समाचारं

नूतनं कारं अर्धवर्षात् न्यूनेन समये प्राचीनं मॉडलं जातम्, येन कारस्वामिषु असन्तुष्टिः उत्पन्ना जिक्रिप्टन-पत्रकारसम्मेलनस्य लाइव-प्रसारणेन सर्वेषां सदस्यानां निःशब्दीकरणाय बाध्यता अभवत्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं नूतनं वाहनम् अर्धवर्षात् न्यूनेन समये “पुराणकारं परिणमति” ? नूतनस्य जिक्रिप्टन् ००१ इत्यस्य विमोचनेन शिकायतां उत्पन्नाः

संन्यान प्रौद्योगिकी समाचार गतरात्रौअतीव क्रिप्टोनियन२०२५ तमस्य वर्षस्य जी क्रिप्टन् ००१ तथा जी क्रिप्टन् ००७ इत्येतयोः आधिकारिकरूपेण विमोचनार्थं नूतनकारप्रक्षेपणसम्मेलनं आयोजितम् आसीत् ।नवीनकारानाम् स्वरूपं, आन्तरिकं, बैटरी, स्मार्टकाकपिट्, स्मार्टड्राइविंग् सिस्टम् च पूर्णतया उन्नयनं कृतम् अस्ति

२०२४ तमस्य वर्षस्य जी क्रिप्टन् ००१ इत्यस्य प्रदर्शनं केवलम् अस्मिन् वर्षे फरवरी-मासस्य अन्ते एव अभवत्, यत् अर्धवर्षात् अपि न्यूनम् अस्ति । दुर्भाग्येन जी क्रिप्टन-अधिकारिणः केवलं लाइव-प्रसारणस्य टिप्पणीं बन्दं कर्तुं शक्नुवन्ति स्म, परन्तु केचन जनाः स्वस्य उपनाम परिवर्त्य उपहारं प्रेषयित्वा पटलं स्वाइप् कुर्वन्ति स्म

सन्यान् इत्यनेन आविष्कृतं यत् लाइव् प्रसारणटिप्पणीक्षेत्रस्य अतिरिक्तं जिक्रिप्टनस्य आधिकारिकः वेइबो टिप्पणीनां चयनं अपि स्थापितवान् ।

अवगम्यते यत् २०२४ तमस्य वर्षस्य जी क्रिप्टन् ००१ इत्यस्य प्रारम्भः अस्मिन् वर्षे फरवरी २७ दिनाङ्के एव अभवत्, यदा तु जी क्रिप्टन् ००७ इत्यस्य विमोचनं २०२३ तमस्य वर्षस्य डिसेम्बर् मासस्य २७ दिनाङ्के भविष्यति, २०२४ तमस्य वर्षस्य जनवरी १ दिनाङ्के वितरणं आरभ्यते

अर्धवर्षात् न्यूनेन समये नूतनं वाहनम् "पुराणं वाहनम्" भवति, पुरातनकारस्वामिनः दुःखिताः भविष्यन्ति इति अनिवार्यम् ।

अतः जिक्रिप्टन् नूतनानां मॉडल्-विमोचनार्थं किमर्थम् एतावत् उद्विग्नः अस्ति ?

स्वयमेव विकसितस्य स्मार्टड्राइविंग् इत्यस्य उपयोगस्य प्रबलमागधा वर्तते इति अधिकारिणः वदन्ति

CEO An Conghui : सम्यक् न कृतं भवेत् तथा च संचारः पूर्वमेव न क्रियते।

पत्रकारसम्मेलनस्य अनन्तरं जिक्रिप्टनस्य मुख्यकार्यकारी एन् कोङ्गहुई, उपाध्यक्षः लिन् जिन्वेन्, उपाध्यक्षः चेन् क्यूई इत्यादयः वरिष्ठाः कार्यकारीणां जिक्रिप्टन-उत्पाद-नियोजनं, स्मार्ट-ड्राइविंग् इत्यादीनां विषयेषु प्रतिक्रियां दातुं ऑनलाइन-रूपेण समूहसाक्षात्कारे भागं गृहीतवन्तः

जिक्रिप्टोन् इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य जिक्रिप्टन् ००१ इत्यस्य योजना गतवर्षस्य आरम्भे एव कृता आसीत्, परन्तु अस्मिन् वर्षे विपण्यस्य स्थितिः परिवर्तिता, वर्षस्य प्रथमार्धे ००१ इत्यस्य पुनरावृत्तिः अभवत्

