तत्सम्बद्धेषु भिडियोषु दृष्टवन्तः यत् अगस्तमासस्य ११ दिनाङ्के प्रातः ६ वादने एकः सायकलयात्री केन्द्ररेखायाः समीपं गच्छन् आकस्मिकतया विपरीतमार्गे पतितः, अनन्तरं विपरीतदिशि गच्छन्त्याः कारेन सः धावितः अन्येषु द्वयोः भिडियोषु दृश्यते यत् यः सायकलयात्री भूमौ पतितः, सः बालकः आसीत्, तस्मिन् भिडियायां बालकः शिरसि बहुशः रक्तं कृत्वा भूमौ शयानः आसीत् ।
हेबेइनगरे एकः बालकः सवारीं कुर्वन् पतितः, ततः सः कारेन आहतः अभवत्, ततः सः मृतः (video screenshot)
अगस्तमासस्य १३ दिनाङ्के हेबेइप्रान्तस्य रोङ्गचेङ्ग-मण्डलस्य स्वास्थ्यब्यूरो-संस्थायाः सूचनाप्रचारदलेन पुष्टिः कृता यत् पुनरुत्थानस्य विफलतायाः अनन्तरं बालकस्य मृत्युः अभवत्
अगस्तमासस्य १४ दिनाङ्के अपराह्णे टॉप न्यूजस्य एकः संवाददाता घटनास्थलस्य समीपे एकेन ग्रामजनेन सह सम्पर्कं कृतवान् सः संवाददातारं प्रति पुष्टिं कृतवान् यत् यत्र एषा घटना अभवत् सः मार्गः स्थानीयः बाढनियन्त्रण तटबन्धः अस्ति तथा च सम्प्रति असमाप्तः अस्ति तथा च अद्यापि तस्य उपयोगाय न वितरितः निर्माण दल। अस्य वक्तव्यस्य प्रतिक्रियारूपेण टॉप न्यूजस्य संवाददातारः रोङ्गचेङ्ग् काउण्टी यातायातपुलिसब्रिगेड् तथा रोङ्गचेङ्ग काउण्टी परिवहनब्यूरो इत्यनेन सह सम्पर्कं कृतवन्तः, ततः कर्मचारिणः प्रतिक्रियाम् अददात् यत् ते स्थितिविषये अस्पष्टाः सन्ति।
उपर्युक्ताः ग्रामिणः टॉप् न्यूज्-सञ्चारकर्तृभ्यः अवदन् यत् समीपस्थाः ग्रामिणः मूलतः जानन्ति यत् अद्यापि मार्गः निर्माणाधीनः अस्ति इति। ग्रामवासी अपि अवदत् यत् घटनायाः पूर्वं यत्र घटना अभवत् तस्य मार्गस्य द्वितीयं खण्डं दूरं कृत्वा अद्य प्रातः पुनः मार्गः अवरुद्धः अस्ति।
"अस्माकं जनाः प्रतिदिनं प्रातःकाले सायं च शीतलवायुस्य आनन्दं लब्धुं गच्छन्ति। यदि वाहनानि न गच्छन्ति तर्हि अतीव सुरक्षितम्। सर्वथा द्विचक्रिकाभिः विद्युत्वाहनैः च जनानां बहु हानिः न भविष्यति समाचारपत्रकः यत् मार्गः Xiongan New District and Dingxing इत्यत्र स्थितः अस्ति काउण्टीसीमायां अधिकानि वाहनानि आगच्छन्ति गच्छन्ति च यतः मार्गे यातायातप्रकाशाः वा गतिसीमा वा नास्ति, अतः बहवः जनाः एतत् मार्गं ग्रहीतुं चयनं करिष्यन्ति।
