समाचारं

प्रथमवारं गूगलस्य Pixel 9 श्रृङ्खलायाः दूरभाषाः नवीनतमेन एण्ड्रॉयड्-प्रणाल्या सह पूर्वं न स्थापिताः सन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञापितं यत् गूगलेन अद्य पिक्सेल ९ श्रृङ्खला प्रमुखफोनानां विमोचनं कृतम्, अतीतानां रूढिभङ्गं कृत्वा नवीनतमं एण्ड्रॉयड् १५ प्रणालीं पूर्वं न संस्थापितम्। आगामिसप्ताहे यदा उपयोक्तारः स्वस्य नूतनानि दूरभाषाणि प्राप्नुयुः तदा ते ज्ञास्यन्ति यत् एतेषु उपकरणेषु एण्ड्रॉयड् १४ चालितम् अस्ति। गूगलस्य "पुत्रः" इति नाम्ना पिक्सेल-फोनाः सर्वदा नूतन-एण्ड्रॉयड्-प्रणाली-विशेषतानां कृते सर्वोत्तम-प्रदर्शनीः अभवन्, अयं परिवर्तनः च नेत्रयोः आकर्षकः अस्ति ।


एतदपि, २.एण्ड्रॉयड् १५ इत्यस्य केचन नूतनाः विशेषताः एण्ड्रॉयड् १४ इत्यत्र पोर्ट् कृताः सन्ति. यथा, पिक्सेल ९ इत्यस्मिन् स्क्रीनशॉट्-अन्तरफलकं एण्ड्रॉयड् १५ इत्यस्य नूतनं डिजाइनं स्वीकुर्वति ।पूर्वावलोकन-विण्डो गोल-बटन-युक्तस्य नूतनस्य गोली-आकारस्य ट्रे इत्यस्य उपरि स्थापितः अस्ति, पिक्सेल-स्क्रीनशॉट्-मध्ये स्मरण-कार्यं च एकीकृतम् अस्ति


तथापि,"Private Space" इत्यादीनां केषाञ्चन विशेषतानां कृते Android 15 इत्यस्य अन्तर्निहितसमर्थनस्य आवश्यकता भवति, अतः अद्यापि Pixel 9 श्रृङ्खलायां उपलब्धं नास्ति । उपभोक्तृ-मुखी कार्यक्षमता-दृष्ट्या एषा एव बृहत्तमः क्षतिः ।

IT House इत्यनेन अवलोकितं यत् Pixel 9 श्रृङ्खलायां बहुप्रतीक्षिताः AI विशेषताः, यथा Gemini Live, floating Gemini interface तथा Pixel Studio इमेज जनरेटर् इत्यादयः,सर्वे एण्ड्रॉयड् १४ मञ्चस्य आधारेण विकसिताः, नूतनस्य कॅमेरा-विशेषतानां "Add me" तथा "Reimagine" इत्येतयोः कृते अपि तथैव भवति ।

गूगलेन उक्तं यत् एण्ड्रॉयड् १५ "पिक्सेल ड्रॉप्" (पूर्वं "फीचर अपडेट्" इति उच्यमानेन) इति पद्धत्या पिक्सेल ९ श्रृङ्खलायां धक्कायिष्यते ।एषः परिवर्तनः गतवर्षात् प्रायः मासद्वयपूर्वं पिक्सेल ९ श्रृङ्खलायाः प्रकाशनस्य कारणेन भवितुम् अर्हति, सम्प्रति एण्ड्रॉयड् १५ बीटा ४.२ संस्करणं प्रति धकेलितम् अस्ति, यत् दैनिकप्रयोगाय तुल्यकालिकरूपेण स्थिरम् अस्ति ।