अस्मिन् वर्षे फरवरीमासे नूतनस्य जी क्रिप्टन् ००१ इत्यस्य विमोचनानन्तरं २०२५ तमस्य वर्षस्य जी क्रिप्टन् ००१ इत्यस्य विकासस्य निर्णयः कृतः । वयं यस्मात् कारणात् तस्य शोधं विकासं च कर्तुं निश्चयं कृतवन्तः तस्य कारणं यत् तस्मिन् समये JiKr 001 इत्यस्य स्वविकसितस्य बुद्धिमान् चालनव्यवस्थायाः उपयोगाय विपणात् उपयोक्तृभ्यः च प्रबलमागधा आसीत्

एकः कोङ्गहुई अवदत्, "कदाचित् वयं उत्तमं कार्यं न कृतवन्तः, पूर्वं च संवादं न कृतवन्तः। भविष्ये जी क्रिप्टन् इत्यस्य उत्पादाः पूर्वमेव विमोचिताः भविष्यन्ति। सम्प्रति हार्डवेयरस्य पुनरावृत्तिः स्थाने एव कृता अस्ति, वयं च सॉफ्टवेयर् इत्यत्र ध्यानं दास्यामः भविष्ये दीर्घकालं यावत् पुनरावर्तनीयं उन्नयनं भवति।"

जिक्रिप्टन इंटेलिजेण्ट् टेक्नोलॉजी इत्यस्य मॉडल् रिसर्च एण्ड् डेवलपमेण्ट् इत्यस्य निदेशकः ये जिन्यु इत्यनेन उक्तं यत् चेन् क्यू इत्यनेन कतिपयान् मासान् एकान्तवासः कृतः, परन्तु सः वास्तवतः अपेक्षितापेक्षया त्रयः मासाः पूर्वं सॉफ्टवेयरं हार्डवेयरं च सज्जीकृतवान्

लिन् जिन्वेन् इत्यनेन उक्तं यत् वर्तमानं विपण्यप्रतिस्पर्धा अतीव तीव्रा अस्ति, तथा च जिक्रिप्टन् इत्यनेन पर्याप्तं उत्तमं विपण्यप्रदर्शनं प्राप्तुं उपयोक्तृभ्यः यथाशीघ्रं उत्तमं प्रौद्योगिकीम् उत्पादं च प्रदातुं आवश्यकता वर्तते।

समूहसाक्षात्कारस्य अन्ते एन् कोङ्गहुइ इत्यनेन उक्तं यत् अस्मिन् पत्रकारसम्मेलने कृताः केचन निर्णयाः कठिनाः सन्ति, परन्तु स्वविकसितस्य स्मार्टड्राइविंग् इत्यस्य बाधकं पारितव्यम् इति। बुद्धिमान् चालनप्रणालीः पूर्ण-स्टैक-आत्म-विकासस्य दिशि गन्तव्यम् । अस्माभिः बहुमार्गात् एकस्मिन् मार्गे गत्वा ध्यानं दातव्यम्।

जी क्रिप्टोन् क्रमशः वर्षाणि यावत् धनहानिम् अनुभवति
प्रथमसप्तमासेषु वार्षिकविक्रयलक्ष्यस्य अर्धं भागं न प्राप्तम्

वर्षस्य उत्तरार्धे मार्केट् अपडेट्

परन्तु जी क्रिप्टोन् एतावत् शीघ्रं नूतनानि मॉडल्-विमोचनं कर्तुं बाध्यः इति अपि मताः सन्ति ।

यतः केवलं किञ्चित्कालपूर्वं एन् कोङ्गहुई इत्यनेन हाङ्गकाङ्ग-नगरे नूतनस्य जिक्रिप्टन् ००९ इत्यस्य प्रक्षेपणसम्मेलने उक्तं यत् जिक्रिप्टन् स्वतन्त्रसूचीकृतकम्पनीरूपेण २०२४ तमस्य वर्षस्य अन्तः राजस्वव्ययस्य सन्तुलनं प्राप्तुं प्रयतते। अन्येषु शब्देषु, धनहानिम् कुर्वतः जी क्रिप्टनस्य कृते लाभः सर्वोच्चप्राथमिकता अस्ति।

एषा अनुमानं न अयुक्तम्।

२०२४ तमस्य वर्षस्य प्रथमत्रिमासे जिक्रिप्टन्-संस्थायाः वित्तीयप्रतिवेदनानुसारं प्रथमत्रिमासे १४.७३७ अरब युआन्-रूप्यकाणां राजस्वं प्राप्तवान्, यत् वर्षे वर्षे ७१% वृद्धिः अभवत्, ३३,०५९ नूतनानि काराः च वितरितवती, यत् वर्षे वर्षे ११७ वृद्धिः अभवत् % ।

यद्यपि इदं प्रतीयते यत् राजस्वं वितरितवाहनानि च महतीं वृद्धिं प्राप्तवन्तः तथापि जी क्रिप्टनस्य प्रथमत्रिमासे शुद्धहानिः २.२२ अरब युआन् आसीत् ।

