समाचारं

लियू क्षियाङ्गस्य ओलम्पिक-अभिलेखः अद्यापि न भग्नः, न्यूनातिन्यूनं २४ वर्षाणि यावत् अपि तिष्ठति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के बीजिंगसमये पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां ११० मीटर् बाधादौडस्य अन्तिमस्पर्धायां अमेरिकनक्रीडकः होलोवे १२.९९ सेकेण्ड् मध्ये स्वर्णपदकं प्राप्तवान् एतस्यापि अर्थः, .पेरिस् ओलम्पिकक्रीडायां पुरुषाणां ११० मीटर् बाधादौडस्य १२.९१ सेकेण्ड् इति लियू क्षियाङ्गस्य ओलम्पिक-अभिलेखं कोऽपि न भङ्गितवान् । यदि कोऽपि तस्य ओलम्पिक-अभिलेखं भङ्गयितुम् इच्छति तर्हि २०२८ तमस्य वर्षस्य लॉस एन्जल्स-ओलम्पिक-क्रीडापर्यन्तं प्रतीक्षितुम् अर्हति ।अन्येषु शब्देषु "चीनी उड्डयनपुरुषः" लियू क्षियाङ्गस्य ओलम्पिक-अभिलेखः न्यूनातिन्यूनं २४ वर्षाणि यावत् निर्वाहितः भविष्यति ।


"१२ सेकेण्ड् ९१! लियू क्षियाङ्गः विश्वविक्रमं बद्धवान्! कृष्णकेशाः पीतत्वक् च विश्वविजेता जातः!"


२००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायां "लियू क्षियाङ्ग्! लियू क्षियाङ्ग् विजयते!" २१ वर्षीयः लियू क्षियाङ्गः पुरुषाणां ११० मीटर् बाधादौडस्य १२.९१ सेकेण्ड् समयेन विजयं प्राप्य ओलम्पिकस्य नूतनं अभिलेखं स्थापितवान् । पूर्वस्मिन् अल्पदूरस्य ट्रैक-एण्ड्-फील्ड्-स्पर्धासु कदापि कोऽपि पीतवर्णीयः व्यक्तिः शीर्ष-मञ्चे स्थातुं न शक्तवान् ।


लियू क्षियांग। स्रोतः - पीपुल्स डेली


लियू क्षियाङ्ग इत्यस्य जन्म १९८३ तमे वर्षे शाङ्घाई-नगरे अभवत् । सः बाल्यकालात् एव उच्चकूदस्य अभ्यासं कृतवान्, एकदा च शङ्घाई-युवा-विजेता अभवत् । एकदा लियू क्षियाङ्गः अवदत् यत् "यदि अहं २ मीटर् यावत् वर्धयितुं शक्नोमि तर्हि अहं उच्चकूदस्य अपि अभ्यासं करिष्यामि" परन्तु सः केवलं १.८८ मीटर् यावत् वर्धितः अतः सः बाधां प्रति प्रवृत्तः ।


२००१ तमे वर्षे बीजिंग-विश्वविद्यालये १८ वर्षीयः लियू क्षियाङ्गः कुत्रापि न बहिः आगत्य १३.३३ सेकेण्ड्-समयेन चॅम्पियनशिपं प्राप्तवान् ।क्रीडायाः अनन्तरं लियू क्षियाङ्गः "भाषितवान्" अपि च अवदत् यत् -"वर्षत्रयचतुर्वर्षेभ्यः अनन्तरं यदा अहं मम क्रीडावृत्तेः शिखरं प्राप्नोमि तदा अहं विश्वसिमि यत् एशियादेशस्य १३.२० सेकेण्ड् इति अभिलेखं भङ्गयिष्यामि!"


कथायाः विकासः अपेक्षिताभ्यः दूरम् अतिक्रान्तवान् । वर्षत्रयानन्तरं सः ओलम्पिकक्रीडायां सर्वोच्चमञ्चं प्राप्य ओलम्पिक-अभिलेखान् विश्व-अभिलेखान् च स्थापितवान् ।


२००१ तमे वर्षे २१ तमे विश्वविद्यालये पुरुषाणां ११० मीटर् बाधादौडस्य अन्तिमस्पर्धायां लियू क्षियाङ्ग (मध्यम्) १३.३३ सेकेण्ड् समयेन चॅम्पियनशिपं प्राप्तवान् । स्रोतः - सिन्हुआ न्यूज एजेन्सी


परन्तु सम्मानस्य पृष्ठतः एकस्य चॅम्पियनस्य स्वेदः, पीडा च निहितः अस्ति। तस्मिन् समये लियू क्षियाङ्गः "बर्सिटिस" इति रोगेन पीडितः आसीत्, यस्य कारणेन तस्य अकिलेस्-कण्डरा क्रमेण भंगुरः भवति, लोचः नष्टः भवति, गम्भीरेषु सति भग्नः अपि भवति स्म


२०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां प्रथमं बाधकं लङ्घयन् लियू क्षियाङ्ग् पतितः, तस्य अकिलेस्-कण्डरा-विच्छेदः च अभवत् । विश्रामक्षेत्रं प्रत्यागत्य सः एकेन पादेन अन्तिमरेखां प्रति कूर्दितुं आग्रहं कृतवान्, बाधकं चुम्बितवान्, स्वस्य क्रीडावृत्तेः विदां कृतवान्, सर्वेभ्यः व्याख्यानं च दत्तवान्


