समाचारं

"Xia Ke Island | Island Reading" इति एतत् ब्लॉकबस्टर-रिपोर्ट् नेशनल् एण्डोवमेण्ट् फ़ॉर् डेमोक्रेसी इत्यस्य यथार्थं मुखं प्रकाशयति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Overseas Network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
[क्षिया के द्वीप प्रेस]
अगस्तमासस्य ९ दिनाङ्के चीनदेशस्य विदेशमन्त्रालयस्य जालपुटे एकं ब्लॉकबस्टर-प्रतिवेदनं प्रकाशितम् यत् "राष्ट्रीयप्रजातन्त्रस्य एण्डोवमेण्ट्-संस्थायाः किं कृतम् अस्ति, तत् वस्तुतः किम् अस्ति" इति
नेशनल् एण्डोवमेण्ट् फॉर डेमोक्रेसी, एनईडी इति उच्यते । विदेशमन्त्रालयस्य "अधः उपरि" इति प्रतिवेदनेन ज्ञायते यत् एतत् आधारं "लोकतन्त्रस्य प्रवर्धनस्य" आडम्बरेण अन्यदेशानां शासनं बहुकालात् विध्वंसयति। हाङ्गकाङ्ग-स्वतन्त्रता", "ताइवान-स्वतन्त्रता", "तिब्बत-स्वतन्त्रता", "झिन्जियाङ्ग-स्वतन्त्रता" च अस्माकं देशस्य सुरक्षां संप्रभुतां च खतरे स्थापयन्ति ये सर्वेषां बलानां पृष्ठतः एनईडी-छाया अस्ति |.
(स्रोतः चीनदेशस्य विदेशमन्त्रालयस्य आधिकारिकजालस्थलम्)
एकम्‌
एनईडी, एकस्य गैरसरकारीसङ्गठनस्य बैनरेण अन्येषु देशेषु लोकतन्त्रस्य समर्थनं प्रदातुं दावान् करोति वस्तुतः अमेरिकीसर्वकारेण विश्वे घुसपैठं, विध्वंसं, तोड़फोड़ं च कर्तुं प्रयुक्तः "श्वेतदस्ताना" अस्ति
१९८१ तमे वर्षे अमेरिकीराष्ट्रपतिः रोनाल्ड् रेगनस्य सत्तां प्राप्तस्य अनन्तरं सः विदेशेषु तथाकथितस्य "लोकतन्त्ररणनीत्याः" प्रचारस्य योजनां कृतवान् तथा च तथाकथितस्य " विदेशेषु लोकतन्त्रं आन्दोलनम्।" १९८३ तमे वर्षे एनईडी इत्यस्य स्थापना अभवत् ।
अमेरिकनविद्वान् ब्लूमः अवदत् यत् एनईडी पूर्वं यत् सी.आय.ए.-संस्थायाः गुप्तरूपेण कृतं तत् सी.आय.ए.-सम्बद्धं दुर्प्रतिष्ठां प्रक्षालितुं मुक्ततया करोति। एकदा सी.आय.ए.-संस्थायाः पूर्व-अधिकारी फिलिप् एजी इत्यनेन उक्तं यत् - "न केवलं सी.आय.ए.