शीर्षसमाचारपत्रकाराः स्थानीयनिवासिनः सनमहोदयेन गृहीतस्य भिडियोमध्ये दृष्टवन्तः यत् यत्र एषा घटना अभवत् तत्र चौराहः अवरुद्धः अस्ति, तथा च मार्गस्य पार्श्वे अनेकेषु स्थानेषु १५कि.मी./घण्टायाः गतिसीमायुक्ताः चिह्नानि सन्ति स्थले कार्यं कुर्वन्तः क्रेनः, तथा च स्थले "सर्वव्यक्तिनां वाहनानां च प्रवेशः नास्ति" इति चिह्नानि अपि लिखितानि आसन् ।
स्थानीयनिवासिनः अवदन् यत् यस्मिन् मार्गे एषा घटना अभवत् तस्मिन् मार्गे जनानां वाहनानां च गमनं प्रतिषिद्धं चिह्नानि सन्ति (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
सनमहोदयेन टॉप न्यूज-सञ्चारकर्तृभ्यः उक्तं यत् उत्तरदिशि एकया नदीयाः, दक्षिणदिशि च क्षियोङ्गन्-नव-मण्डलस्य सीमा अस्ति तथा च मूलतः गति-उत्कर्षाः नास्ति तस्य वाम-दक्षिण-पार्श्वयोः मूलतः सीलबद्धः अस्ति ग्रामजनैः सुविधायै मृत्युमुखं उद्घाट्य अस्मिन् मार्गे गच्छन्तु।
वकीलः - मार्गखण्डे यात्रारहितचिह्नमार्गरोधाः सन्ति, चालकः मुख्यं वा पूर्णं वा उत्तरदायित्वं वहितुं शक्नोति
टॉप न्यूज-पत्रकाराः अवलोकितवन्तः यत् अन्तर्जाल-माध्यमेन अस्य दुर्घटनायाः लाइव्-वीडियो-प्रसारणस्य अनन्तरं अनेकेषां नेटिजन-जनानाम् ध्यानं आकर्षितवान् । केचन नेटिजनाः अवदन् यत् पूर्वं कश्चन बालकस्य पितरं बालकः सवारीं कर्तुं अतितरुणः इति वदन् अनुनयितवान्, परन्तु अन्यपक्षः नेटिजनस्य सुझावं न स्वीकृतवान् केचन नेटिजनाः अपि अवदन् यत् चालकः अनिरीक्षिते, अस्वीकृते च मार्गे चालयति, तस्मात् सः स्वस्य कानूनी उत्तरदायित्वं वहतु इति।
उपर्युक्ताः ग्रामिणः, सूर्यमहोदयः च येषां साक्षात्कारः टॉप न्यूज-सञ्चारकर्तृभिः कृतः, उभौ अवदताम् यत् अस्मिन् मार्गे बहवः सायकलयात्रिकाः सन्ति, “एते सायकलयात्रिकाः प्रायः प्रातः ४ वा ५ वादने प्रस्थाय प्रायः दशनिमेषान् यावत् विश्रामं कुर्वन्ति the south end. ततः पुनः गच्छन्, मूलतः प्रातः ७ तः ७:३० वादनानन्तरं, मूलतः सायकलयात्रिकाः (मार्गे) नास्ति।" सूर्यमहोदयः अवदत् यत् मार्गनिर्माणदलाः प्रातः प्रायः ८ वा ९ वादने कार्यं आरभन्ते।
दुर्घटनादायित्वविभागस्य विषयस्य प्रतिक्रियारूपेण यस्य विषये बहवः नेटिजनाः चिन्तिताः सन्ति, टॉप न्यूजस्य संवाददातारः बीजिंग झोङ्ग्वेन् (चाङ्गशा) लॉ फर्मस्य वकिलस्य लियू काई इत्यस्य साक्षात्कारं कृतवन्तः यत् यदि मार्गखण्डः स्पष्टतया यात्रां न कर्तुं चिह्नैः सुसज्जितः अस्ति , मार्गरोधादिषु चालकः अद्यापि अनुमतिं विना चालयिष्यति । अमुक्तमार्गेषु आरुह्य बालकः तस्य रक्षकः च दोषी अपि मन्तव्यः ।
