समाचारं

अमेरिकनयुद्धविमानानाम् प्रतिष्ठा नष्टा भवितुम् उद्यतः अस्ति, युक्रेनदेशेन केवलं F16 इत्यस्य सरलं संस्करणं प्राप्तम्, रूसस्य नूतनं वायु-वायु-क्षेपणास्त्रं च सेवायां प्रविष्टम् ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्णं संस्करणं पश्यन्तु
00:00
00:00
00:00
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुरुत
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

युक्रेनदेशः ये एफ-१६ युद्धविमानाः दिवारात्रौ प्रतीक्षन्ते स्म, ते अन्ततः युद्धक्षेत्रं गच्छन्ति तथापि अस्मिन् समये अमेरिकानिर्मितानां युद्धविमानानाम् कृते युक्रेनदेशस्य ज्वारस्य परिवर्तनं कर्तुं कठिनं भवति, यतः अमेरिकादेशे अद्यापि अस्ति युक्रेनदेशे एकः हस्तः, युक्रेनदेशाय समर्पिताः च सरलीकृताः संस्करणाः F-16 । रूसीपक्षे अधुना एव नूतनप्रकारस्य वायु-वायु-क्षेपणास्त्रस्य सेवायां स्थापिता, येन युक्रेन-देशस्य एफ-१६-विमानस्य सम्मुखीभूता स्थितिः अधिका अभवत्

युक्रेनदेशेन प्रकाशितानां फोटोनां अनुसारं युक्रेनदेशस्य एफ-१६ युद्धविमानेषु मुख्यधारायां एआइएम-१२०सी, एआइएम-९एक्स् वायु-वायु-क्षेपणानि न सन्ति तथा AIM-9X वायु-वायु-क्षेपणानि AIM-9L/M वायु-वायु-क्षेपणास्त्रस्य नाम समानानि सन्ति, परन्तु तेषां कार्यक्षमता सर्वथा भिन्ना अस्ति ।

एआइएम-१२० विश्वस्य प्रथमं सक्रियं रडार-निर्देशितं वायु-वायु-क्षेपणास्त्रम् अस्ति, एआइएम-७, आर-२७ इत्यादिभिः अर्धसक्रिय-रडार-निर्देशित-वायु-वायु-क्षेपणास्त्रैः सह तुलने सक्रिय-रडार-निर्देशित-वायुस्य लाभः अस्ति -to-air missiles is that they do not require वाहकविमानं सर्वदा क्षेपणास्त्रस्य मार्गदर्शनं करोति यावत् लक्ष्यं क्षेपणास्त्रस्य लघु रडार-अन्वेषण-परिधिं प्रविशति तावत् वाहक-विमानं क्षेपणास्त्रस्य मार्गदर्शनं बाधितुं शक्नोति, येन जीवितस्य महती उन्नतिः भवति वाहकविमानस्य दरः ।