समाचारं

मेलबर्न्-नगरे ई-स्कूटर-प्रतिबन्धार्थं मतदानं कृतम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑस्ट्रेलियादेशस्य बृहत्तमं नगरे मेलबर्न्-नगरे साझा-विद्युत्-स्कूटर-इत्येतत् प्रतिबन्धः कृतः, येन सर्वेषु वर्गेषु विवादः उत्पन्नः । ऑस्ट्रेलिया-प्रसारणनिगमेन (ABC) अगस्तमासस्य १४ दिनाङ्के ज्ञापितं यत् मेलबर्न्-नगरपरिषद् षड्मासपूर्वं द्वयोः स्थानीयसाझा-विद्युत्-स्कूटर-कम्पनीयोः सह अनुबन्धं समाप्तुं ६:४ मतदानं कृतवती मेलबर्न्-नगरपरिषदः साझा-विद्युत्-स्कूटर-कम्पनीनां च अनुबन्धानुसारं एकदा परिषदः सम्झौतेः समाप्तेः सूचनां ददाति तदा प्रत्येकस्य कम्पनीयाः कार्याणि समाप्तुं केवलं ३० दिवसाः एव सन्तिविक्टोरिया-नगरस्य परिवहनेन गतमासे एव घोषितं यत् राज्ये ई-स्कूटर-इत्येतत् स्थायिरूपेण वैधानिकीकरणं भविष्यति। केवलं सप्ताहत्रयानन्तरं मेलबर्न्-नगरस्य मेयर-रीस्-इत्यनेन साझा-विद्युत्-स्कूटर-इत्यस्य “मृत्यु-दण्डः” दत्तः । विक्टोरिया-देशस्य प्रधानमन्त्री एलेन् मेलबर्न्-नगरपरिषदः स्वनिर्णयस्य पुनर्विचारं कर्तुं आह्वयति यत् सा लापरवाहीपूर्वकं ई-स्कूटर-यानं त्यक्तवती इति। सः मन्यते यत् विद्युत्स्कूटराः सार्वजनिकयानजाले "अन्तिममाइल"यात्रायाः समाधानं कुर्वन्ति तथा च "मेलबर्न्-नगरं स्वमनः परिवर्तयितुं शक्नोति इति आशास्ति" इति ।नगरपरिषद् साझा ई-स्कूटर-इत्यस्य उन्मूलनस्य निर्णयस्य मुख्यकारणं सुरक्षा-संकटानाम् उन्मूलनार्थम् आसीत् । आँकडानुसारं २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य १ दिनाङ्कतः २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कपर्यन्तं विक्टोरिया-पुलिसः कुलम् १,९६४ ई-स्कूटर-उल्लङ्घनस्य प्रकरणाः जारीकृतवान् । अस्मिन् एव काले ई-स्कूटर-इत्यनेन सह ८६० टकरावाः अभवन्, येषु सप्त जनाः मृताः । अस्मिन् वर्षे एप्रिलमासात् आरभ्य त्रयः घातकप्रकरणाः अभवन् । रॉयल मेलबर्न्-अस्पताले मासे ३० तः ४० यावत् रोगिणः पश्यन्ति ये ई-स्कूटर-सम्बद्धेषु घटनासु घातिताः सन्ति । (दा किआओ) ▲
प्रतिवेदन/प्रतिक्रिया