समाचारं

बाङ्गलादेशस्य सेण्ट् मार्टेन् द्वीपः अमेरिका-भारतयोः प्रतिद्वन्द्वं प्रेरयति?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रस्य शीर्षकम् : बाङ्गलादेशस्य सेण्ट् मार्टेन् द्वीपस्य सामान्याकारः । (स्रोतः "बाङ्गलादेश विश्वकोश")
अस्माकं विशेष संवाददाता चेन् याङ्ग
भारतीयमाध्यमानां समाचारानुसारं बाङ्गलादेशस्य पूर्वप्रधानमन्त्री हसीना अद्यैव प्रकाशितवती यत् सेण्ट् मार्टेन्-नगरं अमेरिकादेशाय समर्पयितुं न अस्वीकृतवती इति कारणेन सा निष्कासिता अभवत्, तस्मात् "अमेरिकादेशः बङ्गलखाते सामरिकलाभान् प्राप्तुं न शक्नोति" इति एषा वार्ता तत्क्षणमेव भारतस्य महत् ध्यानं आकर्षितवती तथा च बाङ्गलादेशः बहुवारं ज्ञापितवान् यत् अमेरिका सेण्ट् मार्टेन्-नगरं नियन्त्रयितुं सैन्यकेन्द्रं निर्मातुं च अभिप्रायः अस्ति । अस्य द्वीपस्य कीदृशी रणनीतिकस्थितिः अस्ति या अमेरिकादेशे प्रबलरुचिं जनयितुं शक्नोति?
जटिल ऐतिहासिक उलझन
१२ तमे दिनाङ्के बहुभिः भारतीयमाध्यमेन ज्ञापितं यत् सम्प्रति भारते स्थिता हसीना स्वस्य निकटसहायकैः माध्यमेभ्यः प्रेषितेन सन्देशेन उक्तवती यत् - "अहं प्रधानमन्त्रीपदं त्यक्तवान्। यदि अहं सेण्ट् मार्टेन् इत्यस्य सार्वभौमत्वं त्यक्त्वा संयुक्तस्य अनुमतिं ददामि" इति राज्येषु बङ्गालस्य खाड़ीं नियन्त्रयितुं अहं निरन्तरं सत्तां प्राप्तुं शक्नोमि स्म, 'कृपया कट्टरपंथीभिः हेरफेरः मा कुरुत '" इति गतवर्षस्य जूनमासे ढाकादेशे अफवाः आसन् , बाङ्गलादेशस्य राजधानी, यत् वाशिङ्गटनं सेण्ट् मार्टेन् इत्यस्य विनिमयरूपेण अवामी लीग्-सर्वकारस्य समर्थनस्य आग्रहं कुर्वन् आसीत् । पश्चात् अमेरिकीविदेशविभागस्य प्रवक्ता एतत् अङ्गीकृतवान् । अस्मिन् वर्षे सफलतया पुनः निर्वाचितस्य अनन्तरं हसीना एकस्मिन् भाषणे प्रकटितवती यत् अस्मिन् वर्षे निर्वाचनप्रक्रियायां यदि सा विदेशेभ्यः बाङ्गलादेशे वायुसेनास्थानकानि निर्मातुं अनुमतिं ददाति तर्हि पुनः निर्वाचनार्थं सुलभः "मार्गः" प्रस्तावितः। परन्तु सा प्रस्तावम् अकरोत् तस्य देशस्य नाम न उक्तवती, केवलं "प्रस्तावः श्वेतवर्णीयपुरुषात् आगतः" इति बोधयति स्म तथापि अमेरिकादेशेन कृतः इति व्यापकाः अनुमानाः सन्ति
समाचारानुसारं सेण्ट् मार्टेन् द्वीपः बङ्गालस्य ईशानखाते स्थितः अस्ति तथा च म्यान्मारस्य वायव्यतटस्य अत्यन्तं समीपे बाङ्गलादेशस्य दक्षिणतमः अग्रभागः अपि अस्ति सिण्ट् मार्टेन्-नगरं कोक्स-बाजार-टेकनाफ्-द्वीपसमूहात् दक्षिणदिशि प्रायः ९ किलोमीटर् दूरे अस्ति । भूवैज्ञानिकाः मन्यन्ते यत् एतत् मूलतः प्रायद्वीपस्य भागः आसीत्, परन्तु समुद्रस्य स्तरस्य वर्धनेन अयं प्रायद्वीपस्य