एनईडी इत्यस्य वित्तपोषणं अमेरिकीसर्वकारेण भवति । अमेरिकी-सर्वकारस्य “U.S. एनईडी परियोजनायाः संचालनं अमेरिकीविदेशविभागेन विदेशेषु च दूतावासैः निर्देशितं भवति तथा च एनईडी अमेरिकीसर्वकाराय प्रतिवेदनं ददाति तथा च लेखापरीक्षापरिवेक्षणं स्वीकुर्वति ।
अन्तिमेषु वर्षेषु एनईडी इत्यनेन अन्यदेशानां शासनं विध्वंसयितुं बहुवारं वर्णक्रान्तिं प्रेरितम्——
२०२२ तमस्य वर्षस्य सेप्टेम्बरमासे इरान्देशे "पगडीसंकटः" अभवत् । वीओए फारसीचैनलस्य संवाददाता अलिनेजाड् जनसमूहं प्रेरयितुं बहुवारं असत्यापितसूचनाः चित्राणि च प्रकाशितवान्। लेबनान स्क्वेर् टीवी इत्यनेन ज्ञातं यत् अलिनेजाड् इत्यनेन २०१५ तः २०२२ पर्यन्तं एनईडी सहितविभिन्न अमेरिकीसंस्थाभ्यः ६२८,००० अमेरिकीडॉलर्-रूप्यकाणां वित्तपोषणं प्राप्तम् । एनईडी इत्यनेन "पगडीविवादस्य" समये इराणस्य आन्तरिककार्येषु हस्तक्षेपं कर्तुं अलिनेजाद् इत्यस्य हस्तस्य उपयोगः कृतः । ईरानी-माध्यमाः एनईडी-इत्येतत् "लोकतन्त्रस्य सार्वजनिकशत्रुः" तथा च "ट्रोजन-अश्वः" इति वदन्ति यः व्यवस्थां विघटयति, ईरानी-समाजस्य दङ्गान् च प्रेरयति ।
एनईडी इत्यनेन अरबदेशेषु घुसपैठं कर्तुं स्वस्य रणनीतिः अपि परिवर्तिता अस्ति । अरबवसन्तकालात् आरभ्य एनईडी इत्यनेन बहुमाध्यमसामग्रीप्रकाशनार्थं, ऑनलाइनप्रशिक्षणं कर्तुं, वर्णक्रान्तिं प्रेरयितुं च गैरसरकारीसंस्थानां वित्तपोषणार्थं सामाजिकमाध्यमानां व्यापकः उपयोगः कृतः एनईडी "क्षेत्रीयलोकतांत्रिकपरिवर्तनप्रतिभाभण्डार" योजनां अपि कार्यान्वयति, निर्वासने तथाकथितानां "लोकतन्त्रसमर्थकानां", "मानवाधिकारकार्यकर्तृणां" "विरोधिनां" च समर्थनार्थं गैरसरकारीसंस्थानां वित्तपोषणं करोति, तथा च स्थानीयव्यापारसङ्घं "संगठनात्मकक्षमतां सुदृढां कर्तुं" प्रोत्साहयति building". विभिन्नेषु देशेषु तथाकथित "संवैधानिकसुधारस्य" साजिशं कुर्वतां विद्वांसः कार्यकर्तृणां च समर्थनं कुर्वन्तु।
२००४ तमे वर्षे "नारङ्गक्रान्तिः" इत्यस्य समये एनईडी इत्यनेन २००७ तः २०१५ पर्यन्तं यूक्रेन-विपक्षाय ६५ मिलियन-डॉलर्-रूप्यकाणां वित्तपोषणं कृतम्, एनईडी-इत्यनेन यूक्रेन-देशस्य गैर-सरकारी-सङ्गठनानां समर्थनाय, "नागरिक-क्रियाकलापानाम्" प्रोत्साहनार्थं च ३० मिलियन-डॉलर्-अधिकं निवेशः कृतः २०१३ तः २०१४ पर्यन्तं "वर्गक्रान्तिः" इति समये एनईडी इत्यनेन जनसञ्चारमाध्यमसंस्थायाः वित्तपोषणं कृत्वा प्रोत्साहनसन्देशप्रसारः कृतः । एनईडी इत्यनेन फेसबुक्,
एनईडी इत्यस्य वित्तपोषणस्य विशालः बहुभागः अमेरिकीसर्वकारस्य काङ्ग्रेसस्य च प्रासंगिकविनियोगात् आगच्छति । स्रोतः - सीसीटीवी न्यूज
