2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव एकः अफवाः खण्डितः अभवत्, नामाङ्कनविस्तारविषये एकः वार्ता अपि ध्यानं दातुं अर्हति।
यदा "एचपी स्वस्य व्यक्तिगतसङ्गणकव्यापारस्य अर्धं भागं चीनदेशात् बहिः स्थापयिष्यति" इति वार्ता बहिः आगता तदा एचपी इत्यनेन तत्क्षणमेव एतस्य अफवाः खण्डितः यत् "चीनदेशः एचपी-संस्थायाः वैश्विक-आपूर्ति-शृङ्खलायां अनिवार्यः प्रमुखः च कडिः अस्ति" इति
एकदा मुख्यभूमिचीनदेशात् निवृत्तेः कारणेन हलचलं जनयति स्म फॉक्सकॉन्-कम्पनी अद्यैव झेङ्गझौ-नगरेण सह स्वस्य सम्बन्धं नवीनीकरोति: मुख्यालयभवनस्य निर्माणार्थं न केवलं १ अरब युआन्-रूप्यकाणां निवेशं कृतवान्, अपितु बृहत्-परिमाणेन उच्च-वेतन-कर्मचारिणः अपि नियुक्तवान्
अहो, केचन जनाः किं न अवदन् “विदेशीयराजधानी चीनदेशात् पलायते” इति? एचपी तथा फॉक्सकॉन् इत्येतयोः किं प्रचलति ?
01
ऐतिहासिकदृष्ट्या औद्योगिकहस्तांतरणं विनिर्माणविकासस्य सार्वत्रिकः नियमः अस्ति ।
औद्योगिकक्रान्तिपश्चात् यूनाइटेड् किङ्ग्डम्, प्रथमविश्वयुद्धानन्तरं संयुक्तराज्यसंस्था, द्वितीयविश्वयुद्धानन्तरं जापानदेशः वा "चतुर्णां एशियाव्याघ्राणां" वा, एतेषां देशानाम् क्षेत्राणां च आर्थिकोदयेन विकसितस्य आयातस्य लाभात् लाभः प्राप्तः अस्ति तथा च... निर्यातमार्गाः न्यूनाः उत्पादनव्ययः च ।
विशेषतः द्वितीयविश्वयुद्धस्य अनन्तरं वैश्वीकरणस्य कारणेन औद्योगिकस्थानांतरणं त्वरितम् अभवत् । विपण्यस्य नियमानाम् अनुसरणं कृत्वा उद्योगाः न्यूनतया उत्पादनव्यययुक्तेषु देशेषु क्षेत्रेषु च गतवन्तः, क्रमेण वैश्विक औद्योगिकशृङ्खलाप्रतिरूपं निर्मितवन्तः यस्मिन् अनुसंधानविकासः डिजाइनं च विकसितदेशेषु भवति, संयोजनं उत्पादनं च विकासशीलदेशेषु भवति, उपभोगः च विकसितदेशेषु प्रत्यागच्छति .
सुधारस्य उद्घाटनस्य च आरम्भिकेषु दिनेषु चीनदेशः स्वस्य सस्तेन श्रमशक्तेः लाभं गृहीत्वा विकसिता अर्थव्यवस्थाभ्यः औद्योगिकशृङ्खलानां स्थानान्तरणं व्यापकरूपेण स्वीकृतवान्, तत्सहकालं च स्वस्य स्थानीयनिर्माणउद्योगस्य प्रबलतया विकासं कृतवान् दशकानि गतानि, अद्य चीनदेशः विश्वस्य एकमात्रः देशः इति विकसितः यत्र संयुक्तराष्ट्रसङ्घस्य औद्योगिकवर्गीकरणे सर्वाणि औद्योगिकवर्गाणि सन्ति ।
अधुना चीनस्य औद्योगिकनिर्माणस्तरस्य समग्रसुधारेन श्रमव्ययः वर्धितः, बहुराष्ट्रीयनिर्माणकम्पनीनां लाभः च क्षीणः अभवत् अस्मिन् समये दक्षिणपूर्व एशिया, भारत इत्यादिषु देशेषु क्षेत्रेषु च सस्तेन श्रमस्य लाभाः प्रमुखाः अभवन् विपण्यनियमानुसारं औद्योगिकहस्तांतरणं पुनः अनिवार्यतया भविष्यति।
अतीतात् भिन्नं यत् एतत् औद्योगिकं स्थानान्तरणं चीन-अमेरिका-क्रीडायाः सामान्यपृष्ठभूमिः परिवर्तनस्य च एकशताब्द्याः च सह मिश्रितम् अस्ति कम्पनीयाः वैश्विक-औद्योगिक-शृङ्खला-विन्यासस्य समायोजनाय अपि अधिकानि वैचारिक-वर्णानि दत्तानि सन्ति, यत्र तर्कसंगतविचाराः अपि सन्ति कम्पनी, अन्ये च बहवः विकल्पाः।
02
