समाचारं

न्यासकम्पनीनां नवीनतमनियामकमूल्याङ्कनानां परिणामाः सन्ति, ते च प्रथमवारं १ तः ६ पर्यन्तं स्तरेषु विभक्ताः सन्ति ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तु चोंग क्रिएटिव/फोटो यांग झूओकिंग द्वारा प्रदत्त/पेंग चुन्सिया/मेकिंग द्वारा सारणीबद्धता

न्यासकम्पनीनां विभेदितं पर्यवेक्षणं अधिकं सुदृढं कृतम् अस्ति। सिक्योरिटीज टाइम्स् इत्यस्य एकः संवाददाता ज्ञातवान् यत् नियामकप्रधिकारिभिः अद्यतने नियामकमूल्याङ्कनपरिणामानां विषये न्यासकम्पनीभ्यः सूचितं यत् "न्यासकम्पनीनां पर्यवेक्षणमूल्याङ्कनस्य वर्गीकरणस्य च अन्तरिममापाः" ("उपायाः" इति उच्यन्ते ") नवम्बर २०२३ तमे वर्षे जारीकृतः आसीत् । परिणामः ।

इदं नियामकरेटिंग् पञ्च प्रमुखं रेटिंग् मॉड्यूल् निर्धारयति: निगमशासनं, पूंजीआवश्यकता, जोखिमप्रबन्धनं, व्यवहारप्रबन्धनं तथा च व्यावसायिकपरिवर्तनं, यस्य भारः क्रमशः २०%, २०%, २०%, ३०%, १०% च भवति तेषु न्यासकम्पनीनां नियामकमूल्याङ्कनपरिणामाः १ तः ६ पर्यन्तं स्तरेषु विभक्ताः सन्ति मूल्यं यथा बृहत् भवति तथा संस्थायाः जोखिमः अधिकः भवति तथा च नियामकप्रधानस्य आवश्यकता अधिका भवति

नवीनतममूल्याङ्कनानां परिणामाः सन्ति

न्यासकम्पनीनां नियामकमूल्याङ्कनव्यवस्थां अनुकूलितुं तथा न्यासकम्पनीनां विभेदितपरिवेक्षणं सुदृढं कर्तुं राज्यवित्तीयपर्यवेक्षणप्रशासनब्यूरो नवम्बर् २०२३ तमे वर्षे "उपायाः" जारीकृतवन्तः न्यासकम्पनीनां कृते उन्नतनियामकरेटिंग् नियमाः अधिकपूर्णाः सन्ति तथा च न्यासकम्पनीनां वर्तमानसञ्चालनविशेषताः, जोखिमलक्षणं, नियामकप्राथमिकता च पूर्णतया प्रतिबिम्बयन्ति।

उपायानुसारं न्यासकम्पनीनां नियामकमूल्याङ्कनचक्रं एकवर्षं भवति, मूल्याङ्कनकालः च पूर्ववर्षस्य जनवरीमासस्य प्रथमदिनात् ३१ दिसम्बरपर्यन्तं भवति सिक्योरिटीज टाइम्स् इत्यस्य एकः संवाददाता ज्ञातवान् यत् नियामकप्राधिकारिणः अद्यैव २०२३ तमस्य वर्षस्य नियामकमूल्याङ्कनपरिणामानां विषये न्यासकम्पनीभ्यः सूचयितुं आरब्धाः।