समाचारं

मिंगचा|"कुर्स्क ओब्लास्ट् इत्यत्र रूसीसैनिकाः आत्मसमर्पणं कृतवन्तः" इति विषये चित्रं वा सत्यं वा अस्ति वा?

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

The Paper Global Fact-Checking Center इत्यत्र प्रवेशार्थं क्लिक् कुर्वन्तु
त्वरित अवलोकन
- "कुर्स्क-प्रदेशे अधिकाधिकाः रूसीसैनिकाः आत्मसमर्पणं कुर्वन्ति" इति ऑनलाइन-रूपेण प्रचलति चित्रम् असत्यम् अस्ति । इदं चित्रं युक्रेन-देशस्य युद्धबन्दी-उपचार-समन्वय-मुख्यालयेन विमोचितस्य एकस्य भिडियोतः गृहीतम् अस्ति यत् वस्तुतः एतत् प्रतिबिम्बयति यत् गतवर्षस्य एप्रिल-मासस्य १६ दिनाङ्के रूढिवादी-ईस्टर-दिने एजन्सी-समन्वयेन १३० युक्रेन-देशस्य युद्धबन्दीः मुक्ताः भूत्वा युक्रेन-देशं प्रत्यागताः | .एर्स्क् ओब्लास्ट् इत्यस्य रूसीसैनिकाः आत्मसमर्पणं कृतवन्तः इति न ।
- सम्प्रति रूसस्य अन्तः युक्रेनदेशस्य सैनिकाः अग्रे गच्छन्ति एव । कुर्स्क् ओब्लास्ट् इत्यस्य अनन्तरं बेल्गोरोड् ओब्लास्ट् इत्यनेन अगस्तमासस्य १४ दिनाङ्के आपत्कालस्य घोषणा कृता ।
घटना पृष्ठभूमि
अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशेन रूसस्य कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृतम्, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् ।
१० अगस्ततः सामाजिकमञ्चेषु एकं चित्रं प्रसारितम् अस्ति, यत्र कथितं यत् "कुर्स्क-प्रदेशे अधिकाधिकाः रूसीसैनिकाः आत्मसमर्पणं कुर्वन्ति" इति । चित्रे ये सैनिकाः सन्ति ते द्वयोः समूहयोः विभक्ताः सन्ति चित्रे दृश्यमानानां ध्वजानां बाणानां च अनुसारं वामे यः समूहः न्यूनाः जनाः सन्ति सः युक्रेनदेशस्य सैनिकाः सन्ति, यदा तु दक्षिणभागे अधिकजनाः सन्ति सः समूहः रूसी युद्धबन्दीः सन्ति ।
net legend method इत्यनेन सह सम्बद्धाः स्क्रीनशॉट्।
स्पष्टतया पश्यन्तु
अन्तर्जालद्वारा प्रकाशितं चित्रं कुर्स्क-प्रदेशे रूसीसैनिकाः आत्मसमर्पणं कुर्वन्ति इति दृश्यते?
ऑनलाइन प्रकाशितस्य चित्रस्य विपरीतसर्चेन ज्ञातं यत् चित्रं वस्तुतः युक्रेनदेशस्य युद्धबन्दीचिकित्सासमन्वय मुख्यालयेन (Координаційний штаб з питань поводження з військовополоненими) 1 अप्रैल दिनाङ्के विमोचितस्य विडियोतः गृहीतम् अस्ति 7, 2023. चित्रं मूलस्य उपरि संसाधितम् अस्ति video screen दर्पण-फ्लिप-प्रक्रियाकरणम् ।
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १७ दिनाङ्के युक्रेन-देशस्य युद्धबन्दी-उपचार-समन्वय-मुख्यालयेन रूस-देशेन १३० युक्रेन-सैनिकाः मुक्ताः इति एकः भिडियो प्रकाशितः मुक्ताः केचन युक्रेन-सैनिकाः गन्तुं कष्टं प्राप्नुवन्ति स्म अथवा तेषां सहचरैः समर्थिताः आसन् इति भिडियातः द्रष्टुं शक्यते ।
युक्रेन-देशस्य युद्धबन्दी-उपचार-समन्वय-मुख्यालयस्य अनुसारं रूस-देशः २०२३ तमस्य वर्षस्य एप्रिल-मासे अन्येषां १३० युक्रेन-देशस्य युद्धबन्दीनां मुक्तिं कृतवान्, येषु युक्रेन-सशस्त्रसेनायाः सदस्याः, सीमारक्षकस्य सदस्याः, राष्ट्रिय-रक्षकदलस्य सदस्याः च सन्ति, सर्वेषां मुक्तानाम् अस्याः एजेन्सी-संस्थायाः सहायता अभवत् सर्वे आर्थोडॉक्स-ईस्टर-दिने एप्रिल-मासस्य १६ दिनाङ्के युक्रेन-देशं प्रत्यागतवन्तः
वार्तायां इदमपि दर्शितं यत् अधिकांशः मुक्ताः सैनिकाः पूर्वं बख्मुट्, सोलेडार्, जापोरिजिया, खेरसोन्, लुहानस्क् इत्यत्र युद्धं कृतवन्तः आसन् ज्येष्ठः सैनिकः ५८ वर्षीयः, कनिष्ठः २१ वर्षीयः च आसीत् तदतिरिक्तं युद्धबन्दीनां उपचारार्थं युक्रेनदेशस्य समन्वयमुख्यालयेन युक्रेनदेशस्य सैनिकानाम् मुक्तिः अथवा युक्रेनदेशीयानां रूसीयुद्धबन्दीनां समानसङ्ख्यायाः मुक्तिः भविष्यति वा इति विषये अधिकं विवरणं न प्रकाशितम्
