2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के सुप्रसिद्धा आँकडासंशोधनकम्पनी IDC आधिकारिकतया २०२४ तमस्य वर्षस्य भारतीयविपण्यप्रतिवेदनं प्रकाशितवती ।
प्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे भारते समग्रतया स्मार्टफोनस्य प्रेषणं ६९ मिलियन यूनिट् भविष्यति, यत् वर्षे वर्षे ७.२% वृद्धिः अभवत् । द्वितीयत्रिमासे प्रेषणं ३५ मिलियन यूनिट् आसीत्, यत् वर्षे वर्षे ३.२% वृद्धिः अभवत् । वर्षे वर्षे वृद्धिः चतुर्थः त्रैमासिकः अस्ति तथापि वर्धमानस्य औसतविक्रयमूल्यानां, दुर्बलमागधस्य च कारणेन वर्षस्य प्रथमार्धे पुनर्प्राप्तेः वेगः मन्दः भवति प्रतिवेदने सूचितं यत् भारतीयस्मार्टफोनविपण्यस्य औसतविक्रयमूल्यं २.८% वर्धितम्, परन्तु मासे मासे ५.६% न्यूनीकृतम् वर्तमानस्य औसतविक्रयमूल्यं २४८ अमेरिकीडॉलर् अस्ति, प्रायः १,७७५ आरएमबी।
IDC इत्यस्य क्रमाङ्कनं अन्येभ्यः आँकडाकम्पनीभ्यः अपि भिन्नम् अस्ति, अतीव विस्तृतं च अस्ति ।
विजेता : विवो, १६.५% विपण्यभागेन सह, वर्षे वर्षे ६.७% वृद्धिः;
उपविजेता : शाओमी, १३.५% विपण्यभागः, वर्षे वर्षे २६.८% वृद्धिः;
तृतीयः उपविजेता : सैमसंग, १२.९% विपण्यभागः, वर्षे वर्षे १५.४% न्यूनः;
चतुर्थः : realme, १२.६% विपण्यभागेन सह, वर्षे वर्षे ३.४% वृद्धिः;
पञ्चमम् : ओप्पो, ११.५% विपण्यभागः, वर्षे वर्षे ७.९% वृद्धिः;
षष्ठम् : एप्पल्, ६.७% विपण्यभागेन सह, वर्षे वर्षे २४.२% वृद्धिः । सप्तमः - मोटोरोला, ६.२% विपण्यभागः, वर्षे वर्षे १७९.७% वृद्धिः । अष्टमः - पोको, ५.७% वरिष्ठप्रबन्धनभागेन सह, वर्षे वर्षे १७.०% वृद्धिः । नवमम् : वनप्लस्, ४.४% विपण्यभागेन, वर्षे वर्षे ३७.३% न्यूनता च दशमम् : iQOO, २.७% विपण्यभागेन, ३१.६% वर्षे वर्षे वृद्धिः।
IDC शीर्षदश श्रेणीं ददाति, तथा च गणनायै Xiaomi Poco तः, vivo iQOO तः, OnePlus OPPO तः च पृथक् करोति । शीर्षदशनां प्रदर्शनस्य दृष्ट्या केवलं सैमसंग-वनप्लस्-इत्येतयोः वर्षे वर्षे न्यूनता अभवत्, शेषाः सर्वे वर्षे वर्षे वर्धमानाः सन्ति, यत्र मोटोरोला-संस्थायाः बृहत्तमः वृद्धि-दरः अस्ति
प्रतिवेदने भारतीयविपण्ये विभिन्नश्रेणीयानां मॉडलानां विश्लेषणमपि कृतम् तेषां मतं यत् Xiaomi इत्यत्र $100 इत्यस्मात् न्यूनेन प्रवेशस्तरीयमाडलानाम् अनुपातः सर्वाधिकः अस्ति, तदनन्तरं Poco तथा realme इति। अमेरिकी-डॉलर्-१००-२००-रूप्यकाणां विपण्यां शाओमी अद्यापि प्रथमस्थाने, realme द्वितीयस्थाने, vivo च तृतीयस्थाने अस्ति । अमेरिकी-डॉलर्-२००-४००-रूप्यकाणां विपण्यां ओप्पो, विवो, सैमसंग च सर्वोत्तमरूपेण प्रदर्शनं कुर्वन्ति । ४०० तः ६०० अमेरिकी-डॉलर्-पर्यन्तं मूल्यस्य विपण्यां विवो सर्वोत्तमं प्रदर्शनं करोति, वनप्लस्, ओप्पो च ८०० अमेरिकी-डॉलर्-मूल्यानां विपण्यां उत्तमं प्रदर्शनं करोति, एप्पल् सर्वाधिकं भागं धारयति, ७७% यावत्, सैमसंग च द्वितीयस्थानं प्राप्नोति