समाचारं

एप्पल् इत्यस्य अत्यन्तं क्लासिकवर्णाः पुनः आगताः! iPhone 16 Pro शैम्पेन सुवर्णवर्णः प्रकाशितः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञापितं यत् ब्लोगरः फिक्स्ड फोकस डिजिटल इत्यनेन iPhone 16 Pro शैम्पेन गोल्ड रेण्डरिंग् इत्यस्य प्रकाशनं कृतम् एषा रङ्गयोजना डार्क गोल्ड शैल्याः अस्ति, तथा च संतृप्तिः iPhone 7 गुलाबसुवर्णस्य iPhone 8 सुवर्णस्य च मध्ये अस्ति।

पूर्वजन्मनां iPhones इत्यस्य पश्चात् पश्यन् एप्पल् इत्यस्य इतिहासे सुवर्णः एकः क्लासिकः वर्णः अस्ति यथा, iPhone 5s इत्यस्य शैम्पेन सुवर्णः प्रक्षेपणमात्रेण महती सफलतां प्राप्तवान्, तस्य नाम तुहाओ Gold इति आसीत्


एप्पल्, अनन्यवर्णमेलनस्य लाभस्य स्वादनं कृत्वा, iPhone 6s श्रृङ्खलायां गुलाबसुवर्णमेलनस्य आरम्भं निरन्तरं कृतवान्

एप्पल् इत्यनेन iPhone 7 श्रृङ्खलायाः iPhone 8 श्रृङ्खलायाः च सुवर्णसंस्करणं अपि प्रदर्शितम् अस्ति, विशेषतः iPhone 8 श्रृङ्खलायाः सुवर्णवर्णः अयं स्वस्य अद्वितीयेन सुरुचिपूर्णेन च स्वरेण विशिष्टः अस्ति तथा च अनेकेषां उपयोक्तृणां प्रियः अस्ति।

अस्मिन् समये iPhone 16 Pro इत्येतत् क्लासिकं सुवर्णवर्णयोजनां पुनः प्रवर्तयिष्यति, यत् नूतनफोने रेट्रो, स्टाइलिशं च वातावरणं योजयिष्यति इति अपेक्षा अस्ति।

अस्मिन् वर्षे iPhone 16 श्रृङ्खलायां iPhone 16, 16 Plus, 16 Pro तथा 16 Pro Max इत्येतयोः स्क्रीन आकारः किञ्चित् वर्धितः भविष्यति iPhone 16 Pro इत्यस्य 6.1 इञ्च् तः 6.3 इञ्च् यावत् वर्धते। यदा तु iPhone 16 Pro Max 6.7 इञ्च् तः 6.9 इञ्च् यावत् वर्धते।

विन्यासस्य दृष्ट्या सम्पूर्णे iPhone 16 श्रृङ्खला 8GB स्मृतिना सुसज्जिता भविष्यति यत् Apple Intelligence कार्याणि चालयितुं आवश्यकतां पूर्तयति।

ज्ञातव्यं यत् iPhone 16 श्रृङ्खला Apple Intelligence पूर्वस्थापितं न आगमिष्यति, भविष्ये Apple updates धक्कायिष्यति।