युक्रेनदेशस्य युद्धबन्दीनां उपचारस्य समन्वयमुख्यालयेन प्रकाशितस्य भिडियोमध्ये मुक्ताः सैनिकाः युक्रेनदेशस्य ध्वजं धारयित्वा उत्सवं कुर्वन्ति इति दृश्यते।
रायटर्, एसोसिएटेड् प्रेस तथा अलजजीरा, रूस, युक्रेन इत्येतयोः पत्रिकायोः समाचारानुसारं तस्मिन् मासे प्रारम्भे बृहत्प्रमाणेन कैदीनां आदानप्रदानं कृतम् । द्वयोः पक्षयोः सम्झौतेन अनुसारं रूसदेशः १०६ रूसीसैनिकानाम् विनिमयरूपेण १०० युक्रेनदेशस्य युद्धबन्दीनां मुक्तिं कृतवान् ।
रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य द्वयोः पक्षयोः नियमितरूपेण युद्धबन्दीनां आदानप्रदानं भवति, परन्तु गतवर्षस्य उत्तरार्धे एतत् कार्यं स्थगितम् अद्यतनतमः युद्धबन्दीविनिमयः अस्मिन् वर्षे जुलैमासस्य १७ दिनाङ्के अभवत् ।
अन्तर्जालद्वारा प्रकाशिता चित्रसूचना अपि दर्शयति यत् एतत् चित्रं यूट्यूब-वीडियो-मञ्चे ANKA Daily New इति चैनलस्य विडियो-कवरस्य स्क्रीनशॉट् अस्ति। अपलोड् कृत्वा केवलं ७ घण्टेषु एव अस्य भिडियोस्य ३९०,००० दृश्यानि प्राप्तानि, परन्तु एतत् भिडियो चैनले न प्राप्यते । परन्तु चैनले अन्येषु भिडियासु अपि यत् ध्वजः बाणचिह्नं च अन्तर्जालद्वारा प्रकाशितचित्रेषु दृश्यते तत् अद्यापि दृश्यते ।
ANKA Daily New चैनलस्य परिचयानुसारं, चैनलः युक्रेनदेशस्य नवीनतमविकासानां विषये प्रथमहस्तसूचनाः साझां कर्तुं केन्द्रितः अस्ति, तथा च वार्तानां सामग्रीनां च निर्माणकाले समाचारसमाचारस्य सटीकताआवश्यकतानां मार्गदर्शिकानां च अनुसरणं करोति इति दावान् करोति परन्तु चैनले अन्यसामग्रीम् अवलोक्य ज्ञातं यत् केवलं ६ दिवसपूर्वं रूस-युक्रेन-सङ्घर्षेण सम्बद्धा सामग्रीं अद्यतनीकर्तुं आरब्धवान्, अर्थात् युक्रेन-देशेन कुर्स्क-क्षेत्रे आक्रमणं कृत्वा, पूर्वसामग्री च सर्वा हस्तनिर्मित-निर्देशात्मका आसीत् विडियो। १४ दिनाङ्के प्रेससमयपर्यन्तं चैनले रूस-युक्रेन-सङ्घर्षसम्बद्धाः सर्वाः विषयाः स्वच्छाः अभवन् ।
ANKA Daily New चैनलस्य मुखपृष्ठे दृश्यते यत् चैनलेन षड्दिनानि पूर्वं युक्रेनस्य विषये तथाकथितानि नवीनतमानि प्रथमहस्तसूचनाः अद्यतनीकर्तुं आरब्धानि, परन्तु 14 दिनाङ्के प्रकाशनसमये रूस-युक्रेन-सङ्घर्षेण सम्बद्धा सर्वा सामग्री अस्ति न पुनः दृश्यन्ते ।
अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनाभिः कुर्स्क्-प्रदेशे सीमापारं बृहत्-प्रमाणेन आक्रमणं कृतम्, अधुना रूस-क्षेत्रे दशकशः किलोमीटर्-पर्यन्तं उन्नताः सन्ति १२ दिनाङ्के रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः रूसीराष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत् कुर्स्कक्षेत्रे कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेन-सेनायाः नियन्त्रणे सन्ति
एतावता कुर्स्क-प्रान्तेन सीमाक्षेत्रेभ्यः १२०,००० तः अधिकाः जनाः निष्कासिताः सन्ति, येन राज्ये १२ नागरिकाः मृताः, १२१ जनाः च घातिताः। कुर्स्क-प्रान्तस्य अनन्तरं बेल्गोरोड्-राज्यं रूसदेशस्य द्वितीयः प्रदेशः अभवत् यः १४ दिनाङ्के आपत्कालस्य घोषणां कृतवान् ।
सारांशतः, अन्तर्जालस्य माध्यमेन प्रसारितं "अधिकाधिकाः रूसीसैनिकाः कुर्स्क-प्रदेशे आत्मसमर्पणं कुर्वन्ति" इति चित्रं यूक्रेन-देशस्य युद्धबन्दी-उपचार-समन्वय-मुख्यालयेन विमोचितस्य भिडियोतः गृहीतम् अस्ति गतवर्षे अगस्तमासस्य प्रथमे दिने रूढिवादीनां ईस्टरदिने १३० युक्रेनदेशस्य युद्धबन्दिनः मुक्ताः भूत्वा युक्रेनदेशं प्रत्यागताः। सम्प्रति रूसदेशे युक्रेन-सेना अग्रेसरति एव कुर्स्क-प्रान्तस्य अनन्तरं बेल्गोरोड्-राज्ये १४ दिनाङ्के आपत्कालस्य घोषणा कृता ।
अन्वेषक फेंग मेंग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया