समाचारं

"अन्तर्राष्ट्रीयचिन्तायाः जनस्वास्थ्य आपत्कालः", विश्वस्वास्थ्यसङ्गठनस्य नवीनतमः आधिकारिकघोषणा! महामारी १६ देशेषु प्रसृता अस्ति "विषाणुः उत्परिवर्तनं कृत्वा नूतनसंक्रमणविधिषु अनुकूलः अभवत्" इति ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः तरङ्गः न समाप्तः, अन्यः तरङ्गः उदयति।

वानरस्य महामारी पुनः वैश्विकं ध्यानं आकर्षयति

२०२३ तमे वर्षे वानररोगेण उत्पन्नस्य अशान्तिस्य अनन्तरं

इदानीं पुनः पुनः आगतः

पूर्वमेव आफ्रिकादेशे प्रफुल्लितः...

सीसीटीवी न्यूज इत्यस्य अनुसारं विश्वस्वास्थ्यसङ्गठनस्य महानिदेशकः टेड्रोस् अधनोम घेब्रेयसस् इत्यनेन १४ दिनाङ्के घोषितं यत् वानरस्य महामारी "अन्तर्राष्ट्रीयचिन्ताजनकं जनस्वास्थ्य आपत्कालम्" इति वर्षद्वयाधिके द्वितीयवारं विश्वस्वास्थ्यसंस्थायाः वानरप्रकोपः "अन्तर्राष्ट्रीयचिन्ताजनकः जनस्वास्थ्य आपत्कालः" इति घोषितः ।

WHO इत्यस्य आँकडा तत् दर्शयतिअस्मिन् वर्षे अद्यावधि वानररोगप्रकरणानाम् संख्या १५,६०० अतिक्रान्तवती, यत् गतवर्षे ५३७ जनानां मृत्योः संख्यां अतिक्रान्तवती।

(स्रोतः विश्वस्वास्थ्यसङ्गठनस्य X खाता)

अगस्तमासस्य १३ दिनाङ्के आफ्रिका-रोगनियन्त्रण-निवारणकेन्द्रेण आफ्रिकादेशे वानर-महामारीं जनस्वास्थ्य-आपातकालः इति घोषितं, आफ्रिका-महाद्वीपे वानर-महामारी-प्रसारः न भवतु इति आफ्रिका-देशेभ्यः तत्कालं कार्यवाही कर्तुं आह्वानं कृतम्

अगस्तमासस्य ८ दिनाङ्के आफ्रिका-रोगनियन्त्रण-निवारणकेन्द्रस्य निदेशकः जीन् कासिया-इत्यनेन एकस्मिन् ऑनलाइन-समागमे उक्तं यत् २०२३ तमे वर्षे समानकालस्य तुलने आफ्रिकादेशस्य न्यूनातिन्यूनं १६ देशाः वानर-रोगेण प्रभाविताः सन्ति इति आफ्रिकादेशे अस्मिन् वर्षे १६० % वृद्धिः अभवत् । सः अवदत् यत् आफ्रिकादेशे सम्प्रति प्रसृतायाः वानरस्य महामारीयाः निवारणाय देशैः दृढकार्याणि कर्तव्यानि।

विषाणुः उत्परिवर्तितः भूत्वा नूतनप्रसारमार्गेषु अनुकूलः अभवत्. "वानरचेचः प्रारम्भे केवलं पशूनां मनुष्याणां च सम्पर्कद्वारा एव प्रसारितः आसीत्" इति सः अवदत् ।परन्तु अधुना मुख्यतया यौनद्वारा संक्रमणं भवति, यत् प्रकरणवृद्धेः कारणम् ।

वानररोगस्य समये एव ज्ञापनं चिकित्सा च न भवति इति अपि अस्य रोगस्य तीव्रप्रसारस्य प्रमुखं कारणम् इति कासिया मन्यते । तदतिरिक्तं जलवायुपरिवर्तनादिकारकैः अपि अस्य रोगस्य प्रसारः अधिकः अभवत् ।

चीनसमाचारसेवायाः अनुसारं आफ्रिकादेशे वानरस्य महामारी जनस्वास्थ्यस्य आपत्कालः जातः ततः परं यूरोपीयसङ्घः १४ तमे दिनाङ्के घोषितवान् यत् सः वानरस्य महामारीयाः निवारणाय आफ्रिकादेशस्य रोगनियन्त्रणनिवारणकेन्द्रेभ्यः २१०,००० तः अधिकानि टीकानि दानं करिष्यति इति यत् स्थानीयतया निरन्तरं प्रसरति।

तस्मिन् दिने यूरोपीय-आयोगेन जारीकृता घोषणानुसारं यूरोपीयसङ्घेन दानं कृतं टीकं डेनिश-औषध-कम्पनी बवेरियन-नॉर्डिक-इत्यनेन निर्मितं एमवीए-बीएन-चेचकस्य टीका अस्ति, यस्य कुलम् २१५,४२० मात्राः सन्ति, येषु १७५,४२० मात्राः यूरोपीयसङ्घेन क्रीताः, शेषाः च ४०,००० मात्राः बावरियाद्वारा नॉर्डिक्-कम्पनीभ्यः क्रीताः ।

वायरल-जूनोटिक-रोगः इति नाम्ना वानर-चेचक-रोगः आर्थोपोक्स-वायरस-जातेः अन्तर्भवति । सम्प्रति यूरोपीयसङ्घदेशे वानररोगनिवारणाय एमवीए-बीएन चेचकस्य टीकस्य अनुमोदनं कृतम् अस्ति ।