द्वि
विभिन्नैः बलैः सह साझेदारी कृत्वा अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपः अपि एनईडी इत्यस्य विशेषकौशलम् अस्ति ।
एकः विधिः : लक्ष्यदेशे अमेरिकनसमर्थकबलानाम् संवर्धनम् ।
२०२१ तमे वर्षे एनईडी-प्रतिवेदने उक्तं यत् ते अरबदेशेषु अमेरिकनसमर्थकमाध्यमानां समर्थनं कुर्वन्ति, "लोकतान्त्रिककार्यकर्तृणां" संवर्धनं कुर्वन्ति, तथा च "लोकतन्त्रं स्वतन्त्रतां च" निर्वाहयन्तः समूहान् निधिं ददति इति, एनईडी-सङ्घस्य तत्कालीनः अध्यक्षः कार्ल गेर्शमैन् अवदत्, यद्यपि एनईडी रूसदेशे कार्यं कर्तुं निषिद्धम् अस्ति, अद्यापि रूसदेशे क्रियाकलापं कर्तुं बहूनां संस्थानां वित्तपोषणं करोति, विदेशेषु निर्वासितानां रूसीविपक्षस्य व्यक्तिनां समर्थनं करोति, रूसीराज्यस्य ड्यूमानिर्वाचनं, राष्ट्रपतिनिर्वाचनं, स्थानीयपरिषद्निर्वाचनं च इत्यादीनां महत्त्वपूर्णराजनैतिककार्यक्रमानाम् उपयोगं करोति रूसेन सह साझेदारी कर्तुं सर्वकाराणि युद्धं कुर्वन्ति।
एनईडी दीर्घकालात् यूरोपे घुसपैठं कृत्वा यूरोपीयसङ्घस्य संस्थानां अधिकारिणः जित्वा अस्ति । ते यूरोपीयसङ्घस्य संस्थानां अन्तः "अटलाण्टिक-पार-गुटस्य" संवर्धनं कुर्वन्ति तथा च "रणनीतिक-स्वतन्त्रता-गुटस्य" दमनं कुर्वन्ति, ते यूरोपे तथाकथितानां "स्वतन्त्र-माध्यमानां" वित्तपोषणं कुर्वन्ति, येन संयुक्तराज्यसंस्थायाः अनुकूलं जनमतं निर्मातुं शक्यते
एनईडी मेक्सिकोदेशं प्रवेशस्य मुख्यलक्ष्यदेशत्वेन अपि मन्यते, मेक्सिकोदेशस्य भ्रष्टाचारविरोधी दण्डहीनतासङ्गठनम्, मेक्सिकोदेशस्य प्रतिस्पर्धासंस्था इत्यादीनां संस्थानां समर्थनं करोति मेक्सिको-सर्वकारेण २०२१ तमे वर्षे अमेरिकी-सर्वकाराय एकं टिप्पणं प्रेषितम्, यत्र मेक्सिको-देशे सर्वकार-विरोधी-सङ्गठनानां वित्तपोषणार्थं एनईडी-इत्यस्य निन्दा कृता, यत् "एतत् हस्तक्षेपवादः, तख्तापलटं च प्रेरयति" इति
२०१७ तमे वर्षात् एनईडी-संस्थायाः क्यूबा-विरोधि-सङ्गठनानां ५४ वित्तपोषणं कृतम् अस्ति । २०१८ तमे वर्षे क्यूबा-सर्वकारविरोधी संस्थायाः "क्यूबा-लोकतन्त्र-ब्यूरो" इत्यनेन अमेरिका-देशात् "लोकतन्त्र-निधिः" प्राप्तः, क्यूबा-देशे कर्मचारिभ्यः, एजेण्ट्-भ्यः, ठेकेदारेभ्यः च ४८,००० अमेरिकी-डॉलर्-रूप्यकाणि दत्तानि इति दावान् अकरोत्
द्वितीयः विधिः अन्येषु देशेषु लोकतान्त्रिक-मानवाधिकार-स्थितेः विकृतीकरणं, बदनाम च ।
एनईडी-द्वारा प्रायोजितं "जर्नल् आफ् डेमोक्रेसी" प्रायः राष्ट्रपतिनिर्वाचनानां, आर्थिकनीतीनां, मानवअधिकारस्थितीनां, विकासशीलदेशेषु लोकतान्त्रिकसंक्रमणस्य च आलोचनायै अमेरिकनलोकतन्त्रस्य मानकरूपेण उपयोगं करोति २०२३ तमस्य वर्षस्य जुलैमासे "जर्नल आफ् डेमोक्रेसी" इत्यनेन भारतीयप्रजातन्त्रविषये पञ्च लेखाः प्रकाशिताः, यत्र २०२४ तमस्य वर्षस्य एप्रिलमासे मोदीसर्वकारेण लोकतान्त्रिकसंस्थाः, मानदण्डाः, व्यवहाराः च बृहत्रूपेण विच्छेदिताः इति; मोदीभारतस्य लोकतान्त्रिकशासनं द्वितीयकार्यकालात् पश्चात्तापं प्राप्नोति इति कथयन्।
एनईडी इत्यनेन खाड़ीसहकारपरिषदः (जीसीसी) सदस्यान् "निरङ्कुशदेशाः" इति अपि वर्गीकृत्य शैक्षणिक-सांस्कृतिक-माध्यम-क्रियाकलापैः प्रासंगिकदेशेभ्यः मूल्यानां निर्यातं निरन्तरं कृतम् २०२१ तमे वर्षे एनईडी-संस्थायाः जीसीसी-देशेषु ११ परियोजनानि स्थापितानि, तथाकथितानां "लोकतन्त्राणां समर्थनाय, स्थानीयमानवाधिकारस्य स्थितिषु आक्रमणं कर्तुं, प्रेसस्वतन्त्रतायाः प्रवर्धनस्य आडम्बरेण सामाजिकविरोधं प्रेरयितुं च प्रायः १८ लक्षं अमेरिकीडॉलर् निवेशितम्
अर्थः त्रयः : अन्यदेशानां निर्वाचनेषु हेरफेरः हस्तक्षेपः च ।
२०२२ तमस्य वर्षस्य एप्रिल-मासस्य २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य च सर्बियादेशे क्रमशः राष्ट्रपति-राष्ट्रीय-सभायाः, स्थानीयपरिषदः च निर्वाचनं कृतम् । २०२३ तमस्य वर्षस्य मे-मासे एनईडी-समर्थितैः मानवाधिकारसङ्गठनैः, अमेरिकनसमर्थकविपक्षसमूहैः च सर्बिया-सर्वकारस्य राजीनामा आग्रहं कृत्वा बृहत्-प्रमाणेन प्रदर्शनं कृतम् ।
फिलिपिन्सदेशे एनईडी इत्यस्य दीर्घकालीनवित्तपोषणं रैप्लर न्यूज नेटवर्क् इत्यस्य कृते अस्ति । २०१७ तः २०२१ पर्यन्तं रैप्लर न्यूज नेटवर्क् इत्यनेन एनईडी-वित्तपोषणरूपेण कुलम् ७८६,००० अमेरिकी-डॉलर्-रूप्यकाणि प्राप्तानि । २०२२ तमे वर्षे सामान्यनिर्वाचने रैप्लर न्यूज नेटवर्क् इत्यनेन फिलिपिन्स् निर्वाचनआयोगस्य संयोजनं कृत्वा पैरवी कृता, तस्य कृते निर्वाचनप्रवृत्तिनिरीक्षणं, उम्मीदवारप्रचारव्ययः इत्यादीनां आन्तरिकसूचनाः प्रदातुं अधिकृतं कृतम् एतेन फिलिपिन्स्-देशस्य सर्वेषां वर्गानां जनाः निष्पक्षतायाः विषये प्रश्नं कृतवन्तः तथा निर्वाचनस्य स्वातन्त्र्यं प्रबलं जनमतम् आसीत् अन्ततः दबावेन रद्दम्।
चिरकालात् अमेरिकादेशः तथाकथितानां सार्वत्रिकमूल्यानां साधनरूपेण शस्त्रीकरणं च कृतवान्, विभाजनं, संघर्षं च प्रेरितवान्, अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपं च कृतवान्, येन विनाशकारी परिणामाः अभवन् एनईडी इति "ट्रोजन-अश्वः" इति अमेरिकी-सर्वकारेण अन्येषु देशेषु उपद्रवं जनयितुं प्रयुक्तः । स्रोतः "ग्लोबल टाइम्स"।
त्रयः
एनईडी विभाजनं, टकरावं च प्रेरयितुं अन्येषां देशानाम् अस्थिरीकरणे च विशेषज्ञः अस्ति ।