ज्ञातव्यं यत् एतत् जी क्रिप्टनस्य सूचीकरणानन्तरं प्रथमं वित्तीयप्रतिवेदनम् अस्ति ।

जिक्रिप्टनस्य आईपीओ-पूर्वस्य प्रॉस्पेक्टस् मध्ये ज्ञातं यत् २०२१ तमे वर्षे २०२२ तमे वर्षे च जिक्रिप्टनस्य शुद्धहानिः क्रमशः ४.५१४ अरब युआन्, ७.६५५ अरब युआन् च आसीत्, २०२३ तमस्य वर्षस्य प्रथमार्धे शुद्धहानिः ३.८७१ अरब युआन् च अभवत्

अन्येषु शब्देषु जी क्रिप्टोन् अद्यापि वर्षाणां यावत् क्रमशः धनहानिस्य अवस्थायां वर्तते।

तदतिरिक्तं जी क्रिप्टनस्य द्रुतपुनरावृत्तिः विक्रयस्य न्यूनीकरणाय अपि भवितुम् अर्हति ।

यदा जिक्रिप्टोन् २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य वित्तीयप्रतिवेदनं प्रकाशितवान् तदा एन् कोङ्गहुइ इत्यनेन उक्तं यत् कम्पनी २३०,००० वाहनानां पूर्णवर्षस्य विक्रयलक्ष्यं प्राप्तुं शक्नोति इति

जिक्रिप्टन् इत्यनेन आधिकारिकतया घोषितस्य नवीनतमस्य वितरणस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं जिक्रिप्टन् इत्यनेन कुलम् १०३,५२५ यूनिट् वितरणं कृतम् ।

अन्येषु शब्देषु ७ मासेषु जी क्रिप्टोन् अद्यापि वार्षिकविक्रयलक्ष्यस्य अर्धं भागं न सम्पन्नवान् ।

वर्षस्य उत्तरार्धे प्रत्येकं कम्पनी स्वस्य पूर्णवर्षस्य लक्ष्यं प्राप्तुं यथाशक्ति प्रयतते, विपण्यं अधिकं अस्थिरं भविष्यति, तथा च प्रतिमाने महती परिवर्तनं भविष्यति इति संभावना वर्तते

नूतनप्रतिरूपस्य पुरातनप्रतिरूपस्य च किं भेदः ?

प्रथमं मूल्यान्तरम् ।

२०२५ तमस्य वर्षस्य जी क्रिप्टन् ००१ इत्यस्य मूल्यपरिधिः २५९,००० युआन् तः ७६९,००० युआन् यावत् अस्ति । तेषु ७६९,००० युआन् मूल्यं यस्य सः नवीनतया प्रक्षेपितं ००१ एफआर संस्करणम् अस्ति । २०२४ तमस्य वर्षस्य जिक्रिप्टन् ००१ इत्यस्य मूल्यपरिधिः यदा विमोचितः आसीत् तदा २६९,००० युआन् तः ३२९,००० युआन् यावत् आसीत् ।

तस्य तुलनायां नूतनस्य जी क्रिप्टन् ००१ इत्यस्य आरम्भमूल्यं १०,००० युआन् इत्येव न्यूनीकृतम् अस्ति ।

पुरातनमाडलस्य तुलने नूतनस्य जी क्रिप्टन् ००७ इत्यस्य मूल्ये २०,००० तः ३०,००० युआन् यावत् न्यूनता अस्ति, शीर्ष-अन्त-चतुश्चक्र-ड्राइव-प्रदर्शन-संस्करणं विहाय अन्येषां सर्वेषां संस्करणानाम्

द्वितीयः कार्यप्रदर्शनस्य विन्यासस्य च भेदः ।

२०२५ तमे वर्षे JiKr 001 इत्यस्य प्रथमं JKr active AI smart cockpit तथा ​​Haohan Intelligent Driving 2.0 इत्यनेन सुसज्जितम् अस्ति ।

चेन् क्यूई इत्यनेन उक्तं यत् हाओहान् इंटेलिजेण्ट् ड्राइविंग् २.० इत्यस्मिन् बृहत् दृश्यसंज्ञानात्मकं मॉडलं एससीएम तथा च बृहत् अन्तरक्रियाशीलं नियन्त्रणमाडलं आईपीएम च समाविष्टम् अस्ति । SCM 1,000 तः अधिकानि नूतनानि यातायातपरिदृश्यानि अवगन्तुं शक्नोति, तथा च तस्य संज्ञानात्मकसटीकता 120% अधिकं वर्धिता अस्ति; मानवचालनशैल्याः आधारेण परितः वाहनानां पदयात्रिकाणां च १.२ सेकेण्ड् पूर्वं पूर्वानुमानं कर्तुं शक्नोति, येन सटीकता २१% वर्धते, टकरावस्य जोखिमः २८% अधिकं न्यूनीकरोति