२०१५ तमस्य वर्षस्य एप्रिल-मासस्य ७ दिनाङ्के लियू क्षियाङ्ग् आधिकारिकतया निवृत्तः अभवत् ।



लियू क्षियांग। स्रोतः - पीपुल्स डेली


यद्यपि लियू क्षियाङ्गः निवृत्तः अस्ति तथापि सः अद्यापि चीनदेशस्य बहवः क्रीडकान् प्रेरयति ।


२०२१ तमे वर्षे टोक्यो ओलम्पिकक्रीडायां पुरुषाणां १०० मीटर् स्पर्धायां चीनीयः खिलाडी सु बिङ्गटियनः इतिहासे ९.८३ सेकेण्ड् इति व्यक्तिगतं सर्वोत्तमसमयं धावित्वा एशियायाः अभिलेखं भङ्गं कृतवान्तस्मिन् समये लियू क्षियाङ्गः तस्मै अभिनन्दनार्थं सन्देशं प्रेषितवान् यत् "ईश्वरः भवतु! ९ सेकेण्ड् ८३!!! अन्तिमपक्षे कृपया तस्मै किञ्चित् सौभाग्यं ऋणं ददातु।"


अन्तिमपक्षस्य अनन्तरं साक्षात्कारे सु बिङ्गटियनः लियू क्षियाङ्ग इत्यस्य निरन्तरं प्रोत्साहनं समर्थनं च कृत्वा कृतज्ञतां प्रकटितवान् ।


सु बिङ्गटियनः अवदत् यत् - "चीन-ट्रैक-एण्ड्-फील्ड्-दलस्य कृते लियू क्षियाङ्गः एकः अग्रणीः अस्ति । तस्य रूपं विना बहवः जनाः न भवितुं शक्नुवन्ति ।"एशियानि अपि ओलम्पिक-अन्तिम-क्रीडायां स्थित्वा ओलम्पिक-विजेतृत्वं प्राप्तुं शक्नुवन्तिविचारं। अद्यत्वे ओलम्पिकक्रीडायां मम षष्ठस्थानस्य परिणामः युवानां क्रीडकान् अपि प्रोत्साहयितुं शक्नोति इति आशासे। " " .


लियू क्षियाङ्ग तथा सु बिङ्गटियन। स्रोतः - सीसीटीवी न्यूज

२०२४ तमे वर्षे पेरिस् ओलम्पिकस्य महिलानां टेनिस-एकल-अन्तिम-क्रीडायां चीनीय-क्रीडकः झेङ्ग-किन्वेन्-इत्यनेन क्रोएशिया-देशस्य खिलाडी वेकिच्-इत्येतत् २-० इति स्कोरेन पराजित्य ओलम्पिक-महिला-एकल-विजेतृत्वं प्रथमवारं कृतम्


२१ वर्षीयः झेङ्ग् किन्वेन् इत्यनेन एथेन्स्-नगरे चॅम्पियनशिपं जित्वा क्रीडायाः पूर्वं लियू क्षियाङ्ग् इत्यस्य चॅम्पियनशिप्-विजयस्य भिडियो पश्यन्ती इति प्रकटितम् “यस्मिन् क्षणे सः प्रसिद्धः भूत्वा २००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायां चॅम्पियनशिपं जित्वा आसीत्, तस्मिन् क्षणे अहं... तत् भिडियो बहुवारं दृष्टवान् तथा च तत् मां प्रेरयन् एव आसीत् यतः अहं तस्य साक्षात्कारं दृष्टवान् यत् सः २१ वर्षे स्वर्णपदकं प्राप्तवान्, यत् तस्य जीवनस्य पराकाष्ठा आसीत् पुरातनं, अद्य च सम्यक् २० वर्षाणाम् अनन्तरं अहम् अस्मिन् क्षेत्रे स्थितः अस्मि इति मन्ये अहमपि कर्तुं शक्नोमि।”


पेरिस्-नगरे "Hurdle with Glasses" इति कृते प्रसिद्धः जू ज़ुओयी एकदा अवदत् यत्, "भ्राता क्षियाङ्गः मम लक्ष्यं भवति यत् सः २० वर्षपूर्वं स्थापितः ओलम्पिक-अभिलेखः अद्यापि अत्रैव अस्ति, यः मम कृते अपि प्रेरणादायकः अस्ति। अधुना लक्ष्यं तत् ग्रहीतुं परिश्रमं कर्तुं भवति।" सः।"


यद्यपि सः नववर्षेभ्यः निवृत्तः अस्ति तथापि जनाः कदापि न विस्मरितवन्तः लियू क्षियाङ्ग...
२००४ तमे वर्षे ग्रीष्मर्तौ लियू क्षियाङ्गः एथेन्स-ओलम्पिक-क्रीडायाः मञ्चे कूर्दितवान्, गर्वेण च अवदत् यत् "चीनदेशे अहं अस्मि! एशियादेशे अहं अस्मि!"
सः क्षणः अद्यापि असंख्ययुवहृदयान् स्वप्नानां वीरतया अनुसरणं कर्तुं प्रेरयति ।

स्रोतः- जिउपाई न्यूज, पाश्चात्य नीति, पीपुल्स डेली, सीसीटीवी न्यूज, शांगगुआन न्यूज, सिन्हुआ न्यूज एजेन्सी, इत्यादयः।

प्रतिवेदन/प्रतिक्रिया