कनाडादेशस्य रडारस्थानकं ध्रुवऋक्षैः आक्रमितम्
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्रिटिश-प्रसारण-निगमस्य (BBC) १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ८ दिनाङ्के उत्तर-कनाडा-देशस्य नुनावुट्-नगरस्य आर्कटिक-रडार-स्थानके ध्रुवीय-ऋक्षः एकस्य व्यक्तिस्य उपरि आक्रमणं कृत्वा मारितवान्समाचारानुसारं ध्रुवऋक्षद्वयं रडारस्थानकं भग्नं कृत्वा एकस्य क्षेत्रकर्मचारिणः उपरि आक्रमणं कृत्वा तस्य मृत्युः अभवत् । मृतः कनाडासर्वकारस्य पक्षतः रडारस्थानकानि संचालयति इति कम्पनीयां नियोजितः आसीत् यदा आक्रमणं जातम् तदा स्थले स्थिताः अन्ये कर्मचारीः ध्रुवऋक्षाणां विरुद्धं प्रतियुद्धं कृत्वा तेषु एकं मारितवान्। स्थानीयसर्वकारः कम्पनी च संयुक्तरूपेण अस्य घटनायाः अन्वेषणं कुर्वतः सन्ति।सम्प्रति कनाडादेशे प्रायः १७,००० ध्रुवऋक्षाः सन्ति, येषां भागः विश्वस्य कुलध्रुवऋक्षस्य प्रायः द्वितीयतृतीयभागः अस्ति । जलवायुतापनकारणात् यथा यथा आर्कटिकहिमः द्रवति, निवृत्तः च भवति तथा तथा ध्रुवऋक्षस्य मृगयाप्रजननक्षेत्राणि निरन्तरं संकुचन्ति, यस्य परिणामेण तेषां संख्यायां निरन्तरं न्यूनता भवतिमनुष्येषु ध्रुवऋक्षस्य आक्रमणं अतीव दुर्लभं भवति, परन्तु २०२३ तः ध्रुवऋक्षस्य जनान् अपाङ्गीकरणस्य न्यूनातिन्यूनं द्वौ घातकघटनौ अभिलेखितौ अस्ति । अस्य नवीनतमस्य कनाडादेशस्य रडारस्थानकस्य घटनायाः अतिरिक्तं गतवर्षे अलास्कादेशस्य एकस्मिन् दूरस्थे ग्रामे ध्रुवऋक्षस्य आक्रमणम् अपि अभवत्, यस्य परिणामेण एकस्याः महिलायाः तस्याः १ वर्षीयस्य शिशुस्य च दुःखदं मृत्युः अभवत्२०१७ तमे वर्षे जर्नल् आफ् द अमेरिकन् वाइल्डलाइफ् सोसाइटी इत्यस्मिन् प्रकाशितेन शोधप्रतिवेदने उक्तं यत् ध्रुवऋक्षाः ये "पोषणस्य अभावं कुर्वन्ति" अथवा "दुर्बलशारीरिकस्थितौ" सन्ति, तेषां मनुष्याणां उपरि आक्रमणस्य सम्भावना अधिका भवतिप्रतिवेदनेन संकलिताः प्रासंगिकाः आँकडा: दर्शयन्ति यत् १८७० तः २०१४ पर्यन्तं आर्कटिकदेशेषु यथा अमेरिका, कनाडा, रूस, नॉर्वे, डेन्मार्क च ७३ ध्रुवऋक्षस्य आक्रमणानि अभिलेखितानि, यस्य परिणामेण कुलम् २० जनानां मृत्युः अभवत् (झेन ज़ियांग)▲