2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्तदिनाङ्के चीनदेशः ब्राजीलदेशश्च कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षाणि आयोजयिष्यति । द्वयोः देशयोः वैज्ञानिक-प्रौद्योगिकी-सहकार्यस्य महत्त्वपूर्णः भागः इति नाम्ना वायु-अन्तरिक्षक्षेत्रे चीन-ब्राजील्-सहकार्यं ३६ वर्षाणि यावत् अस्तिब्राजीलस्य अन्तरिक्षप्रौद्योगिक्याः संस्थायाः निदेशकः नार्डिन् इत्यनेन उक्तं यत्, द्वयोः देशयोः मध्ये वायु-अन्तरिक्षक्षेत्रे सहकार्यं कृत्वा उभयदेशानां जनानां कृते मूर्तं लाभं प्राप्तम्।
१९८८ तमे वर्षे द्वयोः देशयोः अन्तरिक्षसहकार्यस्य आरम्भः अभवत् इति नार्दिन् अवदत् । चीन-ब्राजील् पृथिवीसंसाधन उपग्रहपरियोजनायाः साहाय्येन द्वयोः देशयोः संयुक्तरूपेण ६ उपग्रहाः विकसिताः सन्ति । तेषु वर्तमानकाले कक्षायां कार्यं कुर्वन्तौ उपग्रहद्वयं ०४, ०४ए च ब्राजीलस्य जलसंसाधनप्रबन्धने, नगरनियोजने, पर्यावरणस्य आपदानिरीक्षणस्य च अन्यक्षेत्रेषु प्रमुखा भूमिकां निर्वहति
सः अवदत् यत् अस्मिन् वर्षे एप्रिलमासस्य अन्ते दक्षिणब्राजीलदेशस्य रियो ग्राण्डे दो सुल् राज्ये तीव्रजलप्रलयः, प्रचण्डवृष्टिः च आपदाः अभवन्। कक्षायां स्थितानां एतयोः उपग्रहयोः साहाय्येन ब्राजीलस्य अन्तरिक्षसंशोधनसंस्था बाढप्रवृत्तीनां निरीक्षणं कर्तुं, आपदास्थितीनां आकलनं कर्तुं, नगरीयमूलसंरचनायाः क्षतिं च अवगन्तुं शक्नोति, ब्राजीलसर्वकारस्य आपदापश्चात् पुनर्निर्माणनिर्णयानां बौद्धिकसमर्थनं प्रदातुं शक्नोति तस्य मते अमेजन-वर्षावनस्य "पृथिव्याः फुफ्फुसानां" रक्षणे अपि द्वयोः देशयोः उपग्रहसहकार्यस्य सकारात्मका भूमिका अस्ति
ब्राजीलस्य अन्तरिक्षप्रौद्योगिकीसंस्थायाः अध्यक्षः नार्डिन् : ब्राजील्-चीन-देशयोः संयुक्तरूपेण विकसिताः उपग्रहाः अमेजन-वर्षावनस्य वनानां कटनं निकटतया निरीक्षितुं शक्नुवन्ति, यतः उपग्रहैः निरीक्षितानां आँकडानां उपयोगः ब्राजील्-देशे भवति .वनानां कटननिरीक्षणपरियोजना। अन्येषु शब्देषु, एतादृशः सहकार्यः ब्राजील-सर्वकारस्य सम्यक् निर्णयं कर्तुं साहाय्यं कर्तुं शक्नोति अतः उपग्रहक्षेत्रे द्वयोः देशयोः सहकार्यं वस्तुतः वयं मिलित्वा निवसन्तः पृथिव्याः रक्षणाय साहाय्यं करिष्यति |.
नार्डिन् इत्यनेन उक्तं यत् द्वयोः देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि यावत् वायुक्षेत्रे द्वयोः देशयोः सहकार्यं अधिकं प्रवर्धयिष्यति इति तथा देशद्वयेन हस्ताक्षरितानि अन्ये दस्तावेजाः एयरोस्पेस् क्षेत्रे सहकार्यं प्रवर्धयितुं साहाय्यं करिष्यन्ति उपग्रहाणां संयुक्तविकासे, गहनान्तरिक्ष अन्वेषणादिक्षेत्रेषु सहकार्यम्। सः अपि अवदत् यत् चीनदेशेन अन्तिमेषु वर्षेषु अन्तरिक्षप्रौद्योगिक्यां यत् प्रगतिः कृता तत् आनन्ददायकम् अस्ति।
ब्राजीलस्य अन्तरिक्षप्रौद्योगिकीसंस्थायाः अध्यक्षः नार्डिन् : चीनदेशः अन्ये च देशाः अन्तरिक्षप्रौद्योगिक्यां अग्रणीः उपलब्धयः कुर्वन्ति, विशेषतः चीनदेशस्य अन्तरिक्षस्थानकं यत् कक्षायां कार्यं कुर्वन् अस्ति तदा अहं बहुकालपूर्वं वुहान-नगरं गतः तदा अहं सौभाग्यशालिनी अभवम् यत् चीनदेशः करिष्यति | अन्तरिक्षस्थानकं प्रति प्रेषितं त्रयः अन्तरिक्षयात्रिकाः कक्षायां स्थापयन्ति। ब्राजील्-देशेन सह बहुवर्षेभ्यः सहकार्यं कृत्वा चीन-सदृशेन प्रमुखेन देशेन राष्ट्रिय-विकास-प्रवर्धनार्थं एताः उपलब्धयः द्रष्टुं महत् |.
(CCTV News Client) ९.