शेषभागात् पृथक् अभवत् । अस्य क्षेत्रफलं केवलं ३ वर्गकिलोमीटर् अस्ति, अस्मिन् क्षेत्रे नारिकेलवृक्षाणां बहुसंख्यायाः कारणात् "नारिकेल् जिन्जिरा" (बङ्गलाभाषायां नारिकेलद्वीपः) इति अपि प्रसिद्धम् अस्ति सम्प्रति प्रायः सहस्राणि स्थानीयनिवासिनः सन्ति, ये मुख्यतया मत्स्यपालनं, तण्डुलरोपणं, नारिकेले संग्रहणं इत्यादिषु कार्येषु निरताः सन्ति ।
टाइम्स् आफ् इण्डिया-पत्रिकायाः ​​१२ तमे दिनाङ्के उक्तं यत् सेण्ट्-मार्टन्-नगरस्य इतिहासः १८ शताब्द्याः आरभ्य ज्ञातुं शक्यते, यदा अरब-व्यापारिणः प्रथमवारं अत्र निवसन्ति स्म । १९०० तमे वर्षे ब्रिटिश-सर्वक्षण-दलेन सेण्ट्-मार्टन्-नगरं ब्रिटिश-भारतस्य भागत्वेन सूचीकृत्य क्रिश्चियन-पुरोहितस्य नामकरणं कृतम् । तत्कालीनस्य चित्तगङ्गस्य उपायुक्तस्य मार्टिन् इत्यस्य नामधेयेन अस्य द्वीपस्य नामकरणं कृतम् इति अपि चर्चाः सन्ति । यथा यथा आङ्ग्ल औपनिवेशिकसाम्राज्यं क्रमेण विघटितम् अभवत् तथा तथा द्वीपस्य स्वामित्वे अपि अनेकवारं परिवर्तनं जातम् । १९३७ तमे वर्षे यदा बर्मा-देशः ब्रिटिश-भारतात् स्वातन्त्र्यं प्राप्तवान् तदा सेण्ट्-मार्टिन्-द्वीपः ब्रिटिश-भारतस्य स्वामित्वे स्थापितः, यद्यपि सः बर्मा-देशस्य अतीव समीपस्थः आसीत् । १९४७ तमे वर्षे यदा भारतस्य पाकिस्तानस्य च विभाजनं जातम् तदा अयं द्वीपः पाकिस्तानस्य भागः अभवत् ।
बाङ्गलादेशस्य "दैली स्टार" इति पत्रिकायां उक्तं यत् १९७१ तमे वर्षे बाङ्गलादेशस्य स्वातन्त्र्यं प्राप्तस्य अनन्तरं अयं प्रवालद्वीपः बाङ्गलादेशस्य भागः अभवत् । १९७४ तमे वर्षे बाङ्गलादेश-म्यांमार-देशयोः मध्ये सिन्ट्-मार्टन्-देशः बाङ्गलादेशस्य क्षेत्रस्य भागः अभवत् इति पुष्टिं कृत्वा सम्झौतां प्राप्तवन्तौ तथापि बाङ्गलादेशयोः म्यान्मारयोः च अद्यापि द्वीपस्य समुद्रीयसीमायाः विषये दीर्घकालीनविवादाः सन्ति २०१२ तमे वर्षे अन्तर्राष्ट्रीयसमुद्रकानूनन्यायाधिकरणेन बङ्गालस्य खातेः समुद्रीयसीमाविवादे बाङ्गलादेशस्य म्यान्मारस्य च विरुद्धं निर्णयः दत्तः, येन द्वयोः देशयोः मध्ये दशकैः यावत् चलितः समुद्रीयसीमाविवादः समाप्तः तथापि बाङ्गलादेशस्य मत्स्यजीविनः Travelling to मत्स्यं ग्रहीतुं द्वीपः अद्यापि म्यान्मार-नौसेनायाः निरोधस्य, चेतावनी-शूटस्य च सामना कर्तुं शक्नोति ।
तदतिरिक्तं २०१७ तमे वर्षात् विश्वस्य बृहत्तमेषु शरणार्थीशिबिरेषु अन्यतमस्य कोक्सबाजारस्य समीपे स्थिते कुटुपालोङ्ग-शरणार्थीशिबिरे रोहिङ्ग्या-जनाः बहूनां समागताः सन्ति यतः कोक्स-बाजारः सेण्ट्-मार्टन्-नगरस्य अतीव समीपे अस्ति, अतः भारतीय-माध्यमेषु उक्तं यत् "म्यानमार-जातीय-स्थानीय-सशस्त्र-समूहाः द्वीपे सार्वभौमत्वस्य दावान् कर्तुं बहुवारं प्रयतन्ते" इति तस्मिन् एव काले म्यांमारसर्वकारस्य सैनिकानाम्, देशे स्थानीयसशस्त्रसमूहानां च मध्ये यदा कदा गोलीकाण्डस्य घटनायाः कारणात् बाङ्गलादेशस्य नौसेना सेण्ट् मार्टेन्-नगरस्य परितः युद्धपोतानि अपि नियोजितवती
