समाचारं

TechInsights: Huawei इत्यस्य स्मार्टफोनराजस्वं औसतविक्रयमूल्यं च अस्मिन् वर्षे Q2 मध्ये अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञापितं यत् मार्केट रिसर्च संस्था TechInsights इत्यनेन अद्य अपराह्णे एकं प्रतिवेदनं प्रकाशितम् यत् 5G क्षेत्रस्य पुनरुत्थानस्य, आपूर्तिशृङ्खलायाः बाधानां शिथिलीकरणेन च प्रेरितम्, Huawei इत्यस्य वैश्विकस्मार्टफोनस्य प्रेषणं द्वितीये वर्षे वर्षे ४९% वर्धितम् २०२४ तमस्य वर्षस्य त्रैमासिकम् ।११.६ मिलियन यूनिट् प्राप्तवान्. तस्मिन् एव काले उच्चस्तरीयमाडलस्य (मेट तथा पुरा श्रृङ्खलासंयोजनस्य) बृहत् अनुपातस्य कारणतः, तस्य थोकसरासरीविक्रयमूल्यं (ASP) थोकराजस्वं चउभौ अपि अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तौ. चीनीयविपण्यं हुवावे-संस्थायाः मूलविपण्यं वर्तते, यस्य लेखान्...वैश्विकस्मार्टफोनस्य ८९% प्रेषणम्


एजेन्सी इत्यनेन उक्तं यत् अस्मिन् वर्षे Q2 इत्यस्मिन् Huawei इत्यस्य स्मार्टफोन-बाजारस्य प्रदर्शनस्य विशेषता अस्ति यत् उच्चस्तरीय-माडलस्य अनुपातस्य वृद्धिः, फोल्डिंग्-स्क्रीन्-बाजारे द्रुततर-वृद्धिः, विदेशीय-चिप्-आपूर्तिकर्तानां उपरि निर्भरता च न्यूनीभूता, IT Home-इत्यस्य सारांशः निम्नलिखितरूपेण अस्ति

  • उच्चस्तरीयमाडलानाम् अनुपातः वर्धते : १.अस्मिन् वर्षे द्वितीयत्रिमासे विमोचिताः पुरा ७० श्रृङ्खला मोबाईलफोनाः हुवावे इत्यस्य प्रथमाः प्रमुखाः मॉडलाः सन्ति ये स्वयमेव विकसिताः ७nm चिप्स् (किरिन् ९०१०) इत्यनेन सुसज्जिताः सन्ति तथा च विदेशेषु उच्चस्तरीयबाजारेषु प्रविष्टाः सन्ति, येषां मूल्यपरिधिः ५,५०० युआन् तः १०,९९९ युआन् यावत् अस्ति तस्मिन् एव काले हुवावे-संस्थायाः कुल-शिपमेण्ट्-मध्ये पुरा-मेट्-श्रृङ्खलायाः अनुपातःवर्षे वर्षे महत्त्वपूर्णा वृद्धिः

  • तन्तुपट्टिकाविपणः द्रुततरं वर्धमानः अस्ति:क्षैतिज तह स्क्रीन मोबाईल फ़ोन मेट एक्स श्रृङ्खला तथा ऊर्ध्वाधर तह स्क्रीन मोबाईल फ़ोन पॉकेट श्रृङ्खला मोबाईल फ़ोनवर्षे वर्षे क्रमशः ४००%, ५०% च वृद्धिः भवति. अस्मिन् वर्षे ६१८ तः परं पोकेट् २ कठोरतरस्पर्धायाः सामनां कृतवान्, यतः ऑनर्स् मैजिक् वी फ्लिप् अपि मैदानं सम्मिलितवान् । अस्मिन् मासे हुवावे इत्यनेन नूतनं वर्टिकल् फोल्डिंग् स्क्रीन् फ़ोन् नोवा फ्लिप् इति प्रक्षेपणं कृतम्, यत् आगामिषु मासेषु चीनीयविपण्ये हुवावे इत्यस्य “क्लैम्शेल्” फोल्डिंग् स्क्रीन् फ़ोन् इत्यस्य गतिं चालयिष्यति इति एजेन्सी अवदत्।

  • विदेशीयचिप् आपूर्तिकर्तानां उपरि निर्भरतां न्यूनीकरोतु : १.हुवावे इत्यस्य एन्जॉय ७०, ७०जेड्, नोवा वाई७२ इत्यादीनि एण्ट्री लेवल् तः मिड् रेन्ज् मॉडल् अपि किरिन् प्रोसेसर् इत्यत्र परिवर्तनं कृतवन्तः । अमेरिकीसर्वकारेण क्वाल्कॉम्, इन्टेल् इत्यादीनां अमेरिकीकम्पनीनां 4G निर्यातस्य अनुज्ञापत्रं निरस्तं कृतम् ।हुवावे इत्यस्य स्मार्टफोनव्यापारे तस्य महत् प्रभावः न भविष्यति, यतः हुवावे इत्यनेन आयातितचिप्स् इत्यस्य उपरि निर्भरता महती न्यूनीकृता अस्ति ।

  • एप्पल् इत्यस्य सम्मुखीभूताः हेडवायुः हुवावे इत्यस्य वृद्ध्यर्थं स्थानं त्यजन्ति:हुवावे-कम्पन्योः वैश्विक-शिपमेण्ट्-वृद्धिः मुख्यतया एशिया-प्रशांत-क्षेत्रस्य कारणेन अस्ति, यस्मिन् चीन-देशस्य भूमिका अस्तिप्रमुख भूमिका. अस्मिन् त्रैमासिके चीनस्य स्मार्टफोनविपण्ये हुवावे इत्यस्य विपण्यभागःतृतीयस्थानं प्राप्तवान्. परन्तु अपेक्षितापेक्षया न्यूनवृद्धिः दर्शयति यत् मूल्यनिर्धारणरणनीतिः, गुणवत्तानियन्त्रणं, प्रणालीअनुकूलनं च इति विषये हुवावे-कम्पनीयाः आव्हानानां सामना भवति । किं अधिकं सम्भाव्यते यत् एप्पल् चीनदेशे विशेषतः एप्पल् इन्टेलिजेन्स इत्यनेन सह ये बहुविधाः बाधाः सम्मुखीभवन्ति, ते अद्यापि हुवावे इत्यस्य गृहविपण्यस्य उच्चस्तरीयखण्डे विकासाय स्थानं त्यक्ष्यन्ति।