समाचारं

यूके-देशे दङ्गानां भागं गृहीतवन्तः १,००० तः अधिकाः जनाः गृहीताः : कनिष्ठः केवलं ११ वर्षाणाम् अधिकः आसीत्, तस्य शीघ्रमेव अभियोगः कृतः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओवरसीज नेटवर्क्, अगस्त १४.रायटर्स् तथा फाइनेन्शियल टाइम्स् इत्येतयोः १३ दिनाङ्के प्राप्तानां समाचारानुसारं ब्रिटिशराष्ट्रीयपुलिस एजेन्सी इत्यनेन तस्मिन् एव दिने घोषितं यत् दङ्गानां अनन्तरं ब्रिटिशपुलिसः हिंसा, आग्नेय, चोरी इत्यादिषु सहस्राधिकं जनान् गृहीतवान् .गृहीतः कनिष्ठतमः व्यक्तिः केवलं ११ वर्षीयः आसीत्, गृहीतानाम् अर्धाधिकानां शीघ्रमेव अभियोगः कृतः ।

राष्ट्रीयपुलिसप्रमुखपरिषद् अवदत् यत् -यूके-देशे कुलम् १०२४ जनाः गृहीताः, ५७५ जनाः द्रुतगत्या कृताः. बहवः शीघ्रमेव कारागारं गता, केचन दीर्घकालं यावत् दण्डं प्राप्नुवन्ति स्म । येषु गृहीताः तेषु लिवरपूल्-नगरे विध्वंसस्य आरोपितः ६९ वर्षीयः पुरुषः, बेल्फास्ट्-नगरे विध्वंसस्य आरोपितः ११ वर्षीयः बालकः च सन्ति । १२ वर्षीयौ बालकौ दङ्गे भागं गृहीतवन्तौ इति स्वीकृतवन्तौ, एकः म्यान्चेस्टरनगरस्य होटेलस्य बहिः पुलिसं प्रति प्रक्षेप्यक्षेपणं क्षिप्तवान् इति आरोपः अस्ति।

अगस्तमासस्य ४ दिनाङ्के ब्रिटिशपुलिसः आन्दोलनकारिणा सह संघर्षं कृतवान् ।

इङ्ग्लैण्डस्य वायव्यदिशि स्थितस्य साउथपोर्ट्, मर्सीसाइड्-नगरे २९ जुलै दिनाङ्के छूरेण आक्रमणं जातम् अस्य घटनायाः अनन्तरं लण्डन्, लिवरपूल्, म्यान्चेस्टर इत्यादिषु स्थानेषु विरोधाः प्रारब्धाः, हिंसकदङ्गासु परिणताः च । ब्रिटिशपुलिसः तत्र सम्बद्धानां परिचयार्थं प्रयत्नाः वर्धितवन्तः ततः परं गतसप्ताहात् आरभ्य दङ्गानां न्यूनता अभवत्।

अन्तिमवारं यूके-देशे २०११ तमे वर्षे बृहत्-प्रमाणेन दङ्गाः अभवन्, यदा एकः कृष्णवर्णीयः पुरुषः पुलिसैः गोलिकाभिः हतः, येन वीथि-हिंसायाः दिवसाः प्रवृत्ताः । २०११ तमे वर्षे दङ्गानां निवारणार्थं द्रुततरं कठोरं च न्यायिकं कार्यं प्रमुखं कारकं दृश्यते स्म, यदा सप्ताहेषु एव केचन ४,००० जनाः गृहीताः (विदेशीय संजाल Hou Xingchuan)

सम्पादक ली यिलिन्जी