हिन्दमहासागरे महत्त्वपूर्णजलमार्गस्य समीपे
सेण्ट् मार्टेन्-नगरस्य सामरिकस्थितेः विषये टाइम्स् आफ् इण्डिया-पत्रिकायाः ​​उल्लेखः अस्ति यत् १९७१ तमे वर्षे बाङ्गलादेशस्य स्थापनायाः अनन्तरं बङ्गाल-खातेः समीपे भौगोलिक-स्थानस्य कारणेन, समुद्री-सीमा-प्रकरणेन च अस्य द्वीपस्य अन्तर्राष्ट्रीयसमुदायस्य महत् ध्यानं आकृष्टम् अस्ति म्यांमार। भारतस्य "प्रिण्ट्" इति पत्रिकायां उक्तं यत् दशकैः बाङ्गलादेशे अफवाः प्रचलन्ति यत् अमेरिका "एतत् प्रमुखं सामरिकद्वीपं स्वकीयं ग्रहीतुम् इच्छति" तथा च अस्मिन् क्षेत्रे स्वस्य उपस्थितिं सुदृढं कर्तुं द्वीपस्य उपयोगं कर्तुं आशास्ति। गतवर्षस्य जूनमासे हसीना पूर्वप्रधानमन्त्री खालेदा जिया इत्यस्य नेतृत्वे विपक्षस्य बाङ्गलादेशराष्ट्रवादीदलस्य (बीएनपी) आरोपं कृतवती यत् जनवरीमासे निर्वाचने विजयस्य विनिमयरूपेण सैन्यकेन्द्रस्य निर्माणार्थं सिण्ट् मार्टेन्-नगरं अमेरिकादेशाय विक्रेतुं योजनां करोति। परन्तु अमेरिकीविदेशविभागेन एतेषां दावानां अङ्गीकारः कृतः यत् "अमेरिकादेशः बाङ्गलादेशस्य सार्वभौमत्वस्य सम्मानं कर्तुं स्वतन्त्रनिष्पक्षनिर्वाचनद्वारा लोकतन्त्रस्य प्रवर्धनार्थं च प्रतिबद्धः अस्ति" इति
भारतीयमाध्यमेन अपि स्मरणं कृतं यत् अस्मिन् द्वीपे भूराजनीतिकविमर्शः न्यूनातिन्यूनं १९८० तमे दशके आरब्धः अस्ति । १९८० तमे वर्षे डिसेम्बर्-मासस्य १८ दिनाङ्के "सेण्ट्-मार्टन्-नगरे कोऽपि नौसैनिक-अड्डं न स्थापयिष्यति" इति प्रतिवेदने बाङ्गलादेशस्य विदेश-मन्त्रालयस्य वक्तव्यं प्रकाशितम्, यस्मिन् स्पष्टतया उक्तं यत् केचन राजनैतिकदलाः "कस्मिंश्चित् देशस्य" विषये चिन्ताम् उत्थापितवन्तः । being सेण्ट् मार्टेन् इत्यत्र नौसैनिकस्थानस्य स्थापनायाः अनुमतिः आसीत् इति आरोपः सर्वथा निराधारः अस्ति । तदतिरिक्तं अमेरिकादेशस्य बाङ्गलादेशे सैन्यकेन्द्रं स्थापयितुं अभिप्रायः आसीत् इति केचन ऐतिहासिकसाक्ष्याः सन्ति । बाङ्गलादेशस्य लेखकः शोधकः च मुह्यद्दीन अहमदः गतवर्षे देशस्य मीडियाभिः सह साक्षात्कारे अवदत् यत् सः १९७१ तमे वर्षे मनपुराद्वीपं अमेरिकादेशाय पट्टे दातुं चर्चां श्रुतवान्।तस्मिन् वर्षे फरवरी २८ दिनाङ्के हसीना इत्यस्य भाषणं तस्य पिता बाङ्गलादेशस्य तत्कालीनप्रधानमन्त्री शेखः मुजीबुर् रहमान, पाकिस्तानदेशे अमेरिकीराजदूतेन जोसेफ् एस.