२०२५ तमस्य वर्षस्य जी क्रिप्टन् ००७ इत्यस्य कार्यक्षमतायाः, ऊर्जापुनर्पूरणस्य गतिः, स्मार्ट-काकपिट्, वाहनचालनस्य च दृष्ट्या उन्नयनं कृतम् अस्ति ।

समाचारानुसारं २०२५ तमस्य वर्षस्य जी क्रिप्टन् ००७ इत्यस्य चतुःचक्रचालकस्य मॉडलस्य गतिः शून्यतः ०-६० सेकेण्ड् यावत् भवति, ३.५ सेकेण्ड् तः ३.४ सेकेण्ड् यावत् वर्धते;

सम्पूर्णं 2025 JKr 007 श्रृङ्खला मानकरूपेण lidar तथा dual OrinX smart driving चिप्स् इत्यनेन सुसज्जितम् अस्ति न केवलं सम्पूर्णं श्रृङ्खला JKr AI OS इत्यत्र उन्नयनं कृतम् अस्ति, अपितु "Haohan Smart Driving 2.0" इत्यत्र अपि उन्नयनं कृतम् अस्ति, यत् अन्ते आधारितम् अस्ति -तः अन्तपर्यन्तं पार्किङ्ग परिदृश्यं तथा च चौराह परिदृश्यं स्मार्टपार्किंगविकासस्य उन्नयनं कृतम् अस्ति तथा च नगरीय एनजेडपी आवागमनविधिः सक्षमः अभवत्।

तदतिरिक्तं २०२५ तमस्य वर्षस्य जी क्रिप्टन् ००७ इत्यस्य यांत्रिकपार्किङ्गस्थानेषु स्वचालितपार्किङ्गक्षमता अपि अस्ति, यत् १०० तः अधिकानां त्रिविमीयपार्किङ्गस्थानानां समर्थनं करोति, यत् २०२४ तमस्य वर्षस्य अन्ते यावत् सर्वाधिकप्रयोक्तृणां १५ नगराणि कवरं करोति

सम्भवतः केषाञ्चन कारस्वामिनः भावनां शान्तयितुं जिक्रिप्टोन् इत्यनेन अपि घोषितं यत् २०२४ तमस्य वर्षस्य जिक्रिप्टन् ००७ इत्यस्य सर्वेऽपि आदेशाः ये २०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के २०:०० वादनात् पूर्वं कृताः सन्ति, ते २०२५ तमस्य वर्षस्य जिक्रिप्टन् ००७ इत्यस्य निःशुल्करूपेण उन्नयनं करिष्यन्ति इति

उल्लेखनीयं यत् जुलैमासे एकः स्क्रीनशॉट् ऑनलाइन प्रकाशितः आसीत् यत् दर्शयति यत् एकः "जिक्रिप्टन पूर्वी चीनस्य महाप्रबन्धकः ली" "जिक्रिप्टन पूर्वी चीनस्य भण्डारः सामान्यसमूहः" WeChat समूहे प्रकाशितवान् यत् जिक्रिप्टन 001 इत्यस्य नूतनं संस्करणं आधिकारिकतया तस्मिन्... अस्य मासस्य अन्ते अक्टोबर् मासे घोषितः, प्रारब्धः च।

तस्य प्रतिक्रियारूपेण जिक्रिप्टनस्य न्यायमन्त्रालयस्य आधिकारिकः वेइबो इत्यनेन एतस्याः अफवाः खण्डितः यत् एषा वार्ता मिथ्या अस्ति तथा च जिक्रिप्टोन् एतादृशान् अवैधकार्यं भृशं करिष्यति इति

जिक्रिप्टन इत्यनेन उक्तं यत् जिक्रिप्टनस्य आन्तरिकनिगमसंस्कृतिः जिक्रिप्टनप्रणाल्याः अन्तः “सामान्य” इति उपाधिं न प्रयुङ्क्ते, सूझोउ तथा हेफेई अन्यक्षेत्रीय-इकायानां सन्ति; the screenshot Niu Changmin, Hou Xianfeifei, Liang Kun, Mao Liang, इत्यादयः न प्राप्ताः ।

परन्तु जिक्रिप्टोन् इत्यनेन अफवाः खण्डितस्य एकमासस्य अनन्तरं महता धूमधामेन नूतनं जिक्रिप्टन् ००१ इति प्रक्षेपणं कृतम् ।