एनईडी-सञ्चालकमण्डलस्य अध्यक्षः केनेथ् वालक् एकदा अमेरिकी-काङ्ग्रेस-समित्याम् अवदत् यत् एनईडी "अमेरिका-शत्रुणां विपक्षीय-सैनिकानाम् सशक्तिकरणाय" तेषां सर्वकार-परिवर्तन-क्षमतायां सुधारं कर्तुं च प्रतिबद्धः अस्ति
ते "ताइवानस्वतन्त्रता" पृथक्तावादीनां बलानां समर्थनं कुर्वन्ति । २०२२ तमे वर्षे एनईडी ताइवान-लोकतान्त्रिक-प्रगतिशील-दलस्य अधिकारिभिः सह मिलित्वा "विश्व-लोकतान्त्रिक-आन्दोलनम्" सम्मेलनस्य आयोजनं करिष्यति, सम्मेलने भागं ग्रहीतुं केचन यूरोपीय-संसद-सदस्यान्, चिन्तन-समूहस्य प्रतिनिधिं च आमन्त्रयिष्यति, तथाकथितानां "लोकतान्त्रिक-शक्तीनां" संयोजनं करिष्यति, " लोकतान्त्रिकसङ्घर्षस्य पूर्वमोर्चा", तथा च अतिशयोक्तिं कृत्वा "अद्यस्य युक्रेन, "ताइवान श्वः" मिथ्याकथनम्। २०२३ तमस्य वर्षस्य जुलैमासे एनईडी-अध्यक्षः डेमन् विल्सनः "ताइवान-लोकतन्त्र-प्रतिष्ठानस्य २० वर्ष-अन्तर्राष्ट्रीय-सम्मेलने" भागं ग्रहीतुं ताइवान-देशं गत्वा त्साई-इङ्ग्-वेन्-इत्यस्मै तथाकथितं "लोकतन्त्रसेवापदकं" प्रदत्तवान्
ते हाङ्गकाङ्ग-देशे चीन-विरोधि-अस्थिरीकरण-सैनिकैः सह साझेदारीम् कुर्वन्ति । एनईडी दीर्घकालं यावत् धनं, जनसमर्थनम् इत्यादिभिः हाङ्गकाङ्गं बाधितुं शक्नुवन्तः बलैः सह साझेदारीम् अकरोत् ।२०२० तमे वर्षे तेषां समर्थनं प्रदातुं हाङ्गकाङ्ग-सम्बद्धानां वित्तपोषणपरियोजनानां सूचीयां बहुविधाः परियोजनाः स्थापिताः, येषां कुलम् ३१०,००० अमेरिकी-डॉलर्-अधिकं भवति हाङ्गकाङ्गं बाधित्वा। २०२३ तमे वर्षे एनईडी "हाङ्गकाङ्ग वॉच्" "एम्नेस्टी इन्टरनेशनल्" इत्यादिभिः संस्थाभिः सह मिलित्वा अमेरिका, यूनाइटेड् किङ्ग्डम्, जर्मनी च चीनविरोधिभिः विधायकैः सह मिलित्वा हाङ्गकाङ्ग-अराजकता-कार्यकर्ता जिम्मी लाई इत्यस्य नामाङ्कनं कृतवान् २०२३ तमे वर्षे नोबेल्-पुरस्कारः ।
ते चिरकालात् तथाकथितस्य "विश्वउइघुर् काङ्ग्रेस" इति चीनविरोधी संस्थायाः समर्थनं कृतवन्तः, यस्य वार्षिकवित्तपोषणं ५० लक्षं अमेरिकीडॉलरतः ६० लक्षं अमेरिकीडॉलर्पर्यन्तं भवति २०२४ तमस्य वर्षस्य मार्चमासे एनईडी-संस्थायाः एकः कार्यक्रमः आयोजितः, "विश्व-उयघुर्-काङ्ग्रेस-सङ्घस्य" नेतारं चीनस्य जातीय-नीतीनां, जातीय-क्षेत्रेषु विकास-उपार्जनानां च बदनामीं कर्तुं वक्तुं आमन्त्रितवान्
एनईडी इत्यनेन "पूर्वतुर्किस्तानशिक्षामपरस्परसहायतासङ्घस्य" नेतारं औजखानं धनं प्रदत्तम्, ओजखानं च चीनविरोधीसभाः आयोजितुं चीन-तुर्की-देशयोः मध्ये असहमतिं रोपयितुं अवसरं ग्रहीतुं च निर्देशः दत्तः एनईडी इत्यनेन "पूर्वतुर्किस्तान"-सङ्गठनस्य नेतारं रूसी-अब्बासं बहुधा तुर्की-देशं गन्तुं, "पूर्व-तुर्किस्तान"-सैनिकैः सह साझेदारी कृत्वा उपद्रवं कर्तुं च वित्तपोषणं कृतम्