भारतीयमाध्यमेन उक्तं यत् सेण्ट् मार्टेन्-नगरे अमेरिकादेशस्य वर्तमानरुचिः अस्य कारणात् भवितुम् अर्हति यत् द्वीपे सैन्यकेन्द्रस्य स्थापनायाः कारणात् “हिन्दमहासागरे चीनस्य प्रभावस्य प्रतिकारं कर्तुं वाशिङ्गटनस्य साहाय्यं भविष्यति” इति "इण्डिया टुडे" इत्यनेन अद्यैव प्रकाशितेन विश्लेषणलेखेन उक्तं यत् सेण्ट् मार्टेन्-नगरस्य भौगोलिकं स्थानं, बङ्गाल-खातेः समीपता, म्यान्मार-देशस्य समुद्रीयसीमा च अन्तर्राष्ट्रीयसमुदायस्य द्वीपे रुचिं जनयितुं कारणं भवितुम् अर्हति समाचारानुसारं सिण्ट् मार्टेन्-नगरस्य महत्त्वपूर्णं सामरिकं मूल्यं वर्तते, मुख्यतया विश्वस्य व्यस्ततमसमुद्रीव्यापारमार्गेषु अन्यतमस्य मलाक्काजलसन्धिस्य समीपतायाः कारणात् द्वीपस्य आधाररूपेण उपयोगेन बङ्गलखातेन हिन्दमहासागरस्य नौकायानस्य निरीक्षणं, बाधां च कर्तुं शक्यते । चीनदेशः "बेल्ट् एण्ड् रोड् इनिशिएटिव्" इत्यस्य माध्यमेन बाङ्गलादेशे म्यांमारदेशे च निवेशं वर्धयति इति विचार्य सेण्ट् मार्टेन् इत्यत्र सैन्यकेन्द्रस्य स्थापनायाः कारणात् बङ्गालस्य खाड़ीयां प्रासंगिकदेशेभ्यः अप्रतिमनिगरानीक्षमता प्रदास्यति, यत्र परितः क्षेत्रे चीनीयनिवेशानां निरीक्षणं च भवति मलाक्का जलसन्धिः तथा क्रियाकलापाः। “द्वीपस्य भौगोलिकस्थानस्य कारणात् अस्मिन् क्षेत्रे व्यापारस्य सैन्यक्रियाकलापस्य च निरीक्षणं भवति, येन अमेरिका इत्यादिवैश्विकशक्तीनां कृते अयं अभिलाषितः सम्पत्तिः भवति” सामरिकसैन्यमूल्यस्य अतिरिक्तं सिण्ट् मार्टेन् बाङ्गलादेशस्य कृते महत्त्वपूर्णा आर्थिकपर्यावरणसम्पत्त्याः अपि अस्ति, द्वीपस्य समीपे अनन्य आर्थिकक्षेत्रे मत्स्यं, तैलं, प्राकृतिकवायुः इत्यादयः बहुमूल्याः समुद्रीयसंसाधनाः सन्ति अतः भारतीयमाध्यमानां मतं यत् यद्यपि अमेरिकादेशः सेण्ट् मार्टेन्-नगरं नियन्त्रयितुं प्रयत्नस्य कस्यापि योजनायाः अङ्गीकारं करोति तथापि अस्य द्वीपस्य भूराजनैतिकं महत्त्वं न्यूनीकर्तुं न शक्यते
केचन विश्लेषकाः अपि मन्यन्ते यत् हिन्दमहासागरे अमेरिकादेशस्य एकः एव स्थायी सैन्यकेन्द्रः अस्ति, सः हिन्दमहासागरस्य मुख्यजलमार्गेभ्यः दूरम् अस्ति सेण्ट् मार्टेन् सहितं सम्बन्धितद्वीपेषु रुचिं कृतवान् ।
भारतस्य परमाणु पनडुब्बी आधारः खतरे
भारतस्य “स्वराज्यमगः” अपि १२ दिनाङ्के आक्रोशितवान् यत् “हिन्दमहासागरे चीनस्य प्रभावस्य” प्रतिकारस्य अतिरिक्तं भारतं सेण्ट् मार्टेन् इत्यत्र सैन्यकेन्द्रं स्थापयितुं अमेरिकादेशस्य कथनस्य अन्यः शिकारः अपि भवितुम् अर्हति – अत्यन्तं महत्त्वपूर्णं स्थानं भारतस्य समीपे परमाणुपनडुब्बीसुविधाः अतीव समीपे सन्ति।
