2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ९ दिनाङ्के बीजिंगसमये पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां ११० मीटर् बाधादौडस्य अन्तिमस्पर्धायां अमेरिकनक्रीडकः होलोवे १२.९९ सेकेण्ड् मध्ये स्वर्णपदकं प्राप्तवान् एतस्यापि अर्थः, .पेरिस् ओलम्पिकक्रीडायां पुरुषाणां ११० मीटर् बाधादौडस्य १२.९१ सेकेण्ड् इति लियू क्षियाङ्गस्य ओलम्पिक-अभिलेखं कोऽपि न भङ्गितवान् । यदि कोऽपि तस्य ओलम्पिक-अभिलेखं भङ्गयितुम् इच्छति तर्हि २०२८ तमस्य वर्षस्य लॉस एन्जल्स-ओलम्पिक-क्रीडापर्यन्तं प्रतीक्षितुम् अर्हति ।अन्येषु शब्देषु "चीनी उड्डयनपुरुषः" लियू क्षियाङ्गस्य ओलम्पिक-अभिलेखः न्यूनातिन्यूनं २४ वर्षाणि यावत् निर्वाहितः भविष्यति ।
"१२ सेकेण्ड् ९१! लियू क्षियाङ्गः विश्वविक्रमं बद्धवान्! कृष्णकेशाः पीतत्वक् च विश्वविजेता जातः!"
२००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायां "लियू क्षियाङ्ग्! लियू क्षियाङ्ग् विजयते!" २१ वर्षीयः लियू क्षियाङ्गः पुरुषाणां ११० मीटर् बाधादौडस्य १२.९१ सेकेण्ड् समयेन विजयं प्राप्य ओलम्पिकस्य नूतनं अभिलेखं स्थापितवान् । पूर्वस्मिन् अल्पदूरस्य ट्रैक-एण्ड्-फील्ड्-स्पर्धासु कदापि कोऽपि पीतवर्णीयः व्यक्तिः शीर्ष-मञ्चे स्थातुं न शक्तवान् ।
लियू क्षियांग। स्रोतः - पीपुल्स डेली
लियू क्षियाङ्ग इत्यस्य जन्म १९८३ तमे वर्षे शाङ्घाई-नगरे अभवत् । सः बाल्यकालात् एव उच्चकूदस्य अभ्यासं कृतवान्, एकदा च शङ्घाई-युवा-विजेता अभवत् । एकदा लियू क्षियाङ्गः अवदत् यत् "यदि अहं २ मीटर् यावत् वर्धयितुं शक्नोमि तर्हि अहं उच्चकूदस्य अपि अभ्यासं करिष्यामि" परन्तु सः केवलं १.८८ मीटर् यावत् वर्धितः अतः सः बाधां प्रति प्रवृत्तः ।
२००१ तमे वर्षे बीजिंग-विश्वविद्यालये १८ वर्षीयः लियू क्षियाङ्गः कुत्रापि न बहिः आगत्य १३.३३ सेकेण्ड्-समयेन चॅम्पियनशिपं प्राप्तवान् ।क्रीडायाः अनन्तरं लियू क्षियाङ्गः "भाषितवान्" अपि च अवदत् यत् -"वर्षत्रयचतुर्वर्षेभ्यः अनन्तरं यदा अहं मम क्रीडावृत्तेः शिखरं प्राप्नोमि तदा अहं विश्वसिमि यत् एशियादेशस्य १३.२० सेकेण्ड् इति अभिलेखं भङ्गयिष्यामि!"