साक्षात्कारे दक्षिणपूर्व एशियायां कारखानानि निर्माय चीनदेशस्य अनेकेषां प्रमुखान् संवाददाता मिलितवान् । ते स्पष्टतया स्वीकुर्वन्ति यत् विदेशेषु कारखानानां निर्माणकाले ते मुख्यतया मन्यन्ते यत् दक्षिणपूर्व एशियातः यूरोपं अमेरिकादेशं च निर्यातितानि उत्पादनानि शुल्कनिवृत्तेः आनन्दं लब्धुं शक्नुवन्ति तथा च चीनीयवस्तूनाम् उपरि केभ्यः देशेभ्यः उच्चशुल्कं परिहरितुं शक्नुवन्ति।
बृहत् बहुराष्ट्रीयकम्पनयः अधिकं भूराजनीतिकदबावस्य सामनां करिष्यन्ति।
केचन मीडियाः ज्ञापयन्ति यत् गतमासे झेङ्गझौ फॉक्सकॉन्-क्लबस्य एकः प्रबन्धकः भारतस्य बेङ्गलूरु-नगरं स्थानान्तरितः अभवत् सः झेङ्गझौ-नगरं प्रत्यागन्तुं पूर्वं भारते कतिपयान् मासान् यावत् कार्यं करिष्यति।
तस्य मते अस्मिन् वर्षे फॉक्सकॉन्-संस्थायाः झेङ्गझौ-कारखानस्य आदेशस्य मात्रा अद्यापि महती अस्ति । परन्तु पूर्ववर्षाणां विपरीतम् भूराजनीतिकविचारणानां कारणात् अस्मिन् वर्षे भारतीयकारखानानि उत्पादनक्षमतायाः भागं स्वीकुर्वन्ति “मुख्यालयः उत्पादनव्ययस्य, उत्पादनक्षमतायाः स्थिरतायाः, आयातनिर्यातव्यापारस्य जोखिमानां, उभयपक्षस्य अन्यपरिस्थितीनां च तुलनां कुर्वन् अस्ति मुख्यालयस्य विचारः अस्ति यत् अण्डानि टोपले न स्थापयितव्यानि इति वदन्ति।"
उद्यमानाम् कृते चीनदेशे मूलतः नियोजितस्य सम्पूर्णस्य औद्योगिकशृङ्खलायाः भागं विदेशेषु स्थानान्तरयित्वा जोखिमान् परिहरितुं तर्कसंगतः विकल्पः अस्ति तथापि औद्योगिकशृङ्खलानां सीमापारं स्थानान्तरणं सुचारुरूपेण न भवति तथा च नूतनानि जोखिमानि अपि सृजितुं शक्नुवन्ति
चोङ्गकिङ्ग्-नगरस्य एकः प्रमुखः कृषियन्त्रनिर्माणकम्पनी स्वस्य कारखानम् वियतनामदेशं स्थापयति स्म, औद्योगिकशृङ्खलायां भागनिर्माणकम्पनी अपि वियतनामदेशं प्रविष्टवती कम्पनीयाः प्रभारी व्यक्तिः अवदत् यत् बहिः गत्वा सः अवगच्छत् यत् एषः विषयः जटिलः अस्ति प्रथमं, वियतनामी श्रमिकाणां शिक्षास्तरः सामान्यतया न्यूनः अस्ति तथा च ते चीनीयश्रमिकाणां अपेक्षया दूरं न्यूनाः सन्ति अस्मिन् वर्षे एकवारादधिकं आकस्मिकविद्युत्विच्छेदः अभवत् । समग्रतया व्ययः बहु न न्यूनीकृतः।
दक्षिणपूर्व एशियायां एकेन कारखानेन सह वस्त्रनिर्माता अपि प्रकटितवान् यत् स्थानीयाः श्रमिकाः टी-शर्ट-स्वेटर-इत्यादीनि किञ्चित् सिलाई-कार्यं कर्तुं शक्नुवन्ति, परन्तु यदि ते अधिकजटिलप्रक्रियाः कुर्वन्ति तर्हि श्रमिकाणां तेषु निपुणतायै बहुकालं यावत् समयः स्यात्।
दक्षिणपूर्व एशिया सघनजनसंख्यायुक्तः अस्ति, परन्तु श्रमिकाणां शिक्षास्तरः न्यूनः, आधारभूतसंरचना च दुर्बलः अस्ति, येन चीनस्य औद्योगिकशृङ्खलायाः व्याप्तिः सीमितं भवति, अतः दक्षिणपूर्व एशियायां बहुसंख्यकसंयोजनसंस्थाः सन्ति
विश्वस्य सर्वाधिकजनसंख्यायुक्ते देशे भारते स्थितिः अतः अपि दुर्गता भवितुम् अर्हति । जनसंख्यां विहाय भारतस्य आधारभूतसंरचना, व्यापारवातावरणादिक्षेत्रेषु कोऽपि लाभः नास्ति अन्तिमेषु वर्षेषु भारतं "विदेशीयनिवेशस्य श्मशानभूमिः" इति विश्वे प्रसिद्धः अभवत् ।