समाचारानुसारं भारतस्य बहवः महत्त्वपूर्णाः सैन्यमूलसंरचनाः पूर्वतटरेखायां स्थिताः सन्ति, यथा भारतीयनौसेनायाः पूर्वनौसेनाकमाण्डस्य मुख्यालयं विशाखापत्तनम्, निर्माणाधीनवर्षनौसेनास्थानकं च, यत्र भारतस्य सामरिकक्षेपणास्त्रपरमाणुपनडुब्बीः नियोजिताः भविष्यन्ति। तदतिरिक्तं अब्दुलकलामद्वीपः यत्र भारतं सामरिक-रणनीतिक-क्षेपणास्त्र-परीक्षणं करोति, तत्र अपि ओडिशा-तटस्य समीपे एव स्थितः अस्ति ।
यदि अमेरिका सेण्ट् मार्टेन् इत्यत्र सैन्यकेन्द्रं स्थापयति तर्हि भारतस्य समुद्राधारितस्य परमाणुनिवारकस्य, प्रमुखस्य शस्त्रपरीक्षणस्य सुविधायाः, नौसेनायाः मुख्यालयस्य च समीपे एव भविष्यति, यत् साक्षात् नवीनदिल्लीयाः मुख्या रक्तरेखां स्पृशति। यथा, यदा अमेरिकीसैन्यं सेण्ट् मार्टेन्-नगरे कार्याणि करोति तदा भारतस्य सामरिक-क्षेपणास्त्र-परमाणु-पनडुब्बीनां गतिविधिषु निकटतया ध्यानं दातुं शक्नोति, भारते अल्पकालीनतः मध्यमकालपर्यन्तं एतादृशप्रकारस्य द्वौ त्रीणि परमाणु-पनडुब्बीः एव भविष्यन्ति इति विचार्य if their whereabouts are always exposed to US military surveillance एतेन भारतस्य समुद्राधारितः परमाणुनिवारकप्रभावः बहु दुर्बलः भविष्यति। अमेरिकीसैन्यं सेण्ट् मार्टेन्-नगरात् भारतीय-क्षेपणास्त्र-परीक्षणस्य निरीक्षणमपि कर्तुं शक्नोति, एतेषां क्षेपणास्त्र-क्षमतानां पूर्वानुमानं कर्तुं वा चिन्तयितुं वा सहायकं भवितुम् अर्हति इति आँकडानां संग्रहणं कर्तुं शक्नोति
तदतिरिक्तं भारतीयपनडुब्बीनां अनुभवहीनतां रणनीतिकक्षेपणास्त्रपरमाणुपनडुब्बीनां उच्चकोलाहलं च विचार्य भारतीयनौसेना "दुर्गरणनीतिः" स्वीकुर्वितुं शक्नोति - देशस्य तटरेखायाः समीपे अन्यतट-आधारितानां च प्राप्यतायां स्वस्य सामरिक-क्षेपणास्त्रपरमाणु-पनडुब्बीनां परिनियोजनं अग्निशक्ति Under cover. एतेन रणनीत्या भारतीयपरमाणुपनडुब्बीः तुल्यकालिकसुरक्षितजलस्थानात् परमाणुक्षेपणानि प्रक्षेपयितुं शक्नुवन्ति । परन्तु सेण्ट् मार्टेन्-नगरस्य अमेरिकी-आधारः भारतीय-नौसेनायाः "दुर्ग-रणनीतिम्" खतरे स्थापयितुं शक्नोति यतोहि अमेरिकी-सैन्यस्य निगरानीय-क्षमता "भारतस्य संरक्षितजलस्य असहजतया समीपं आगमिष्यति" इति
अमेरिकीनिर्देशान् न आज्ञापयन्तः देशाः प्रति अमेरिकादेशस्य वैरभावं दर्शयितुं इतिहासः अस्ति इति अपि प्रतिवेदने चेतावनी दत्ता, "उदाहरणार्थं यदा सऊदी अरबदेशः यमनदेशे आक्रमणं स्थगयितुं अमेरिकीदेशस्य आदेशान् अनुपालयितुं असफलः अभवत् तदा अमेरिकादेशेन विक्रयणं अवरुद्धम् देशं प्रति प्रमुखबम्बानि शस्त्राणि च।" बाङ्गलादेशः, रूस-युक्रेन-सङ्घर्षः इत्यादिषु अनेकेषु विषयेषु भारतस्य स्थितिः अधुना अमेरिका-देशात् भिन्ना इति विचार्य अनेके भारतीयाः मन्यन्ते यत् भारतस्य अपि अमेरिका-देशात् प्रतिकारः भवितुम् अर्हति इति भारतस्य समीपे सेण्ट् मार्टेन् द्वीपे परिचालनम्।" आधारेण भारते सुरक्षाचिन्ता उत्पद्यते।" ▲
# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया