समाचारं

पर्यावरणस्य रक्षणार्थं ८७ वर्षीयः जापानी-पुरुषः पञ्चवर्षेषु एकलक्षं सिगरेट्-पुटं उद्धृतवान्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] जापानस्य "Mainichi Shimbun" इति प्रतिवेदनस्य अनुसारं 14 तमे दिनाङ्के 87 वर्षीयः जापानी पुरुषः Watanabe Literary, यः एकदा "वृद्धः धूम्रपानकर्त्ता" आसीत्, सः अधिकाधिकं यावत् अद्वितीयस्य "दैनिकपाठस्य" आग्रहं कृतवान् अस्ति पञ्चवर्षम् : स्वगृहस्य द्वारस्य समीपे गच्छन् सिगरेटस्य कूपं उद्धृत्य। अस्मिन् वर्षे जुलै-मासस्य ७ दिनाङ्कपर्यन्तं सः एकलक्षं सिगरेट्-पुटं उद्धृतवान् आसीत् । "धूम्रपानं द्वेष्टुं अधिकारः" इति आन्दोलनस्य अपि प्रचारं कुर्वन् "धूम्रपानं न करणं दैनिकं" इति सम्पादनं कुर्वन् वतानाबे अवदत् यत् - आशासे यत् सर्वे अवगन्तुं शक्नुवन्ति यत् सिगरेटस्य कूपस्य कचराणि पर्यावरणस्य क्षतिं जनयति।
यदा वतानाबे युवा आसीत् तदा सः प्रदूषणनियन्त्रणं पर्यावरणसंरक्षणं च सम्बद्धेषु सामाजिककार्यक्रमेषु प्रवृत्तः आसीत्, परन्तु सः अपि एकः अधिकधूम्रपानकर्त्ता आसीत् यः प्रतिदिनं ६० सिगरेट् धूम्रपानं करोति स्म ३९ वर्षे सः धूम्रपानं त्यक्त्वा धूम्रपानं कर्तुं न शक्नोति इति अवगत्य प्रदूषणस्य पर्यावरणसमस्यानां च समाधानार्थं सामाजिककार्यक्रमेषु भागं ग्रहीतुं निश्चयं कृतवान् । ततः परं सः धूम्रपानस्य खतराणां विषये समाजस्य ध्यानं आकर्षयति। वतानाबे गच्छन् मार्गस्य पार्श्वे बहु सिगरेटस्य कूपं प्राप्नोत्, अतः २०१९ जनवरीतः आरभ्य सः एकं क्लिप् प्लास्टिकपुटं च गृहीत्वा प्रतिदिनं प्रातःकाले स्वगृहस्य समीपे केइओ लाइन् आशिका कोएन् स्टेशनस्य परितः ३० निमेषान् यावत् भ्रमति स्म, तथा च... मार्गे उद्धृतानां सिगरेटस्य खण्डानां संख्या प्रतिदिनं प्रायः ५८ । सः "अभ्यास-अपराधिनां" अस्तित्वं अवलोकितवान्, यत्र नियतस्थानेषु समान-ब्राण्ड्-सिगरेट्-पुटस्य पुनः पुनः दृश्यमानं भवति स्म । पश्चात् ई-सिगरेट्-पट्टिकाः अपि पङ्क्तौ सम्मिलिताः । वतानाबे अपि साधारणं कचराम् उद्धृत्य गच्छति, परन्तु सर्वाधिकं कष्टप्रदं वस्तु अस्ति यत् डिब्बा: उल्टावस्थायां कृत्वा कम्पिताः अपि सिगरेटस्य कूपाः बहिः आगन्तुं न शक्नुवन्ति, अतः ते केवलं सरौताः उपयुज्य डिब्बा उद्घाट्य ग्रहीतुं शक्नुवन्ति तान् बहिः।
१९७८ तमे वर्षे वतानाबे "धूम्रपानस्य अधिकारः" आन्दोलनस्य सचिवालये कार्यं कर्तुं आरब्धवान् । "धूम्रपानविमुखतायाः अधिकारः" इति "अन्यधूम्रपानसमये उत्सर्जितं धूमं न निःश्वासयितुं अधिकारः" इति निर्दिश्यते । तस्मिन् युगे जापानदेशे सर्वत्र रेलयानेषु, विमानेषु, चिकित्सालये वा धूम्रपानस्य अनुमतिः आसीत् ।
