समाचारं

कुर्स्क-प्रदेशे रूस-युक्रेन-देशयोः मध्ये घोरयुद्धं वर्तते इति ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-देशस्य सौदामिकी-चिप्स् वर्धन्ते

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति रूसस्य कुर्स्क-प्रदेशे रूसी-युक्रेन-सेना घोरं युद्धं कुर्वन्ति रूसीसेना मोर्चाम् स्थिरीकर्तुं प्रयतते, युक्रेन-सेना तु बृहत्तरं क्षेत्रं नियन्त्रयितुं प्रयतते। युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये सामाजिकमाध्यमेषु उक्तं यत् युक्रेनस्य “वार्तालापचिप्स्” वर्धन्ते इति।

युक्रेनस्य राष्ट्रपतिः जेलेन्स्की

यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ तमे स्थानीयसमये रूसस्य दक्षिणसीमायां स्थितिविषये सभां कृतवान् तदा सः अवदत् यत् रूसस्य मुख्यभूमिं प्रति युक्रेनदेशस्य आक्रमणस्य उद्देश्यं "वार्तालापेषु स्वस्थानं सुधारयितुम्" अस्ति तथा च रूसः युक्रेनस्य श्रृङ्खलायाः कृते दृढतया प्रतिक्रियां दास्यति इति सीमाक्षेत्रेषु उत्तेजनानि .

रूसस्य रक्षामन्त्रालयेन १३ दिनाङ्के युद्धप्रतिवेदने उक्तं यत् रूसीसेना कुर्स्क-ओब्लास्ट्-नगरे २२, ६१, ११५ यंत्रीकृतब्रिगेड्-सङ्घस्य, युक्रेन-सेनायाः ८०, ८२ च वायुयान-आक्रमण-ब्रिगेड्-इत्यस्य च कर्मचारिणां उपकरणानां च उपरि आक्रमणं कृतवती एतावता कुर्स्क-प्रान्ते युद्धे युक्रेन-सेनायाः २००० तः अधिकाः क्षतिः अभवत्, ३५ टङ्काः, ३१ बख्रिष्टाः कार्मिकवाहकाः, १८ पदाति-युद्धवाहनानि, १७९ गोलीरोधक-वाहनानि, ७८ काराः, ४ विमानविरोधी-क्षेपणास्त्र-प्रणालीनां सेट्, द्वौ अनेकाः रॉकेटप्रक्षेपकाः, १४ तोपखण्डाः च नष्टाः अभवन् ।