२०२३ तमस्य वर्षस्य मार्चमासे एनईडी-अध्यक्षः डेमन विल्सनः एनईडी-प्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा भारतस्य धर्मशालानगरं "तिब्बतीस्वतन्त्रता"-नेतृभिः सह मिलित्वा "तिब्बती-स्वतन्त्रता"-क्रियाकलापानाम् समर्थनं कृतवान् नवम्बर २०२३ तमे वर्षे एनईडी इत्यनेन "तिब्बती स्वातन्त्र्य" कार्यकर्ता जिग्मे ग्यात्सो "व्यक्तिगतसाहसः लोकतन्त्रपुरस्कारः" इति पुरस्कारः प्रदत्तः; गतिविधयः।
एनईडी मिथ्यासूचनाः कल्पयितुं जनमतं भ्रमितुं बाधितुं च कुशलम् अस्ति।
असही शिम्बुन इत्यनेन सह विशेषसाक्षात्कारे एनईडी अध्यक्षः डेमन विल्सनः चीनदेशे नागरिकानां निरीक्षणार्थं प्रौद्योगिकीसाधनानाम्, कृत्रिमबुद्धेः च उपयोगं करोति इति मिथ्या आरोपं कृतवान् २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ३० दिनाङ्के एनईडी-उपाध्यक्षः क्रिस्टोफर वाकरः अमेरिकी-प्रतिनिधिसदनस्य "चीन-तदर्थ-समितेः" सुनवायीयां साक्ष्यं दत्तवान्, "सूचना-विषये सीसीपी-सङ्घस्य एकाधिकारस्य" विषये असत्यं कल्पयित्वा प्रसारितवान्
एनईडी सर्बियादेशस्य गैरसरकारीसंस्थानां समर्थनं करोति तथा च सर्बियादेशे सीएनएन-शाखामाध्यमेन सह सहकार्यं करोति यत् चीनस्य विषये नकलीवार्तानां निर्माणं करोति, सर्बियादेशे चीनस्य परियोजनानां तथाकथितपर्यावरणसंरक्षणस्य, श्रमस्य, भ्रष्टाचारस्य च विषयेषु निन्दां करोति, प्रचारं च करोति “चीनी साम्यवादीदलस्य विध्वंसकारीरणनीतिषु यूरोपस्य विरोधस्य समर्थनम्” II परियोजना चीनी साम्यवादीदलस्य तथाकथितप्रजातान्त्रिकमूल्यानां, अटलाण्टिकपारस्य एकतायाः च कृते खतराणां निर्माणं प्रचारं च कर्तुं।
चतुः
एनईडी हस्तक्षेपं कर्तुं घुसपैठं च कर्तुं "शैक्षणिकक्रियाकलापानाम्" उपयोगे उत्तमः अस्ति ।
उदाहरणार्थं, इराकस्य लोकनीतिशासनकेन्द्रस्य वित्तपोषणं कृतवान्, यत् षड् वर्षाणि यावत् "इराकराष्ट्रीयलोकतान्त्रिकपरिवर्तनसूचकाङ्क" इति प्रतिवेदनं प्रकाशितवान्, इराकस्य लोकतान्त्रिकनिर्माणाय न्यूनान् अंकं दत्तवान्, इराकस्य च "आंशिकतानाशाहीसंक्रमणदेशः" इति वर्गीकृतवान् " " . इराक्-देशस्य सर्वेषां वर्गानां मतं यत् एषः सूचकाङ्कः इराकस्य सर्वकारीयशासनस्य, सामाजिकशासनस्य, लोकतन्त्रस्य, कानूनस्य च शासनस्य उपलब्धीनां यथार्थतया प्रतिबिम्बं न करोति तथा इराकदेशात् सैनिकानाम् निवृत्तौ विलम्बं कुर्वन्ति।