यत्र घटना अभवत् तस्य मार्गस्य अन्ते मार्गरोधः अस्ति
यदि बालकः अनवृतमार्गे सवारः भवति, विशेषतः यदि सः सुरक्षाविनियमानाम् अनुपालनं न करोति अथवा स्पष्टतया असुरक्षितमार्गखण्डे प्रविशति तर्हि बालकः दोषी इति ज्ञायते, परन्तु विधिना नाबालिकानां विशेषरक्षणं दृष्ट्वा तस्य उत्तरदायित्वं प्रायः लघु भवति । बालकाः सुरक्षिते वातावरणे भ्रमणं कर्तुं शक्नुवन्ति इति सुनिश्चितं कर्तुं अभिभावकस्य दायित्वम् अस्ति । यदि अभिभावकः बालकं यातायातस्य कृते अमुक्तमार्गे सवारीं कर्तुं अनुमन्यते, विशेषतः यदि सः जानाति यत् मार्गखण्डः असुरक्षितः अस्ति, तर्हि अभिभावकः युक्तियुक्तं अभिभावककर्तव्यं न कृतवान् इति गण्यते, अतः निश्चितं दायित्वं वहति
लियू काइ इत्यनेन उक्तं यत् अनवृतमार्गेषु सायकलयानस्य आयोजनं कुर्वन् आयोजकाः मार्गाणां सुरक्षायाः पूर्णतया मूल्याङ्कनं कुर्वन्तु। यदि आयोजकः सुनिश्चितं कर्तुं असफलः भवति यत् आयोजनं सुरक्षितवातावरणे संचालितं भवति, प्रतिभागिभ्यः सम्भाव्यखतराणां विषये सूचयितुं असफलः भवति, अथवा आवश्यकसुरक्षापरिपाटनानि न करोति तर्हि तत् प्रमादपूर्णं ज्ञायते, तदनुरूपं दायित्वं च वहति
तदतिरिक्तं यदि यस्मिन् मार्गखण्डे घटना अभवत् सः निर्माणखण्डस्य अस्ति यस्य निरीक्षणं न कृतम् अस्ति तथा च परियोजनास्वामिना निर्माणपक्षेण च अस्वीकृतमार्गे पर्याप्तमार्गरोधाः, चेतावनीचिह्नानि वा बन्दीकरणपरिहाराः वा न स्थापिताः, येन वाहनानि वा पदयात्रिकाः वा... भूलवशं प्रविशति चेत् परियोजनास्वामिना दण्डः भवितुं शक्नोति इति विश्वासः अस्ति यत् सुरक्षाप्रबन्धनदायित्वं न पूर्णं जातम् अतः सः अधिकं उत्तरदायित्वं वहति। यदि यत्र घटना अभवत् तत्र मार्गखण्डः निर्माणक्षेत्रे पतति तथा च निर्माणपक्षः आवश्यकसुरक्षापरिहारं न करोति अथवा समये एव मार्गं बन्दं कर्तुं असफलः भवति तर्हि निर्माणपक्षः सुरक्षाप्रबन्धने प्रमादं कृतवान् इति गण्यते तथा च सहते देय।
घटनायाः नवीनतमविकासानां प्रतिक्रियारूपेण अगस्तमासस्य १४ दिनाङ्के अपराह्णे जियागुआङ्ग-नगरस्य जनसर्वकारस्य, रोङ्गचेङ्ग-मण्डलस्य जनसुरक्षाब्यूरो-प्रशासनिकविभागस्य च कर्मचारिणः उभौ अपि टॉप-न्यूज-सञ्चारकर्तृभ्यः प्रतिक्रियां दत्तवन्तौ यत् एतस्य घटनायाः अन्वेषणं क्रियते इति
स्रोतः - शीर्ष समाचारः