विगतवर्षद्वये फॉक्सकॉन् चीनदेशात् भारतं प्रति बृहत् परिमाणस्य उत्पादनक्षमतायाः स्थानान्तरणं त्वरितवान् अप्रत्याशितरूपेण भारतीयश्रमिकाणां प्रौद्योगिकी, शिल्पस्तरः च चीनीयश्रमिकैः सह तालमेलं स्थापयितुं न शक्तवान् स्थानीयतया संयोजितानां एप्पल्-मोबाईल-फोनानां उपज-दरः आसीत् न्यूनं, तथा च ई. कोलायजीवाणुः अपि मानकं अतिक्रान्तवान्! अपर्याप्तविद्युत्, व्यापकभ्रष्टाचारः इत्यादीनां पुरातनसमस्यानां विषये किमपि न वक्तव्यम्।
अस्मिन् समये एप्पल् चीनीयविपण्ये परिवर्तनं कर्तुं iPhone 16 इत्यस्य उपयोगं कर्तुम् इच्छति (अस्मिन् वर्षे प्रथमत्रिमासे चीनदेशे एप्पल् इत्यस्य विपण्यभागस्य क्रमाङ्कनं प्रथमतः पञ्चमस्थानं यावत् पतितम्), तथा च Foxconn इत्यस्य उपरि दबावः अस्ति एकत्र गृहीत्वा फॉक्सकोन् अद्यापि उत्पादनार्थं झेङ्गझौ-नगरं प्रत्यागन्तुं विश्वसनीयः अस्ति ।
तत्र एकः दत्तांशसमूहः अस्ति यः अपि दर्शयति यत् चीनदेशः, “विश्वस्य कारखानः” प्रतिस्थापनं कठिनम् अस्ति——
शोधं दर्शयति यत् २०१७ तः २०२२ पर्यन्तं यथा यथा अमेरिकादेशे चीनीयपदार्थानाम् विपण्यभागः ५ प्रतिशताङ्केन न्यूनः अभवत् तथा तथा वियतनाम-मेक्सिको-देशयोः अमेरिकी-आयातस्य एककमूल्येषु क्रमशः ९.८%, ३.२% च वृद्धिः अभवत् किमर्थम्? चीनीय-उत्पादाः वियतनाम-मेक्सिको-देशात् अमेरिकी-विपण्यं प्रविशन्ति, तस्य मूल्यं वर्धितम् अस्ति, अमेरिकी-उपभोक्तारः एव बिलम् अयच्छन्ति ।
दृश्यते यत् विश्वस्य कोऽपि देशः प्रदेशः वा चीनदेशस्य स्थाने एकस्मिन् समये व्ययस्य, परिमाणस्य च दृष्ट्या पूर्णतया स्थानं न गृह्णीयात् ।
03
अन्तिमेषु वर्षेषु चीनस्य विनिर्माण-उद्यमाः स्वस्य "अङ्कीय"-परिवर्तनं त्वरयन्ति, पारम्परिक-श्रम-प्रधान-उद्योगानाम् स्थानान्तरणं च समीपस्थेभ्यः देशेभ्यः "अनुग्रहः" इव अधिकं भवति औद्योगिकसमायोजनानन्तरं चीनदेशे अवशिष्टाः बहवः उद्योगाः पूर्ववत् न सन्ति, चीनदेशस्य उद्योगेषु विदेशीयनिवेशः अपि निरन्तरं उन्नयनं कुर्वन् अस्ति
एचपी-संस्थायाः वैश्विक-मुख्य-आपूर्ति-शृङ्खला-अधिकारी अर्नेस्ट् निकोलस् इत्यनेन प्रकटितं यत् एचपी-संस्थायाः चोङ्गकिङ्ग्-नगरे द्वौ नवीनौ कार्यौ कृतौ: प्रथमं, एचपी-व्यक्तिगत-सङ्गणक-अनुसन्धान-विकास-केन्द्रं उद्घाटितवान्, यत् चोङ्गकिङ्ग्-नगरस्य कम्प्यूटर्-निर्माण-उद्योगे नवीनतां प्रवर्तयितुं समर्पितं open Artificial Intelligence Application Joint Innovation Laboratory डिजिटलरूपान्तरणस्य बुद्धिमान् निर्माणस्य च समर्थनं करोति।
फॉक्सकॉन् इत्यनेन एतदपि घोषितं यत् झेङ्गझौ-नगरे तस्य नूतनं मुख्यालयं फॉक्सकॉन्-संस्थायाः बुद्धिमान्-निर्माणस्य, डिजिटल-अर्थव्यवस्थायाः, हरित-विकासस्य च त्रयाणां मूलक्षेत्राणां, विद्युत्-वाहनानां, स्वास्थ्य-सेवा-रोबोटिक्स-इत्यस्य च त्रयः उदयमान-क्षेत्राणां कृते औद्योगिक-संसाधनं, तकनीकी-समर्थनं च प्रदास्यति
अस्मिन् वर्षे CIIE इत्यस्मिन् चोङ्गकिंग-अफलाइन-प्रचार-समागमे अमेरिका-देशस्य जॉन्सन्-नियन्त्रण-प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् ते चीनदेशे नूतनं प्रौद्योगिकी-अनुसन्धान-विकास-केन्द्रं प्रारभितुं योजनां कुर्वन्ति |.
