यतः "ताइवानदेशः चीनदेशस्य अस्ति"? पेलोसी आस्ट्रेलियादेशस्य पूर्वप्रधानमन्त्री आलोचनां करोति परन्तु प्रतिक्रियायाः सामनां करोति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव आस्ट्रेलियादेशस्य पूर्वप्रधानमन्त्री कीटिङ्ग् इत्यनेन आस्ट्रेलियादेशस्य प्रसारणनिगमस्य (ABC) साक्षात्कारे उक्तं यत् "ताइवानदेशः चीनदेशस्य अस्ति" इति पेलोसी इत्यनेन अस्मिन् एव कार्यक्रमे कीटिङ्ग् इत्यस्य "मूर्खः" "एशिया-प्रशांतक्षेत्रस्य सुरक्षायाः असङ्गतः" इति च उक्तम्, चीनदेशेन सह कीटिङ्ग् इत्यस्य सम्बन्धे अपि प्रश्नः कृतः
यदा कीटिङ्ग् अगस्तमासस्य १३ दिनाङ्के पेलोसी इत्यस्याः प्रतिप्रहारार्थं वक्तव्यं प्रकाशितवान् तदा सः उल्लेखितवान् यत् २०२२ तमे वर्षे ताइवानदेशस्य तस्याः "प्रमादपूर्णं इच्छया च" भ्रमणं चीन-अमेरिका-देशयोः मध्ये तनावं वर्धितवान् तथा च चीन-अमेरिका-देशयोः सैन्यसङ्घर्षे प्रायः डुबकी मारितवती द्वितीयविश्वयुद्धात् परं प्रथमवारं । कीटिङ्ग् इत्यनेन उक्तं यत् पेलोसी इत्यस्याः यात्रायाः सैन्यजोखिमाः सन्ति इति चेतावनीः प्राप्ताः यत् ताइवानविषये तस्य टिप्पणीः अनुचिताः इति मन्यते, यदा तु अमेरिका, आस्ट्रेलिया, विश्वं च " एकः चीनः” इति आग्रहं करोति । नीति।
कीटिङ्ग् इत्यनेन तत्कालीनसाक्षात्कारे ऑर्कस्-सम्झौते आस्ट्रेलिया-देशस्य सहभागिता अमेरिका-देशाय विक्रयणस्य सदृशी इति आलोचना कृता । सः पेलोसी इत्यस्य साक्षात्कारं प्रसारितस्य आस्ट्रेलिया-प्रसारण-निगमस्य (ABC) अपि आलोचनां कृतवान्, एकस्मिन् वक्तव्ये यत् "ऑस्ट्रेलिया-देशस्य सामरिक-हितस्य अधिकतया प्रतिनिधित्वं यदा अवसरः भवति, न तु कस्यचित् प्रतिनिधित्वं करणीयम्, यस्य आस्ट्रेलिया-देशस्य राष्ट्रिय-हितैः सह कोऽपि सम्बन्धः नास्ति" इति सनसनीभूत-अलंकार-प्रेरितः” इति ।
सम्पादकः लियू किङ्ग्यांग
सम्पादक: फू कुं