घोषणा दर्शयति यत् टीकानां दानस्य अतिरिक्तं यूरोपीयसङ्घः अस्मिन् शरदऋतौ आफ्रिकादेशस्य रोगनियन्त्रणनिवारणकेन्द्रेभ्यः ३५ लक्षं यूरो दानं कर्तुं अपि योजनां करोति यत् आफ्रिकादेशस्य रोगनियन्त्रणनिवारणकेन्द्रेभ्यः वानरचेचकस्य अन्वेषणं वायरलजीनक्रमणं च वर्धयितुं साहाय्यं कर्तुं शक्नोति।

स्वास्थ्यस्य खाद्यसुरक्षायाश्च उत्तरदायी यूरोपीयआयोगस्य आयुक्तः किरियाकिडिस् इत्यनेन घोषणायाम् उक्तं यत् स्वास्थ्यसुरक्षाधमकीः कस्यापि सीमायाः आदरं न कुर्वन्ति तथा च टीकायाः ​​२१०,००० तः अधिकाः मात्राः दानं कृत्वा वानररोगेण प्रभावितानां आफ्रिकादेशेषु अत्यन्तं दुर्बलसमूहानां रक्षणं कर्तुं आशास्ति।

विश्वस्वास्थ्यसङ्गठनस्य घोषणया प्रभावितः यत् वानरमहामारी "अन्तर्राष्ट्रीयचिन्तायाः जनस्वास्थ्य आपत्कालः" इति भवति, टीका, औषधं, परीक्षणपट्टिकासु अवधारणा-भण्डारेषु वर्धमानप्रवृत्तिः दर्शिता अस्ति

फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य अनुसारं डेन्मार्कदेशस्य वानरपॉक्सटीकानिर्मातृकम्पनी बवेरियन नॉर्डिक् इत्यस्य द्वयोः प्रतिभूतियोः बीवीएनकेएफ तथा बीवीएनआरवाई इत्येतयोः प्रतिभूतियोः अमेरिकीशेयरबाजारे काउण्टरद्वारा व्यापारः क्रमशः ४०.७%, ३२.५२% च अभवत् तदतिरिक्तं वानरचचक/चेचकटीकाविकासकाः इमर्जेन्ट् बायोसोल्यूशन्स् ११.६५%, चिमेरिक्स् ९.४७% च वर्धिताः ।

तदतिरिक्तं वानरचिकित्सा औषधविकासकः जियोवैक्स लैब्स् ३०%, सिगा २६.९४% च वर्धितः;

ए-शेयर-बाजारे मंकपॉक्स-अवधारणा-स्टॉक्स्-मध्ये हुआरेन्-फार्मास्युटिकल्स (300110.SZ), बोहुई-इनोवेशन्स् (300318.SZ), एशिया-पैसिफिक-फार्मास्युटिकल्स (002370.SZ), ज़िजियांग-बायोलॉजिक्स् (688317.SH), वोण्ड्फो-बायोलॉजिक्स् (300482.SZ) च सन्ति ), दान जीन (002030.SZ), शेंगक्सियांग जैव प्रौद्योगिकी (688289.SH), शुओशी जैव प्रौद्योगिकी (688399.SH), आदि।

वानरचक्षिका वायरल-जूनोटिक-रोगः अस्ति । मनुष्येषु वानरविषाणुसंक्रमणस्य प्रारम्भिकलक्षणं ज्वरः, शिरोवेदना, मांसपेशीवेदना, पृष्ठवेदना, सूजनं च लसिकाग्रन्थिः च सन्ति, ये पश्चात् मुखस्य शरीरे च व्यापकरूपेण दाहरूपेण विकसितुं शक्नुवन्ति अधिकांशः जनाः ये संक्रमिताः भवन्ति ते कतिपयेषु सप्ताहेषु एव स्वस्थाः भवन्ति, परन्तु केचन गम्भीररुग्णाः भवन्ति अथवा म्रियन्ते अपि ।

१९७० तमे वर्षे काङ्गो-गणराज्ये मानवस्य चेचक-वायरसस्य प्रथमः प्रकरणः आविष्कृतः ततः परं मुख्यतया पश्चिमे मध्य-आफ्रिका-देशे च एषः विषाणुः प्रचलितः आसीत् २०२२ तमस्य वर्षस्य मे-मासात् आरभ्य विश्वस्य १०० तः अधिकेषु देशेषु प्रदेशेषु च वानररोगस्य प्रकरणाः ज्ञाताः सन्ति । विश्वस्वास्थ्यसङ्गठनेन तस्मिन् एव वर्षे जुलैमासे वानरमहामारी "अन्तर्राष्ट्रीयचिन्ताजनकजनस्वास्थ्य आपत्कालः" इति घोषितम्, २०२३ तमस्य वर्षस्य मेमासपर्यन्तं एषा स्थितिः न हृता

कथनम् : लेखस्य सामग्रीः दत्तांशः च केवलं सन्दर्भार्थं भवति, निवेशपरामर्शं न भवति । निवेशकाः तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्ति ।

दैनिक आर्थिकवार्ताः सीसीटीवीवार्ता, चीनवित्तीयसमाचारसंस्था, चीनसमाचारसेवा इत्यादिभिः सह एकीकृताः सन्ति ।

प्रतिवेदन/प्रतिक्रिया