औद्योगिकशृङ्खलायाः उन्नयनस्य प्रवर्धनार्थं चीनदेशे अनुसंधानविकासकेन्द्राणि स्थापयितुं चीनदेशे निवेशं कर्तुं बहवः बहुराष्ट्रीयकम्पनयः नूतना प्रवृत्तिः अभवत्।
यद्यपि बहवः बहुराष्ट्रीयकम्पनयः "चीन + एन" रणनीतिः इति दावान् कुर्वन्ति, अर्थात् ते क्रमेण उत्पादनसम्बद्धान् आवंटयन्ति ये मूलतः चीनदेशे केन्द्रीकृताः आसन्, येन जोखिमान् परिहरितुं शक्यते परन्तु चीनस्य अधिकाधिकं शक्तिशाली वैज्ञानिकं प्रौद्योगिकी च शक्तिः, उत्तमं व्यापारिकवातावरणं, १.४ अरबाधिकजनानाम् विशालं विपण्यं च विश्वे "अद्वितीयं" अस्ति यदि "चीन + एन" इति स्वीक्रियते चेदपि चीनदेशः दृढतया केन्द्रे कब्जां करिष्यति
अन्तिमविश्लेषणे न श्रम-प्रधान-उद्योगानाम् स्थानान्तरणं बहुराष्ट्रीय-उद्यमानां स्थानान्तरणं च तथाकथितस्य "चीनी-उद्योगानाम् खोखला" तथा "चीन-देशात् विदेशीय-पूञ्जी-निवृत्तिः" इत्यस्य समर्थनाय पर्याप्तं नास्ति उत्तरद्वयं अन्तर्राष्ट्रीयजनमतयुद्धे अधिकं व्यङ्ग्ययुक्तौ स्तः, वयं तान् दुर्मुखं कर्तुं तान् अनुसरणं कर्तुं न शक्नुमः ।
वाणिज्यमन्त्रालयेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् यद्यपि वर्षस्य प्रथमार्धे मम देशे प्रयुक्तस्य विदेशीयपुञ्जस्य वास्तविकराशि: वर्षे वर्षे न्यूनीभूता, तथापि २७,००० विदेशीयनिवेशयुक्ताः उद्यमाः नवस्थापिताः, वर्षे वर्षे वर्षे 14.2% वृद्धिः देशे उच्चप्रौद्योगिकीनिर्माणे प्रयुक्तस्य विदेशीयपुञ्जस्य अनुपातः वर्षे वर्षे 2.4 प्रतिशताङ्केन वर्धितः चिकित्सासाधनानाम् उपकरणनिर्माणउद्योगे तथा व्यावसायिकतकनीकीक्षेत्रे विदेशीयनिवेशस्य वास्तविकप्रयोगः सेवाउद्योगे क्रमशः ८७.५% तथा ४३.४% वृद्धिः अभवत् जर्मनीतः सिङ्गापुरतः च चीनदेशे वास्तविकनिवेशः १८.१% १०.५% च वर्धितः ।
स्पष्टं यत् विदेशीयनिवेशः केवलं न गच्छति, अपितु स्वस्य संरचनां समायोजयति चीनदेशे भवति औद्योगिकशृङ्खलास्थापनं औद्योगिकशृङ्खला उन्नयनस्य इव अधिकं भवति।
स्रोतः चीन आर्थिक साप्ताहिकं WeChat आधिकारिकं खाता