2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये दक्षिणसूडानस्य स्थानीयसशस्त्रस्य "सूडानीजनमुक्तिआन्दोलनस्य (उत्तरस्य)" शिरुगुटेन एकं वक्तव्यं प्रकाशितं यत् तस्य नियन्त्रणं वर्तते इति घोषितम्दक्षिणकोर्दोफान्, ब्लू नाइल राज्येषु दुर्भिक्षः भवति。
वक्तव्ये उक्तं यत् सशस्त्रसेनाः नियन्त्रयन्तिएतयोः क्षेत्रयोः प्रायः ३० लक्षं जनाः निवसन्ति वर्तमानकाले २०% तः अधिकाः गृहेषु अन्नस्य तीव्रः अभावः भवति तथा च ३०% अधिकाः बालकाः कुपोषिताः सन्ति, येन संयुक्तराष्ट्रसङ्घस्य दुर्भिक्षस्य परिभाषा प्राप्ता. वक्तव्ये इदमपि उक्तं यत् दुर्भिक्षस्य मुख्यकारणं सूडानदेशे सशस्त्रसङ्घर्षेण स्थानीयकृषिनिर्माणं मानवीयसहायताकार्यक्रमं च बाधितम्। सशस्त्रसेनाः अन्तर्राष्ट्रीयसमुदायस्य आह्वानं कृतवन्तः यत् सः अस्मिन् क्षेत्रे खाद्यसंकटस्य निवारणाय आपत्कालीनमानवसहायतां प्रदातुम्।
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खारतूम-नगरे सूडान-सशस्त्रसेनायाः सूडान-द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत् । सूडान-जनमुक्ति-आन्दोलनस्य (उत्तर-ब्यूरो) शिरु-गुटः मूलतः सूडान-देशस्य मुख्येषु सर्वकारविरोधी-सङ्गठनेषु अन्यतमः आसीत्, तस्य प्रभावक्षेत्रं मुख्यतया दक्षिणसूडान-देशे स्थितम् अस्ति द्वन्द्वस्य प्रारम्भानन्तरं दक्षिणसूडानस्य दक्षिणकोर्दोफान्, नीलनीलराज्ययोः केचन भागाः सशस्त्रसेनाभिः कब्जाः कृतः । (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)
(स्रोतः : CCTV News Client)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।