समाचारं

सम्पूर्णे यूके-देशे दङ्गाः सन्ति, अस्य दुविधायाः समाधानं किम् ?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(एकम्‌)
अधुना यूके-देशः बृहत्-प्रमाणेन दङ्गानां मध्ये निमग्नः अस्ति, यत्र देशे सर्वत्र अग्निप्रकोपः, लुण्ठनम्, तोड़फोड़ः, युद्धं च प्रचलति
इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरे जुलै-मासस्य २९ दिनाङ्के छूरेण आक्रमणेन एषः दङ्गा आरब्धा । १७ वर्षीयः एकः पुरुषः बालनृत्यवर्गं छूरेण भित्त्वा हत्यां कृत्वा त्रयः बालकाः मृताः, अष्टौ च घातिताः। दुःखदघटनायाः अनन्तरं अपराधिनः आप्रवासनपृष्ठभूमिः शीघ्रमेव अन्तर्जालस्य द्वेषं प्रज्वलितवती, बृहत्प्रमाणेन जनविरोधं च प्रेरितवती । सर्वकारेण स्थितिः दुरुपयोगेन अराजकता निरन्तरं किण्वनं भवितुं शक्नोति स्म, ततः देशे सर्वत्र अनेकस्थानेषु हिंसकसङ्घर्षेषु सामाजिकदङ्गेषु च परिणतवती, येन स्थानीयदक्षिणपक्षीयसैनिकानाम्, आप्रवासीसैनिकानाम्, सर्वकारीयपुलिसस्य च मध्ये त्रिपक्षीयः संघर्षः अभवत्
गम्भीरस्थितेः सम्मुखे ब्रिटिशसर्वकारेण सुदूरदक्षिणपक्षीयसैनिकानाम् आलोचना कृता यत् ते गुप्तरूपेण स्थितिविस्तारार्थं प्रेरयन्ति इति -राजनेतारः सम्यक् कुर्वन्ति तथा च तेभ्यः वक्तुं मञ्चं न प्रदातुं तस्मिन् एव काले, दङ्गानां विडियो साझां कुर्वन्तः अथवा असहमतदृष्टिकोणं ऑनलाइन प्रकाशयन्तः जनान् गृह्णन्तु।
(द्वि)
बृहत्तरदृष्ट्या यूके-देशे व्यक्तिगतप्रकरणैः उत्पद्यमानस्य विकारस्य मूलकारणं दीर्घकालीन "आप्रवासनदुविधा" इत्यत्र अस्ति ।
प्रथमं ब्रिटेनस्य आप्रवासनीत्या गम्भीराः राजनैतिकजोखिमाः सृज्यन्ते । ब्रिटिशसर्वकारेण प्रभावी आप्रवासनप्रबन्धननीतिः न निर्मितवती यूरोपीयमानवाधिकारसन्धिस्य शरणखण्डे अवैधप्रवासीनां पुनर्वासार्थं ब्रिटिशसर्वकारेण प्रतिवर्षं महतीं धनराशिः व्ययितव्यः, येन दीर्घकालीनजन आक्रोशः उत्पन्नः अस्ति आप्रवासशासनविषये सहमतिम् निर्मातुं असमर्थः यूके-देशः पुनर्वासस्थानानि अन्वेष्टुं चितवान् येषु आप्रवासिनः स्वीकुर्वन्ति । २०२२ तमे वर्षे जॉन्सन्-सर्वकारेण रवाण्डा-देशेन सह यूके-देशस्य कृते पुनर्वास-सुविधानां निर्माणार्थं धनं दातुं सम्झौता कृता । यूरोपीयमानवाधिकारन्यायालयेन तत्कालं योजनां स्थगयित्वा समीक्षायाः अनुरोधः कृतः, यस्य परिणामेण यावत् जॉन्सन् पदं न त्यक्तवान् तावत् स्वदेशप्रत्यागमनविमानं न उड्डीयत विपक्षदलानां यूरोपीयमानवाधिकारन्यायालयस्य च पुनः पुनः हस्तक्षेपस्य अनन्तरं वर्षद्वयानन्तरं "रवाण्डायोजनायाः" व्ययः त्रिगुणितः अभवत्, यत्र कुलबजटं १० अरबपाउण्ड्-अधिकं भवति, यत् ब्रिटिश-सर्वकारस्य क्षमतायाः पूर्णतया परम् आसीत्
पूर्वं सुनकसर्वकारः दबावं सहित्वा अग्रे गन्तुं इच्छति स्म, परन्तु सः यावत् सः पदं न त्यक्तवान् तावत् सफलतां प्राप्तुं असफलः अभवत् । इदानीं यदा नूतनं लेबर-सर्वकारं सत्तां प्राप्तवान् तदा तया एतत् परियोजना निर्णायकरूपेण स्थगितवती, यया ७० कोटि-पाउण्ड्-निवेशः कृतः परन्तु परिणामः न प्राप्तः, येन विफलतायाः मार्गे स्थितायाः ब्रिटिश-आप्रवास-नीतेः अन्तिम-आघातः कृतः |. प्रारम्भिकपदे निवेशितः धनः व्यर्थः अभवत् दक्षिणपक्षीयमतदाताः अवैधप्रवासस्य प्रबन्धने सर्वकारस्य अक्षमतायाः आलोचनां कृत्वा स्वमागधानां हिंसकव्यञ्जनस्य मार्गं प्रारब्धवन्तः
द्वितीयं, ब्रेक्जिट् इत्यनेन यूके-देशः बहुविध-आर्थिक-कठिनतासु निमग्नः अभवत् । दशकैः यूके-देशे आप्रवासः उष्णविषयः अस्ति । ब्रिटिशसमाजस्य केषाञ्चन मध्यमवर्गीयानां निम्नवर्गीयानां च दृष्टौ आप्रवासिनः शरणार्थिनः च ब्रिटिशरोजगारे, कल्याणे, सामुदायिकसंरचने सामाजिकसुरक्षायां अपि प्रभावं कृतवन्तः एषा भावना केभ्यः दक्षिणपक्षीयराजनेतृभिः अपि प्रवर्धिता, अतिशयोक्तिः च कृता अस्ति , तथा च २०१६ तमे वर्षे जनमतसंग्रहस्य यूरोपीयसङ्घस्य निर्गमनस्य कारणम् अपि अभवत् । परन्तु ब्रेक्जिट्-पश्चात् यूके-यूरोपीयसङ्घयोः मध्ये आप्रवासनसमन्वयः अधिकः कठिनः अभवत्, यतः उभयपक्षः प्रायः परस्परं दोषे दोषे च पतति फलतः यूके-देशः न केवलं यूरोपीयसङ्घस्य पूंजीभिः व्यापारेण च आनयन्तः आर्थिकलाभान् नष्टवान्, अपितु आप्रवासकानां प्रवाहं प्रभावीरूपेण निवारयितुं अपि असफलः अभवत् अवैध-आप्रवासस्य समस्या ब्रेक्जिट्-पश्चात् अधिका गम्भीरा अभवत्
युक्रेन-संकटात् परं यूके-देशः युक्रेन-रूस-विरोधि-देशयोः समर्थने सक्रियरूपेण अग्रणीरूपेण कार्यं कृतवान्, युद्धक्षेत्रे राजनैतिकसैन्यसम्पदां बृहत् परिमाणं निवेशयन् राष्ट्रिय-अर्थव्यवस्थायाः समर्थनस्य उपेक्षां च कृतवान्, येन घरेलु-आर्थिक-संकटः अधिकः अभवत् ब्रिटिश-आर्थिक-वृद्धिः प्रायः स्थगितवती अस्ति, १२ स्थानीय-सरकाराः दिवालियापनस्य घोषणां कृतवन्तः अधुना एव ब्रिटिश-प्रधानमन्त्री प्रत्यक्षतया घोषितवान् यत् देशः दिवालिया अस्ति, "विखण्डितः" च अभवत् । ऊर्जासंकटेन, खाद्यमूल्यानां वर्धनेन च ब्रिटिश-जनानाम् आजीविका, कल्याणं च गभीरं प्रभावितम् अस्ति, अतः ब्रिटिश-परिवारानाम् समग्र-आयः सामान्यतया न्यूनीकृतः अस्ति, येन अधिकाधिक-जीवन-व्ययस्य भुक्तिः कठिना अभवत् अतः ये जनाः अस्मिन् समये विरोधे सम्मिलिताः आसन् ते न केवलं आप्रवासविरोधिनो जनाः, अपितु यथास्थित्या असन्तुष्टाः जनाः अपि आसन् ।