१९८० तमे वर्षे वतानाबे इत्यादयः तत्कालीनस्य राष्ट्रियरेलवे (अधुना पूर्वजापानरेलवे कम्पनी लिमिटेड्) इत्यस्य विरुद्धं जापानस्य प्रथमं धूम्रपानविरोधी अधिकारमुकदमं दाखिलवन्तः, यत्र अधिकानि धूम्रपानरहितवाहनानि, द्वितीयहस्तधूमपीडितानां क्षतिपूर्तिः च आग्रहीता अयं जापानदेशे प्रथमः मुकदमा अपि अस्ति यस्य उद्देश्यं धूम्रपानरहितानां द्वितीयहस्तधूमेन हानिः न भवेत् इति निवारयितुं भवति । यद्यपि वादी प्रकरणं हारितवान् तथापि एषा घटना जापानदेशस्य परिवहनव्यवस्थायां धूम्रपाननिषेधस्य अनन्तरं मार्गं प्रशस्तवती ।
वर्षद्वयानन्तरं अधिकांशः राष्ट्रियरेलवे एक्स्प्रेस् रेलयानानि धूम्रपानरहितवाहनानि प्रवर्तयन्ति स्म । १९८८ तमे वर्षे एकः जापानी टैक्सी चालकः "No Smoking Taxi" इति अभियानं प्रारब्धवान् ये टैक्सीचालकाः स्ववाहनेषु "No Smoking Taxi" इति स्थापयन्ति स्म, तेषां यात्रिकाणां कारमध्ये धूम्रपानं न कर्तुं अधिकारः अस्ति । २०२० तमस्य वर्षस्य एप्रिलमासे जापानदेशेन संशोधितं "स्वास्थ्यप्रवर्धनकानूनम्" पूर्णतया कार्यान्वितम्, सर्वेषु आन्तरिकस्थानेषु धूम्रपानस्य प्रतिबन्धः कृतः, प्रतिबन्धस्य व्याप्तिः अपि अधिकविस्तारः कृतः ।
इदानीं यदा धूम्रपानस्य दरः न्यूनः भवति तथा च जापानदेशे सेकेण्ड हैण्डधूमस्य हानिः अपि न्यूनीभवति तदा शेषसमस्या कचरापातः एव वतानाबे प्रतिदिनं प्रातःकाले सिगरेटस्य कूपं ग्रहीतुं अवसरं स्वीकृत्य तम्बाकूकम्पनीनां कृते सिगरेटस्य कूर्चानां क्रयणस्य व्यवस्थां प्रस्तावितवान् । सः मन्यते यत् यदि सुविधाभण्डाराः "१ येन् कृते १ सिगरेटस्य कूपं" पुनः प्रयुञ्जते तर्हि सिगरेटस्य कूपस्य कचरा सहसा न्यूनीभवितव्यः ।
विश्वस्वास्थ्यसङ्गठनेन २०२२ तमे वर्षे कृते विश्लेषणे उक्तं यत् तम्बाकूमध्ये हानिकारकरसायनानि सन्ति ये परित्यक्तसमये पर्यावरणं प्रति लीकं भवन्ति । प्रतिवर्षं ४.५ खरबं सिगरेट्-छिद्रकं परित्यज्यते, येन समुद्राः, नद्यः, मृत्तिका च प्रदूषिताः भवन्ति, एतेषां सिगरेट्-गुटिकानां शोधनं च महतीं करं व्यययति
अनेकदेशेषु जनसमूहः तम्बाकूकम्पनीनां कृते आह्वानं कर्तुं आरब्धवान् यत् ते तम्बाकू-अपशिष्टस्य पुनःप्रयोगस्य उत्तरदायी भवेयुः यथा स्पेनदेशेन २०२३ तमे वर्षे तम्बाकू-कम्पनयः सिगरेट्-पुटस्य सफाई-व्ययस्य वहनं कर्तुं फरमानं जारीकृतवन्तः जापानतम्बाकू उद्योगः (JT) क्षेत्रीयकार्यक्रमेषु स्वैच्छिकसिगरेट्-बट्-सफाई-क्रियाकलापं करोति, स्वस्य आधिकारिकजालस्थले च सिगरेट-बट्-सफाई-कार्यक्रमेषु आह्वानं करोति
वतानाबे अवदत् यत् - "आशासे सर्वे अवगन्तुं शक्नुवन्ति यत् सिगरेटस्य कूपं क्षिप्त्वा पर्यावरणं प्रदूष्यते। सर्वेषां सिगरेटस्य कूपं क्षेपणस्य आदतं न्यूनीकर्तुं भविष्ये अपि सिगरेटस्य कूपं गृह्णामि (Strict)।
प्रतिवेदन/प्रतिक्रिया