कथायाः विकासः अपेक्षिताभ्यः दूरम् अतिक्रान्तवान् । वर्षत्रयानन्तरं सः ओलम्पिकक्रीडायां सर्वोच्चमञ्चं प्राप्य ओलम्पिक-अभिलेखान् विश्व-अभिलेखान् च स्थापितवान् ।
२००१ तमे वर्षे २१ तमे विश्वविद्यालये पुरुषाणां ११० मीटर् बाधादौडस्य अन्तिमस्पर्धायां लियू क्षियाङ्ग (मध्यम्) १३.३३ सेकेण्ड् समयेन चॅम्पियनशिपं प्राप्तवान् । स्रोतः - सिन्हुआ न्यूज एजेन्सी
परन्तु सम्मानस्य पृष्ठतः एकस्य चॅम्पियनस्य स्वेदः, पीडा च निहितः अस्ति। तस्मिन् समये लियू क्षियाङ्गः "बर्सिटिस" इति रोगेन पीडितः आसीत्, यस्य कारणेन तस्य अकिलेस्-कण्डरा क्रमेण भंगुरः भवति, लोचः नष्टः भवति, गम्भीरेषु सति भग्नः अपि भवति स्म
२०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां प्रथमं बाधकं लङ्घयन् लियू क्षियाङ्ग् पतितः, तस्य अकिलेस्-कण्डरा-विच्छेदः च अभवत् । विश्रामक्षेत्रं प्रत्यागत्य सः एकेन पादेन अन्तिमरेखां प्रति कूर्दितुं आग्रहं कृतवान्, बाधकं चुम्बितवान्, स्वस्य क्रीडावृत्तेः विदां कृतवान्, सर्वेभ्यः व्याख्यानं च दत्तवान्
२०१५ तमस्य वर्षस्य एप्रिल-मासस्य ७ दिनाङ्के लियू क्षियाङ्ग् आधिकारिकतया निवृत्तः अभवत् ।
लियू क्षियांग। स्रोतः - पीपुल्स डेली
यद्यपि लियू क्षियाङ्गः निवृत्तः अस्ति तथापि सः अद्यापि चीनदेशस्य बहवः क्रीडकान् प्रेरयति ।
अन्तिमपक्षस्य अनन्तरं साक्षात्कारे सु बिङ्गटियनः लियू क्षियाङ्ग इत्यस्य निरन्तरं प्रोत्साहनं समर्थनं च कृत्वा कृतज्ञतां प्रकटितवान् ।
सु बिङ्गटियनः अवदत् यत् - "चीन-ट्रैक-एण्ड्-फील्ड्-दलस्य कृते लियू क्षियाङ्गः एकः अग्रणीः अस्ति । तस्य रूपं विना बहवः जनाः न भवितुं शक्नुवन्ति ।"‘एशियानि अपि ओलम्पिक-अन्तिम-क्रीडायां स्थित्वा ओलम्पिक-विजेतृत्वं प्राप्तुं शक्नुवन्ति’विचारं। अद्यत्वे ओलम्पिकक्रीडायां मम षष्ठस्थानस्य परिणामः युवानां क्रीडकान् अपि प्रोत्साहयितुं शक्नोति इति आशासे। " " .
२०२४ तमे वर्षे पेरिस् ओलम्पिकस्य महिलानां टेनिस-एकल-अन्तिम-क्रीडायां चीनीय-क्रीडकः झेङ्ग-किन्वेन्-इत्यनेन क्रोएशिया-देशस्य खिलाडी वेकिच्-इत्येतत् २-० इति स्कोरेन पराजित्य ओलम्पिक-महिला-एकल-विजेतृत्वं प्रथमवारं कृतम्
२१ वर्षीयः झेङ्ग् किन्वेन् इत्यनेन एथेन्स्-नगरे चॅम्पियनशिपं जित्वा क्रीडायाः पूर्वं लियू क्षियाङ्ग् इत्यस्य चॅम्पियनशिप्-विजयस्य भिडियो पश्यन्ती इति प्रकटितम् “यस्मिन् क्षणे सः प्रसिद्धः भूत्वा २००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायां चॅम्पियनशिपं जित्वा आसीत्, तस्मिन् क्षणे अहं... तत् भिडियो बहुवारं दृष्टवान् तथा च तत् मां प्रेरयन् एव आसीत् यतः अहं तस्य साक्षात्कारं दृष्टवान् यत् सः २१ वर्षे स्वर्णपदकं प्राप्तवान्, यत् तस्य जीवनस्य पराकाष्ठा आसीत् पुरातनं, अद्य च सम्यक् २० वर्षाणाम् अनन्तरं अहम् अस्मिन् क्षेत्रे स्थितः अस्मि इति मन्ये अहमपि कर्तुं शक्नोमि।”
पेरिस्-नगरे "Hurdle with Glasses" इति कृते प्रसिद्धः जू ज़ुओयी एकदा अवदत् यत्, "भ्राता क्षियाङ्गः मम लक्ष्यं भवति यत् सः २० वर्षपूर्वं स्थापितः ओलम्पिक-अभिलेखः अद्यापि अत्रैव अस्ति, यः मम कृते अपि प्रेरणादायकः अस्ति। अधुना लक्ष्यं तत् ग्रहीतुं परिश्रमं कर्तुं भवति।" सः।"
स्रोतः- जिउपाई न्यूज, पाश्चात्य नीति, पीपुल्स डेली, सीसीटीवी न्यूज, शांगगुआन न्यूज, सिन्हुआ न्यूज एजेन्सी, इत्यादयः।