समाचारं

एषा कम्पनी घोषितवती यत् : झोउ होङ्गी इत्यनेन संचालकमण्डलस्य अध्यक्षत्वेन राजीनामा दत्तः! विगतत्रिषु वर्षेषु शुद्धलाभः १४ अरब युआन् अतिक्रान्तवान्, तस्य मूल ३६० IOU, ३६० कारोबारभावना इत्यादीनि उत्पादनानि सन्ति ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग जिन्हे द्वारा सम्पादितम्

अगस्तमासस्य १४ दिनाङ्के किफू टेक्नोलॉजी (HK03660, स्टॉकमूल्यं ८३.८ हाङ्गकाङ्ग-डॉलर्, मार्केट्-मूल्यं २७.२८ अरब हाङ्गकाङ्ग-डॉलर्) इत्यनेन घोषितं यत् झोउ होङ्गी इत्यनेन व्यक्तिगतकारणात् कम्पनीयाः निदेशकत्वेन, निदेशकमण्डलस्य अध्यक्षत्वेन च राजीनामा दत्तःसंचालकमण्डलेन झाओ फैन् इत्यस्य निदेशकमण्डलस्य अध्यक्षत्वेन नियुक्तिः, लियू क्षियाङ्गगे इत्यस्य निदेशकमण्डलस्य स्वतन्त्रनिदेशकरूपेण च नियुक्तिः अनुमोदिता अस्ति, यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्कात् प्रभावी भवति

स्वस्य जीवनवृत्तानुसारं झाओ फैन् १९८२ तमे वर्षे बीजिंग-सिविल-इञ्जिनीयरिङ्ग-वास्तुकला-विश्वविद्यालयात् यांत्रिक-इञ्जिनीयरिङ्ग-विषये स्नातकपदवीं प्राप्तवान् ।पश्चात् सः २००२ तमे वर्षे संयुक्तराज्यस्य लॉरेन्स-प्रौद्योगिकी-विश्वविद्यालयात् व्यापार-प्रशासने स्नातकोत्तरपदवीं प्राप्तवान् ।१९९० तः १९९३ पर्यन्तं १९८२ तमे वर्षे । सः डेन्मार्कदेशस्य कोपेनहेगेन् विश्वविद्यालये वर्षत्रयं यावत् आगन्तुकविद्वान्रूपेण कार्यं कृतवान् ।

झाओ फैन् इत्यनेन २००० तमे वर्षे बीजिंग मेपल् लीफ् फाण्डा इन्वेस्टमेण्ट् कन्सल्टिङ्ग् कम्पनी लिमिटेड् इत्यस्य स्थापना कृता, सः कम्पनीयाः अध्यक्षत्वेन कार्यं करोति । सः २००४ तमे वर्षात् बीजिंग हैजिमैन् पियानो कम्पनी लिमिटेड् इत्यस्य निदेशकः अस्ति । सः सनब्रिड्ज् इन्टरनेशनल् होल्डिङ्ग्स् लिमिटेड् इति संस्थां स्थापितवान्, २००२ तः २०१८ पर्यन्तं तस्य अध्यक्षत्वेन कार्यं कृतवान् । २०२३ जनवरीतः सः किफू प्रौद्योगिक्याः स्वतन्त्रनिदेशकरूपेण कार्यं करिष्यति ।

अगस्तमासस्य १४ दिनाङ्के किफू टेक्नोलॉजी इत्यनेन अपि स्वस्य नवीनतमवित्तीयदत्तांशस्य घोषणा कृता ।अस्मिन् वर्षे द्वितीयत्रिमासे कम्पनी कुलशुद्धार्जनं ४.१६ अरब युआन् प्राप्तवती, यत् वर्षे वर्षे ६.२८% वृद्धिः अभवत्;शुद्धलाभः १.३७७ अर्ब युआन् आसीत्, वर्षे वर्षे २५.९% वृद्धिः अभवत् ।;