2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
त्वरित अवलोकन
- "रूसस्य कुर्स्क-प्रान्तस्य सुजा-नगरे युक्रेन-देशः जनमतसंग्रहं करिष्यति" इति दावस्य समर्थनार्थं प्रमाणं नास्ति । प्रासंगिकं वक्तव्यं ८ अगस्तदिनाङ्के युक्रेनदेशस्य सुमीनगरे सुमीजिल्लापरिषदः समागमं दर्शयति इति दस्तावेजस्य स्क्रीनशॉट् इत्यस्य उल्लेखं करोति। दस्तावेजं मिथ्या इति सिद्धं जातम् अस्ति तथा च समुई-जिल्लापरिषदः अद्यतन-सभाः न कृतवती।
- अन्तर्जालमाध्यमेन प्रसारितस्य "जेलेन्स्की इत्यस्य सुड्जा-नगरस्य निरीक्षणयात्रायाः" चित्रं २०२२ तमे वर्षे एव प्रकाशितम् अस्ति ।अस्मिन् चित्रे युक्रेनदेशस्य खार्किव्-ओब्लास्ट्-नगरस्य अग्रपङ्क्तौ स्थितस्य सैन्यकेन्द्रस्य भ्रमणस्य दृश्यं दृश्यते
घटना पृष्ठभूमि
अगस्तमासस्य ६ दिनाङ्कात् आरभ्य रूसस्य सीमान्तराज्ये कुर्स्क् इत्यत्र युक्रेनदेशस्य भूसैनिकानाम् आक्रमणं कृतम् अस्ति । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की प्रथमवारं १० दिनाङ्के स्वीकृतवान् यत् युक्रेनदेशस्य सेना कुर्स्क्-नगरे सैन्यकार्यक्रमं करोति इति ।
सामाजिकमञ्चेषु अफवाः सन्ति यत् युक्रेनदेशः कुर्स्क-नगरस्य सुड्जा-क्षेत्रे जनमतसंग्रहं कर्तुं प्रवृत्तः अस्ति । अस्य क्षेत्रस्य सीमा युक्रेनदेशस्य सुमीप्रदेशस्य अस्ति । सुमी-मण्डलपरिषदः आगमनस्य शङ्कायाः दस्तावेजस्य स्क्रीनशॉट् दर्शयति यत् सुमी-मण्डलं सुड्जा-नगरं कुर्स्क-प्रान्तस्य सुड्जा-मण्डलं च युक्रेन-देशस्य सुमी-मण्डलस्य सुमी-मण्डलस्य भागत्वेन स्वीकुर्यात्, तथा च तस्मिन् समाविष्टं भविष्यति the "सुमी ओब्लास्टस्य सुजी जिला।"