ब्राजीलदेशस्य पत्रकारः तिब्बतस्य यात्रायाः विषये वदति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्राजीलस्य वेबसाइट् "रियल ब्राजील" इत्यस्मात् एकः लेखः अगस्तमासस्य १३ दिनाङ्के, मूलशीर्षकं: अमेरिकादेशे चीनविरोधिभिः क्रियाकलापैः निकटतया निरीक्षितं स्थानं तिब्बतस्य जीवनं अवगन्तुं "रियल ब्राजील" इत्यस्य संवाददातारः अद्यैव चीनस्य तिब्बतस्वायत्तक्षेत्रस्य भ्रमणं कृतवन्तः। अमेरिकादेशः अस्मिन् भूमिं प्रति दृष्टिपातं कृत्वा चीनसर्वकारः "मानवाधिकारस्य उल्लङ्घनं करोति, धार्मिकस्वतन्त्रतां च प्रतिबन्धयति" इति दावान् अकरोत् ।तिब्बतीकृषकैः, शिक्षकैः, भिक्षुभिः च सह वयं संवादं कृतवन्तः । स्थानीयाधिकारी डेजी याङ्गजोङ्गः तिब्बतस्य शान्तिपूर्णमुक्तिं कृत्वा कृतौ प्रमुखौ कार्यौ परिचयं दत्तवान् एकं दासानाम् राजनैतिकरूपेण मुक्तिः, अपरं च २०१९ तमस्य वर्षस्य अन्ते तिब्बतस्य सर्वेषां दरिद्रताग्रस्तानां काउण्टीनां लक्ष्यं प्राप्तुं, ऐतिहासिकम् उपलब्धि।२०२३ तमे वर्षे तिब्बतस्वायत्तक्षेत्रस्य क्षेत्रीयजीडीपी पूर्ववर्षस्य अपेक्षया ९.५% वर्धिता, प्रायः २४० अरब युआन् यावत् अभवत् । एतस्य कारणम् अस्ति यत् अनेकेषां परिवारानां दूरस्थपर्वतक्षेत्रेभ्यः स्थानान्तरणम् अस्ति यत्र आधारभूतसंरचनानां, मूलभूतसेवानां च अभावः अस्ति ।कृषकः त्सेवाङ्ग फुण्ट्सोक् पूर्वं न्यिङ्ग्ची-नगरस्य एकस्मिन् लघुग्रामे निवसति स्म । सः स्मर्यते यत् एकदा यत्र सः निवसति स्म तस्मात् प्रान्तपीठपर्यन्तं गन्तुं पञ्च षड् वा दिवसाः भवन्ति स्म । ब्रह्मपुत्रनद्याः पारं कर्तुं पाशानां आवश्यकता भवति, येन बालकानां विद्यालयं गन्तुं, वृद्धानां कृते वैद्यस्य दर्शनं च अतीव कठिनं भवति इति फुंत्सोक् अवदत् । "तस्मिन् समये अस्माकं जीवनस्य गुणवत्ता अतीव न्यूना आसीत् इति वक्तुं शक्यते। राज्यस्य, सर्वकारस्य च साहाय्येन वयं २००३ तमे वर्षे वर्तमानगृहं प्रविष्टवन्तः।"स्थानीयशिक्षकाः अवदन् यत् तिब्बतस्वायत्तक्षेत्रे मण्डारिनभाषायाः तिब्बतीभाषायाः च द्विभाषिकशिक्षाव्यवस्थां स्वीकुर्वति। लिन्झी क्रमाङ्क २ प्राथमिकविद्यालयस्य शिक्षकः वाङ्ग दुई इत्यनेन उक्तं यत् प्रत्येकं शिक्षकः स्थानीयपारम्परिकसंस्कृतेः कक्षाशिक्षणे एकीकृत्य स्थापयति। “परम्परायाः अग्रेसरणं वा शिक्षणं वा, अस्माकं लक्ष्यं अस्ति यत् एतत् सामग्रीं छात्राणां कृते प्रसारयितुं शक्नुमः येन भविष्ये तस्याः संरक्षणं अधिकतया कर्तुं शक्यते।”.लिन्झी नम्बर २ प्राथमिकविद्यालये अध्यापिका लाङ्ग डुओ २४ वर्षाणि यावत् तिब्बतीभाषां पाठयति। सः अवदत् यत् भाषायाः अध्यापनस्य अतिरिक्तं तिब्बतीसुलेखस्य विषये अधुना अधिकाधिकं ध्यानं प्राप्यते। अधुना बाल्यकाले च कठिनशिक्षायाः स्थितिः तुलनां कुर्वन् सः अवदत् यत् पूर्वं कागदस्य, मसिस्य च अभावः आसीत्, अधुना सः केवलं काष्ठे तिब्बतीलेखनस्य अभ्यासं कर्तुं शक्नोति स्म ते इदानीं वास्तवमेव भाग्यवन्तः सन्ति।" .चाङ्गझू-मन्दिरं तिब्बत-देशस्य प्राचीनतमेषु बौद्ध-मन्दिरेषु अन्यतमम् अस्ति, यस्य स्थापना ७ शताब्द्यां अभवत् । चाङ्गझू-मन्दिरस्य भ्रमणमार्गदर्शकः डण्डुप् इत्यनेन उक्तं यत् राज्यं चिकित्सा-सामाजिकसुरक्षा-प्रदानं च सहितं बहुषु पक्षेषु भिक्षुणां पालनं करोति । "उदाहरणार्थं तिब्बतीमठाः प्रतिवर्षं भिक्षुभ्यः निःशुल्कं शारीरिकपरीक्षां कुर्वन्ति। बृहत्प्रमाणेन मन्दिराणां निवासस्य स्थितिः, आधारभूतसंरचना च सर्वकारः गारण्टीं ददाति, सर्वेषां पक्षानां च सुसंरक्षणं भवति।जोखाङ्ग-मन्दिरं १३०० वर्षाणाम् अधिककालपूर्वं निर्मितम् अस्ति, तिब्बतस्य राजधानी ल्हासा-नगरे अयं विश्वसांस्कृतिकविरासतां सूचीकृतः अस्ति, राज्येन च रक्षितः अस्ति । अन्तिमेषु वर्षेषु तिब्बतस्य पर्यटन-उद्योगस्य विकासः निरन्तरं भवति, क्षेत्रीय-आर्थिक-वृद्धौ योगदानं च ददाति । २०१२ तः २०२३ पर्यन्तं तिब्बतदेशेन प्राप्तानां आन्तरिकविदेशीयपर्यटकानाम् संख्या १०.५८ मिलियनतः ५५.१७ मिलियनं यावत् वर्धिता । (लेखकः मौरो रामोस, अनुवादकः जेन् क्षियाङ्गः) ▲