समाचारं

पाकिस्तान-अफगानिस्तान-सैनिकयोः मध्ये घातकः गोलीकाण्डस्य आदान-प्रदानम्! नागरिकानां क्षतिः ! तस्मिन् एव दिने अमेरिकीसैन्यकेन्द्रे रॉकेट्-आक्रमणं कृतम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनी-प्रेस-एजेन्सी-संस्थायाः अगस्त-मासस्य १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पाकिस्तान-अफगानिस्तान-देशयोः अधिकारिणः अवदन् यत् द्वयोः देशयोः मुख्यसीमापारयोः एकः १३ दिनाङ्के बन्दः अभवत् यतः द्वयोः सेनायोः मध्ये घातकगोलीकाण्डस्य आदानप्रदानं जातम्। समाचारानुसारं अफगानिस्तानस्य आन्तरिकमन्त्रालयस्य प्रवक्ता मुफ्ती अब्दुलमतीनः अवदत् यत् पाकिस्तानीसैनिकैः डोर्हम्-सीमायाः समीपे अफगानिस्तान-नागरिकाणां गृहेषु गोलीकाण्डं कृत्वा न्यूनातिन्यूनं त्रयः अफगानिस्तान-नागरिकाः मृताः। पाकिस्तानसीमाधिकारी शेख अली dpa समाचारसंस्थायाः समीपे अवदत् यत् तालिबान्-उग्रवादिनः भारीशस्त्रैः तोपैः च गोलीकाण्डं कृतवन्तः, येन पाकिस्तानपक्षे न्यूनातिन्यूनं सप्त नागरिकाः घातिताः अभवन्।

सञ्चिकाचित्रम् : पाकिस्तान-अफगानिस्तानयोः सीमापारम् । (सिन्हुआ न्यूज एजेन्सी)

तस्मिन् एव दिने अमेरिकीसैन्यकेन्द्रे रॉकेट्-आक्रमणम् अभवत् ।

सीरियादेशस्य राष्ट्रियदूरदर्शनस्य प्रतिवेदनानुसारं १४ अगस्त २०१८.पूर्वसीरियादेशस्य डेइर् एज्-जोर्-प्रान्ते स्थितस्य अवैध-अमेरिका-सैन्यकेन्द्रस्य उपरि १३ दिनाङ्के सायं रॉकेट्-आक्रमणं कृतम् ।

समाचारानुसारं यस्मिन् अमेरिकीसैन्यकेन्द्रे आक्रमणं जातम्, सः डेइर् एज्-जोर् प्रान्ते कुनुकु प्राकृतिकवायुक्षेत्रे स्थितः अस्ति ।

सीरियादेशस्य "शाम एफ एम" इत्यनेन १३ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं कुनुकु प्राकृतिकवायुक्षेत्रं यत्र "अमेरिकन-कब्जा-सैनिकाः" स्थिताः आसन्, तस्मिन् रात्रौ चतुर्भिः रॉकेट्-आक्रमणम् अभवत्, तत्रैव हिंसकाः विस्फोटाः श्रूयन्ते स्म समीपस्थे आकाशे हेलिकॉप्टर-ड्रोन्-इत्येतत् तीव्ररूपेण आविर्भूताः ।

यूके-नगरस्य सीरिया-देशस्य मानवाधिकार-वेधशालायाः अनुसारं यूफ्रेटिस्-नद्याः पश्चिमतटे स्थिताः मिलिशिया-समूहाः अमेरिकी-सैन्येन स्थितस्य कुनुकु-प्राकृतिक-गैस-क्षेत्रस्य उपरि आक्रमणं कृतवन्तः सम्प्रति मृतानां विषये कोऽपि सूचना नास्ति अमेरिकीसैन्येन आक्रमणस्थले, यत्र च स्थानीयसशस्त्रकर्मचारिणः डेइर् एज्-जोर्-प्रान्ते स्थिताः आसन्, तत्र प्रतिगोलीकाण्डं कृतवान् ।

सीसीटीवी समाचारसूचना मानचित्र

२०१४ तमस्य वर्षस्य सितम्बरमासे अमेरिकादेशैः अन्यैः देशैः च सीरिया-इराक्-देशयोः "इस्लामिक स्टेट्" इति अतिवादीसङ्गठनस्य लक्ष्येषु वायुप्रहारं कर्तुं अन्तर्राष्ट्रीयसङ्घटनं निर्मितम् २०१५ तमस्य वर्षस्य अन्ते अमेरिकादेशः कार्याणि कर्तुं सिरियादेशे विशेषसेनाः प्रेषितवान्, सिरियादेशे सैनिकानाम् स्थापनां च आरब्धवान् । सीरिया-सर्वकारेण बहुवारं उक्तं यत् अमेरिका-देशः सीरिया-क्षेत्रे स्वस्य अवैध-उपस्थितिं समाप्तं कर्तुं प्रवृत्तः अस्ति ।

गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य सीरिया-देशे स्थितानां अमेरिकी-सैनिकानाम् उपरि बहुधा आक्रमणं कृतम् अस्ति "सीरिया-मानवाधिकार-वेधशाला" इत्यस्य आँकडानुसारं गतवर्षस्य अक्टोबर्-मासस्य १९ दिनाङ्कात् आरभ्य सीरिया-देशे स्थितानां अमेरिकी-सैनिकानाम् उपरि कुलम् १३६ वारं आक्रमणं कृतम् अस्ति

स्रोतः ग्लोबल नेटवर्क्, सीसीटीवी न्यूज क्लायन्ट्

प्रतिवेदन/प्रतिक्रिया