समाचारं

किशिदा सहसा दौडात् निवृत्तः कारणं च प्रकाशितम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के टोक्योतः महत्त्वपूर्णाः वार्ताः बहिः आगताः यत् जापानीप्रधानमन्त्री फुमियो किशिदा मूलतः सितम्बरमासे लिबरल् डेमोक्रेटिकपक्षस्य राष्ट्रपतिनिर्वाचने भागं न ग्रहीतुं निर्णयं कृतवान्। किशिडा-शासनं २०२१ तमस्य वर्षस्य अक्टोबर्-मासे सत्तां प्राप्स्यति, वर्षत्रयात् न्यूनेन समये च समाप्तं भविष्यति । आगामिनि लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचने लिबरल् डेमोक्रेटिक पार्टी उत्तराधिकारीं चिनोति।

किशिदा अस्मिन् समये दौडतः निवृत्तिः किमर्थं निश्चयं कृतवती ? किशिदगुट इति किम्मोड्सूक्ष्म? किशिदा इत्यस्य उत्तराधिकारी भूत्वा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अग्रिमः अध्यक्षः, ततः जापानस्य अग्रिमः प्रधानमन्त्री भवितुम् कः अधिकतया सम्भाव्यते? एतत् सर्वं जापानस्य राजनैतिकस्थितौ परिवर्तनस्य उपरि किं प्रभावं जनयिष्यति ? मुद्देषु श्रृङ्खलायाम् विषये लिओनिङ्ग विश्वविद्यालयस्य जापान अध्ययनकेन्द्रे आगन्तुकः शोधकः चेन् याङ्गः व्याख्यातुं चीन न्यूज नेटवर्क् इत्यनेन सह साक्षात्कारं स्वीकृतवान्।

01

दलस्य अन्तः प्रतिरोधस्य, जनमतस्य च सामना कुर्वन्

किशिदा बाइडेन् इत्यस्य पदानुसरणं करोति वा ?

चेन् याङ्ग इत्यस्य मतं यत् जापानीप्रधानमन्त्री तथा लिबरल डेमोक्रेटिक पार्टी अध्यक्षः फुमियो किशिडा इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात् इति घोषणा अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचने भागं न गृह्णीयात् इति अद्यतनघोषणा सदृशम् अस्ति .

आँकडा नक्शा : अमेरिकी राष्ट्रपति बाइडेन्।

चेन् याङ्गस्य मतेन किशिदा-बाइडेन्-योः मध्ये दलस्य समाजस्य च अन्तः जनमतस्य प्रतिरोधः अभवत् विशेषतः २०२४ तमे वर्षात् किशिदा-मन्त्रिमण्डलस्य समर्थनस्य दरः न्यूनः एव अस्ति

पूर्वं जापानस्य क्योडो न्यूज इत्यनेन कृतस्य राष्ट्रियदूरभाषजनमतसर्वक्षणस्य परिणामेषु ज्ञातं यत् किशिदा-मन्त्रिमण्डलस्य अनुमोदनस्य दरः २४.६% आसीत्, यत् नववारं यावत् क्रमशः ३०% तः न्यूनम्, यदा तु अस्वीकारस्य दरः ६०.७% यावत् अधिकः, अनुमोदनं च दरः न्यूनः एव आसीत् ।

क्योडो न्यूज इत्यादिभिः विश्लेषणं, २.न्यूनातिन्यूनं द्वौ कारकौ आस्ताम् येन किशिदायाः त्यागस्य निर्णयः अभवत् ।प्रथमं यद्यपि किशिदा इत्यनेन पूर्वं निर्वाचनस्य सम्भावनायाः अन्वेषणं कृतम् आसीत् तथापि किशिदा इत्यस्य स्थाने लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः आह्वानं कृतम् आसीत् यत् किशिदा इत्यस्य नेतृत्वे तत् अनिवार्यतया कष्टं प्राप्स्यति इति अग्रिमे प्रतिनिधिसभानिर्वाचने भागं गृह्णन्ति।

द्वितीयं, एतत् सम्भवति यत् लिबरल डेमोक्रेटिक पार्टी गुटस्य राजनैतिकधनसङ्ग्रहभोजने किकबैक्-घटनायाः अनन्तरं किशिदा-महोदयस्य प्रतिक्रियायाः कृते दलस्य अन्तः समर्थनं त्यक्तवान् समाचारानुसारं किशिदा इत्यनेन स्वपरिसरस्य जनानां समक्षं निर्वाचनार्थं न निर्वाचनस्य कारणं प्रकाशितम्, यत् किकबैक्-घटनायाः "कोऽपि उत्तरदायी भवितुमर्हति" इति ।

चेन् याङ्ग इत्यनेन अग्रे विश्लेषितं यत् वस्तुतः किशिदा इत्यनेन स्वयं अनेके उपायात्मकाः उपायाः कृताः, यथा सामाजिकजनमतं प्रसन्नं कर्तुं घरेलुविदेशीयकार्याणां उपायानां उपयोगं कृत्वा लाभं प्राप्तुं प्रयत्नः करणीयः समर्थनम्‌। परन्तु समग्रतया एतेषां दृष्टिकोणानां सफलता सीमितम् अस्ति ।

तस्मिन् एव काले चेन् याङ्ग इत्यनेन सूचितं यत् २०२४ तमे वर्षात् किशिदा-नेतृत्वेन लिबरल-डेमोक्रेटिक-दलः संसदस्य सदस्यानां, स्थानीय-मुख्यकार्यकारी-निर्वाचनेषु च अनेकेषु उपनिर्वाचनेषु असफलः अभवत्, अतः लिबरल-डेमोक्रेटिक-दलस्य अन्तः किशिदा-महोदयस्य “अलोकप्रियता” त्वरिता अभवत् अवश्यं, एतदपि यतोहि किशिदा स्वयं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य "बृहत् मालिकः" तारो असो इत्यस्य समर्थनं प्राप्तुं प्रेरयितुं सफलः न अभवत् स्यात्

अतः किशिदा इत्यस्य पदं न निर्वाचने इति घोषणा लिबरल डेमोक्रेटिक पार्टी इत्यस्य समाजस्य च अन्तः जनमतस्य संयोजनस्य परिणामः अस्ति ।

आँकडा मानचित्रः जापानस्य प्रधानमन्त्री फुमियो किशिदा।

02

"मेली" इत्यस्य सम्मुखीभवति।

लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य स्थितिः जटिला अस्ति

लिबरल-डेमोक्रेटिक-पक्षस्य अन्तः प्रमुखगुटानां विघटनेन, किशिदा-महोदयेन च सः पदं न निर्वाचयिष्यामि इति घोषणायाः च चेन् याङ्गस्य मतं यत् एतस्य अर्थः अस्ति यत् सेप्टेम्बरमासे लिबरल-डेमोक्रेटिक-पक्षस्य राष्ट्रपतिनिर्वाचनस्य पूर्वानुमानं कठिनं भविष्यति, तत्र च इति अपि अर्थः अस्मिन् समये राष्ट्रपतिनिर्वाचने बहवः जनाः भागं गृह्णन्ति स्यात्।

पूर्वं लिबरल-डेमोक्रेटिक-दलस्य अन्तः गुटानाम् अस्तित्वेन राष्ट्रपतिनिर्वाचनस्य परिणामस्य पूर्वानुमानं तुल्यकालिकरूपेण सुलभं जातम्, यतः बहवः गुटाः पूर्वमेव स्वसमर्थनस्य घोषणां कुर्वन्ति स्म, प्रायः परिणामः मूलतः निर्धारितः भवति स्म यत् अन्ततः राष्ट्रपतिनिर्वाचनात् पूर्वं कोऽपि निर्वाचितः इति निर्वाचनं आधिकारिकतया आरब्धम्।

परन्तु इदानीं लिबरल-डेमोक्रेटिक-पक्षे केवलं असो-गुटः एव अवशिष्टः अस्ति, अतः अस्मिन् निर्वाचने लिबरल्-डेमोक्रेटिक-पक्षस्य नूतनः अध्यक्षः कः भविष्यति इति निर्णयः तुल्यकालिकरूपेण कठिनः अस्ति

अपि च, चेन् याङ्ग् इत्यनेन दर्शितं यत् इदानीं किशिदा इत्यस्य घोषणायाः अर्थः अस्ति यत् सः पदं न निर्वाचयिष्यति इति अर्थः अस्ति यत् बहवः जनाः “युक्ततया” धावितुं शक्नुवन्ति, यथा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य महासचिवः तोशिमित्सु मोटेगी।

मोटेगी तोशिमित्सुः सार्वजनिकरूपेण पदं प्राप्तुं स्वस्य अभिप्रायं न प्रकटितवान् यतः सः "अकेची मित्सुहिदे इत्यस्य रेइवा संस्करणम्" इति नामकरणस्य चिन्ताम् अनुभवति स्म । परन्तु किशिदा राष्ट्रपतित्वेन प्रधानमन्त्रित्वेन च निर्वाचने भागं न गृहीतवान् इति कारणतः तोशिमित्सु मोटेगी इत्यादयः किशिडा-मन्त्रिमण्डलस्य सदस्याः निर्वाचने योग्याः अभवन्, यथा मुख्यमन्त्रिमण्डलसचिवः हयाशी मासारु, अर्थव्यवस्था-सुरक्षामन्त्री ताकाइची सनाए इत्यादयः

तदतिरिक्तं ताइवानदेशं गच्छन् लिबरल डेमोक्रेटिकपक्षस्य पूर्वमहासचिवः शिगेरु इशिबा, तथैव पूर्वपर्यावरणमन्त्री कोइजुमी शिन्जिरो, पूर्व आर्थिकसुरक्षामन्त्री कोबायशी ताकायुकी इत्यादयः अपि लिबरल डेमोक्रेटिकपक्षस्य राष्ट्रपतिनिर्वाचने भागं ग्रहीतुं शक्नुवन्ति .

चेन् याङ्ग इत्यनेन विश्लेषणं कृतम् यत् समग्रतया तोशिमित्सु मोटेगी, शिगेरु इशिबा च निर्वाचितस्य सम्भावना तुल्यकालिकरूपेण अधिका अस्ति ।

मोटेगी इत्यस्य विषये यद्यपि सः जापानीसमाजस्य सुप्रसिद्धः नास्ति तथापि सः लिबरल् डेमोक्रेटिक पार्टी इत्यत्र तुल्यकालिकरूपेण प्रभावशाली अस्ति तथा च सः व्यावहारिकः पुरुषः अस्ति तारो आसो मोटेगी इत्यस्य अप्रियः नास्ति ।

शिगेरु इशिबा इत्यस्य विषये सः अपि कर्मपुरुषः, राजनैतिकमहत्वाकांक्षाः, समाजे तुल्यकालिकरूपेण प्रसिद्धः च अस्ति । परन्तु दलस्य अन्तः तुल्यकालिकरूपेण अलोकप्रियम् अस्ति ।

चेन् याङ्गः भविष्यवाणीं करोति यत् द्वयोः मध्ये नूतनः राष्ट्रपतिः अथवा जापानस्य नूतनः प्रधानमन्त्री अपि निर्वाचितः भवितुम् अर्हति । परन्तु सामान्यतया जापानस्य राजनैतिकस्थितौ तीव्रगत्या परिवर्तनं भवति, अन्तिमक्षणपर्यन्तं कोऽपि अन्तिमपरिणामं न जानाति स्यात् ।

03

बहुविधपरिवर्तनानां सम्मुखीभवन्

जापानस्य भविष्यस्य दिशा का अस्ति ?

चेन् याङ्ग इत्यस्य मतं यत्, एकस्मिन् अर्थे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य परिणामानां जापानस्य राजनैतिकस्थितेः दिशि महत्त्वपूर्णः प्रभावः भविष्यति

प्रथमं तु लिबरल डेमोक्रेटिक पार्टी इत्यस्य स्वस्य शासनस्य दृष्ट्या अस्य निर्वाचनस्य परिणामाः निर्धारयिष्यन्ति यत् लिबरल डेमोक्रेटिक पार्टी स्थिररूपेण सत्तायां निरन्तरं भवितुं शक्नोति वा इति। वर्तमान जापानी प्रतिनिधिसदनस्य सदस्यानां कार्यकालः २०२५ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्के समाप्तः भविष्यति । अस्य अर्थः अस्ति यत् जापानदेशे २०२५ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्कात् पूर्वं प्रतिनिधिसभायाः निर्वाचनं करणीयम् ।

तस्मिन् एव काले जापानदेशे २०२५ तमस्य वर्षस्य ग्रीष्मर्तौ सिनेटर-सदस्यानां सामान्यनिर्वाचनमपि भविष्यति । राजनैतिक "कालाधन" घोटालेन प्रभावितः लिबरल डेमोक्रेटिक पार्टी इत्यस्य समर्थनस्य दरः मन्दः एव वर्तते यद्यपि सः लिबरल डेमोक्रेटिक पार्टी इत्यस्य नूतनः अध्यक्षः निर्वाचितः भवति तथापि सः आगामिवर्षे प्रमुखद्वयं निर्वाचनं जितुम् लिबरल डेमोक्रेटिक दलस्य नेतृत्वं कर्तुं शक्नोति वा इति दलं स्थिररूपेण शासनं कर्तुं शक्नोति वा इति निर्धारयिष्यति।

समग्ररूपेण जापानस्य राष्ट्रियविकासस्य दृष्ट्या किशिदा जापानस्य प्रधानमन्त्री, लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन च कार्यं कृतवान् तेषु वर्षत्रयेषु जापानस्य राष्ट्रियसुरक्षारणनीत्याः प्रमुखाः परिवर्तनाः अभवन्

चेन् याङ्ग् इत्यनेन दर्शितं यत् विगतत्रिषु वर्षेषु जापानदेशः महाशक्तीनां मध्ये क्रीडायां पक्षचयनार्थं अधिकं सक्रियः अभवत्, येन जापानदेशे अपि च परितः देशेषु चिन्ता उत्पन्ना।

अतः जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनः अध्यक्षः भविष्ये वर्तमानकाले काश्चन त्रुटिपूर्णाः सामरिकनीतिः संशोधितुं सम्यक् कर्तुं च शक्नोति वा इति, तत् जापानस्य भविष्यस्य दिशां निःसंदेहं निर्धारयिष्यति।

क्योडो न्यूज इत्यस्य अनुसारं फुमियो किशिदा २०२१ तमस्य वर्षस्य अक्टोबर् मासे जापानदेशस्य प्रधानमन्त्रीरूपेण कार्यभारं स्वीकृत्य प्रायः ३२ देशानाम् क्षेत्राणां च भ्रमणं कृतवान् अस्ति । एतेषु विदेशयात्रासु युक्रेनसंकटस्य चीनदेशस्य विकासस्य च विषये केन्द्रीकरणं भवति ।

युक्रेन-संकटस्य आरम्भात् एव किशिदा-महोदयेन युक्रेन-देशस्य समर्थनस्य मनोवृत्तिः स्पष्टीकृता अस्ति । २०२२ तमस्य वर्षस्य जूनमासे सः प्रथमः जापानीप्रधानमन्त्री अभवत् यः अमेरिकी-यूरोपीयसैन्यगठबन्धनस्य "उत्तर-अटलाण्टिक-सन्धि-सङ्गठनस्य" (NATO) शिखरसम्मेलने भागं गृहीतवान्, "युक्रेन-देशः श्वः पूर्व-एशिया-देशः भवितुम् अर्हति" इति च बोधितवान् २०२३ तमस्य वर्षस्य मार्चमासे किशिदा युक्रेनदेशस्य "विद्युत्" भ्रमणं कृतवती ।

अस्मिन् एव काले किशिदा दक्षिणकोरियाराष्ट्रपतिः यूं सेओक्-युए च जापान-दक्षिणकोरिया-सम्बन्धस्य सामान्यीकरणे सहमतिम् अकुर्वन्, नेतारः परस्परं भ्रमणस्य "शटल-कूटनीतिः" पुनः आरब्धवन्तौ जापानदेशः अमेरिका-दक्षिणकोरिया-देशयोः सह त्रिपक्षीय-रक्षा-सहकार्यं अपि आरब्धवान्, दक्षिणपूर्व-एशिया-देशैः सह समुद्रीयसुरक्षा-आदिषु क्षेत्रेषु कूटनीतिक-सहकार्यं च गभीरं कृतवान्

अपरपक्षे जापान-चीन-सम्बन्धः अद्यापि महत्त्वपूर्णः विषयः अस्ति यस्य सामना जापानस्य लिबरल्-डेमोक्रेटिक-पक्षस्य अग्रिमः राष्ट्रपतिः, जापानस्य भावि-प्रधानमन्त्री च अवश्यं करोतु |. जुलैमासे यदा सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-सदस्यः विदेशमन्त्री च वाङ्ग यी वियन्टियान्-नगरे जापानीयानां विदेशमन्त्री योको कामिकावा-महोदयेन सह मिलितवान् तदा सः अवदत् यत् चीन-जापान-सम्बन्धाः सम्प्रति गम्भीर-पदे सन्ति यत्र अग्रे न गन्तुं असफलता भविष्यति निवृत्तः इति । जापानदेशस्य विषये चीनस्य नीतिः सर्वदा स्थिरतां निरन्तरताम् च निर्वाहयति ।

वाङ्ग यी इत्यनेन बोधितं यत् सः आशास्ति यत् जापानदेशः चीनस्य विषये वस्तुनिष्ठं सम्यक् च अवगमनं स्थापयिष्यति, चीनदेशस्य प्रति सकारात्मकं तर्कसंगतं च नीतिं च अनुसरिष्यति। पक्षद्वयं अर्धमार्गे परस्परं मिलित्वा द्विपक्षीयसम्बन्धानां राजनैतिकमूलाधारं निर्वाहयितुम्, परस्परं लाभप्रदं सहकार्यं सुदृढं कर्तव्यं, मतभेदं सम्यक् प्रबन्धयितुं, सामरिकं परस्परं लाभप्रदं सम्बन्धं यथार्थतया कार्यान्वितुं च अर्हति |.

वाङ्ग यी इत्यनेन फुकुशिमा-परमाणुदूषितजलस्य समुद्रे निर्वहनस्य विषये चीनस्य स्थितिः अपि पुनः उक्तवती, हितधारकाणां प्रभावी सहभागिता, स्वतन्त्रनमूनाकरणं, दीर्घकालीन-अन्तर्राष्ट्रीय-निरीक्षण-तन्त्रस्य स्थापना च सुनिश्चित्य आवश्यकतायां बलं दत्तम् |.

स्रोतः:china news network

प्रतिवेदन/प्रतिक्रिया