2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ४ दिनाङ्के ब्रिटिशपुलिसः आन्दोलनकारिणा सह संघर्षं कृतवान् ।
प्रवासी संजाल, अगस्त १४ तारिखरायटर्स् तथा फाइनेन्शियल टाइम्स् इति पत्रिकायाः १३ दिनाङ्के प्राप्तानां समाचारानुसारं ब्रिटिशराष्ट्रीयपुलिसः तस्मिन् एव दिने घोषितवान् यत् दङ्गानां अनन्तरं ब्रिटिशपुलिसः हिंसा, अग्निप्रकोपः, चोरी च सम्बद्धाः सहस्राधिकाः जनाः गृहीतवन्तः वर्षाणि यावत्, येषां अर्धाधिकाः गृहीताः, तेषां विरुद्धं शीघ्रमेव अभियोगः कृतः ।
राष्ट्रियपुलिसप्रमुखपरिषद् इत्यनेन उक्तं यत् यूकेदेशे कुलम् १०२४ जनाः गृहीताः, ५७५ जनाः शीघ्रं गृहीताः च।बहवः शीघ्रमेव कारागारं गता, केचन दीर्घकालं यावत् दण्डं प्राप्नुवन्ति स्म । येषु गृहीताः तेषु लिवरपूल्-नगरे विध्वंसस्य आरोपितः ६९ वर्षीयः पुरुषः, बेल्फास्ट्-नगरे विध्वंसस्य आरोपितः ११ वर्षीयः बालकः च सन्ति । १२ वर्षीयौ बालकौ दङ्गे भागं गृहीतवन्तौ इति स्वीकृतवन्तौ, एकः म्यान्चेस्टरनगरस्य होटेलस्य बहिः पुलिसं प्रति प्रक्षेप्यप्रक्षेपणं क्षिप्तवान् इति आरोपः अस्ति।
इङ्ग्लैण्डस्य वायव्यदिशि स्थितस्य साउथपोर्ट्, मर्सीसाइड्-नगरे २९ जुलै दिनाङ्के छूरेण आक्रमणं जातम् अस्य घटनायाः अनन्तरं लण्डन्, लिवरपूल्, म्यान्चेस्टर इत्यादिषु स्थानेषु विरोधाः प्रारब्धाः, हिंसकदङ्गासु परिणताः च । ब्रिटिशपुलिसः तत्र सम्बद्धानां परिचयार्थं प्रयत्नाः वर्धितवन्तः ततः परं गतसप्ताहात् आरभ्य दङ्गानां न्यूनता अभवत्।
अन्तिमवारं यूके-देशे २०११ तमे वर्षे बृहत्-प्रमाणेन दङ्गाः अभवन्, यदा एकः कृष्णवर्णीयः पुरुषः पुलिसैः गोलिकाभिः हतः, येन वीथि-हिंसायाः दिवसाः आरब्धाः ।२०११ तमे वर्षे दङ्गानां निवारणार्थं द्रुततरं कठोरं च न्यायिकं कार्यं प्रमुखं कारकं दृश्यते स्म, यदा सप्ताहेषु एव केचन ४,००० जनाः गृहीताः (विदेशीय संजाल Hou Xingchuan)
सम्पादकाः : Hou Xingchuan, ली मेंग