तृतीयम्, असन्तुलितजनसांख्यिकीयसंरचनायाः कारणात् समाजे गहनविभाजनं भवति । ब्रेक्जिट्-पश्चात् अवैध-आप्रवासकानां बहूनां प्रवाहेन आप्रवासिनः, देशी-निवासिनः च जनसंख्या वर्धिता, न्यूनी च अभवत्, यदा तु आप्रवासिनः एकीकरणस्य प्रमाणम् अतीव न्यूनं जातम्, येन गम्भीराः सामाजिकविभाजनाः अभवन् अवैधप्रवासिनः आतङ्कवादीनां घटनानां सामाजिकसुरक्षाप्रकरणानाञ्च उदयेन ब्रिटिशजनानाम् सामान्यजीवने गम्भीरः प्रभावः अभवत् ब्रिटिशराजनैतिकदलानि अपि अधिकाधिकं शिथिलतरप्रवासनीतिषु झुकन्ति, येन यूके-देशं प्रति अवैधरूपेण आगच्छन्तः आप्रवासिनः वर्धमानाः सन्ति, येन जनसांख्यिकीयसंरचनायाः असन्तुलनं अधिकं वर्धते
तदतिरिक्तं युक्रेन-संकटात् आरभ्य युक्रेन-देशात् आप्रवासिनः यूके-देशे प्रवहन्ति, येन सामाजिकसमस्यानां जटिलता अपि अधिका अभवत् आर्थिकमन्दतायाः, रोजगारस्य अभावस्य च कालखण्डे देशीजनानाम् आप्रवासिनः मान्यता, स्वीकारः च आरम्भे एव उच्चः नास्ति आप्रवासीसमूहाः अपि यथास्थित्या असन्तुष्टाः सन्ति तथा च स्थानीय-उग्रवादी-शक्तीनां अस्वीकारस्य विषये अत्यन्तं संवेदनशीलाः सन्ति अतः ते स्वस्य अस्तित्वस्य विकासस्य च अधिकारस्य कृते सक्रियरूपेण युद्धं कर्तुं समूहीकरण-रणनीतिं स्वीकुर्वन्ति
(त्रयः)
यूरोपे “प्रवासीदुविधा” यूके-देशे एव नास्ति ।
अन्तिमेषु वर्षेषु कोविड्-१९ महामारी, युक्रेन-संकटः, ऊर्जा-संकटः इत्यादयः यूरोपीयसङ्घस्य अर्थव्यवस्थां कठिनं कृतवन्तः । घरेलु अर्थव्यवस्थायां अधोगतिदबावस्य, उच्चमहङ्गानि, बेरोजगारी इत्यादीनां समस्यानां च सम्मुखे यूरोपीयसङ्घस्य सदस्यराज्यानि अवैधप्रवासीनां शरणार्थीनां च पुनर्वासार्थं आवश्यकं आर्थिकसहायतां दातुं असमर्थाः सन्ति प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रम् इत्यादि-क्षेत्रीय-द्वन्द्वानां वर्धनेन उत्पन्ना शरणार्थी-समस्या यूरोपीयसङ्घस्य तस्य सदस्यराज्यानां च उपरि दबावं सीमां यावत् धक्कायति गतवर्षस्य अन्ते जर्मनी-इटली-सहिताः बहवः यूरोपीय-देशाः क्रमशः स्व-आप्रवास-नीतिं कठिनं कृतवन्तः, शरणार्थीनां सम्भाव्य-नवीन-तरङ्गस्य निवारणाय नियन्त्रणं च सुदृढं कृतवन्तः
तस्मिन् एव काले विविधप्रवासीसंस्कृतीनां पारम्परिकमूल्यानां च विग्रहः यूरोपस्य “सिजोफ्रेनिया” इति रोगं निरन्तरं वर्धयति । पश्चिमे बहुलवादी जनमतवातावरणेन नवप्रवासीनां स्वामित्वपरिचयः आकारितः, परन्तु पारम्परिकाः श्वेतवर्णीयाः पाश्चात्त्यसमाजाः तान् स्वीकुर्वितुं सज्जाः न सन्ति आप्रवासिनः नवीनपीढी प्रायः भेदभावं बहिष्कारं च प्राप्नोति, यस्य परिणामेण सामाजिकस्तरस्य अधिकं टकरावः भवति
यूके-देशे दङ्गाः कदा शान्ताः भविष्यन्ति इति द्रष्टव्यम् अस्ति, परन्तु दङ्गानां अतिरिक्तं शरणार्थीसंकटः, संरचनात्मकः आर्थिकसमस्याः, जीवनव्ययसंकटः, रोजगारस्य विषयाः च ब्रिटिशसर्वकारस्य कृते अधिकं शिरोवेदनाः जनयन्ति ब्रिटिशसमाजः छिद्रैः परिपूर्णः अस्ति, सः दङ्गानां भारं न सहते । स्टारमर-सर्वकारस्य परीक्षायाः आरम्भः एव अस्ति ।
प्रतिवेदन/प्रतिक्रिया