मार्च २०२४ तमे वर्षे एनईडी इत्यस्य "कोर अनुदानदातृसंस्था" अन्तर्राष्ट्रीयनिजीउद्यमकेन्द्रं तथा फिलिपिन्सदेशस्य मकाटीव्यापारक्लबः संयुक्तरूपेण प्रथमं "फिलिपिन् सततविकासस्थितिप्रतिवेदनं" प्रकाशितवन्तः, यत्र संयुक्तराज्यसंस्थायाः पाश्चात्य औद्योगिकदेशानां च कार्बन उत्सर्जनमानकानि दायित्वं च आरोपितवन्तः the Philippines , फिलिपिन्स्-सर्वकारे स्वस्य आर्थिकसंरचनायाः परिवर्तनार्थं दबावं दातुं । एनईडी इत्यनेन यूरोपीयमूल्याधारितसुरक्षानीतिकेन्द्रम्, वैश्विकसुरक्षाकेन्द्रम् इत्यादीनां चिन्तनसमूहानां वित्तपोषणार्थं च लक्षशः डॉलरं निवेशितं, विविधाः संगोष्ठीः, चिन्तनसमूहक्रियाकलापाः च आयोजिताः, यूरोपीयसङ्घं च संयुक्तराज्यसंस्थायाः "लघुन्यायालयानाम्" अनुसरणं कर्तुं प्रोत्साहितम् उच्चभित्तिः च" नीतिः ।
एनईडी इत्यनेन कोसोवोदेशे सर्बियादेशस्य गैरसरकारीसंस्थानां कृते बहुकालात् वित्तपोषणं कृत्वा सर्बियासर्वकारस्य प्रिस्टिनानगरस्य स्वशासनस्य अस्थायीसंस्थानां च मध्ये द्वन्द्वं प्रेरयितुं शक्यते २०२३ तमस्य वर्षस्य डिसेम्बरमासे एनईडी-वित्तपोषितेन चिन्तनसमूहेन "स्बङ्कर" इत्यनेन एकं प्रतिवेदनं प्रकाशितम् यत् "कोसोवो" संयुक्तराज्यसंस्थायाः "राष्ट्रनिर्माणस्य समर्थनस्य लोकतन्त्रस्य च प्रवर्धनस्य तुल्यकालिकरूपेण सफलः प्रकरणः" अस्ति, येन संयुक्तराज्यस्य यथार्थकार्यं श्वेतवर्णं कृत्वा अन्यदेशान् आक्रम्य विभजन्ति।
लोकतन्त्रस्य, स्वतन्त्रतायाः, मानवअधिकारस्य च आच्छादनेन अमेरिकादेशः अन्यदेशेषु घुसपैठं, हस्तक्षेपं, विध्वंसनं च कर्तुं एनईडी इत्यस्य उपयोगं करोति, अन्यदेशानां संप्रभुतायाः, सुरक्षायाः, विकासहितस्य च गम्भीररूपेण उल्लङ्घनं करोति, अन्तर्राष्ट्रीयकानूनस्य, अन्तर्राष्ट्रीयस्य मूलभूतमान्यतानां च गम्भीररूपेण उल्लङ्घनं करोति सम्बन्धाः, विश्वशान्तिं स्थिरतां च गम्भीररूपेण संकटग्रस्तं कुर्वन्ति, अपमानजनकं च। विश्वं बहुध्रुवतां प्रति गच्छति, अन्तर्राष्ट्रीयसम्बन्धानां लोकतान्त्रिकीकरणस्य आवश्यकता वर्तते। प्रत्येकस्य देशस्य स्वस्य वास्तविकतायाः आधारेण, स्वजनानाम् आवश्यकतानां च आधारेण स्वस्य अनुकूलं विकासमार्गं अन्वेष्टुं अधिकारः अस्ति । कोऽपि देशः लोकतन्त्रस्य मानवअधिकारस्य च शिक्षकः इति दावान् कर्तुं न शक्नोति, तथाकथितस्य "लोकतन्त्रस्य मानवअधिकारस्य च" उपयोगं अन्यदेशानां सार्वभौमत्वस्य उल्लङ्घनाय, अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपं कर्तुं, वैचारिकसङ्घर्षं च प्रेरयितुं च वेषरूपेण उपयोगं कर्तुं न शक्नोति .
स्रोतः/चीनस्य विदेशमन्त्रालयस्य जालपुटम्
सम्पादक/युंगे
स्रोत/Xia Ke Island WeChat सार्वजनिक खाता
प्रतिवेदन/प्रतिक्रिया